Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 15.2 tad yathā rathanābhau ca rathanemau cārāḥ sarve samarpitāḥ /
BĀU, 2, 5, 15.3 evam evāsminn ātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ sarva eta ātmānaḥ samarpitāḥ //
Chāndogyopaniṣad
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
Jaiminīyabrāhmaṇa
JB, 1, 301, 1.0 tāny etāni nidhanāni na samarpayet //
JB, 1, 301, 4.0 prāṇena tat prāṇaṃ samarpayet //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 302, 2.0 tasmād etāni nidhanāni na samarpayen ned asānīti //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 15.0 mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 5.1 agne yaśasvin yaśase samarpayendravatīm apacitim ihāvaha /
Carakasaṃhitā
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Lalitavistara
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
LalVis, 7, 33.12 samantarajātasya khalu punarbodhisattvasyaikāntasukhasamarpitāḥ sarvasattvā babhūvuḥ /
LalVis, 7, 34.6 paramasukhasamarpitāśca sarvasattvā abhūvan /
Mahābhārata
MBh, 1, 16, 11.1 kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam /
MBh, 1, 56, 32.25 vākyajātir anekā ca sarvam asmin samarpitam /
MBh, 1, 176, 34.2 yantracchidreṇābhyatikramya lakṣyaṃ samarpayadhvaṃ khagamair daśārdhaiḥ //
MBh, 2, 35, 22.2 kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam //
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 3, 20, 12.2 yantāram asya sahasā tribhir bāṇaiḥ samarpayat //
MBh, 3, 38, 12.1 vṛtrād bhītais tadā devair balam indre samarpitam /
MBh, 3, 157, 56.2 vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat //
MBh, 4, 38, 32.1 kasyāyaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 38, 58.1 yastvayaṃ vimalaḥ khaḍgo gavye kośe samarpitaḥ /
MBh, 4, 49, 11.2 śatruṃtapaḥ kopam amṛṣyamāṇaḥ samarpayat kūrmanakhena pārtham //
MBh, 4, 59, 40.1 tato bhīṣmaḥ śāṃtanavo vāme pārśve samarpayat /
MBh, 4, 60, 3.1 sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena /
MBh, 5, 4, 26.2 preṣyatāṃ dhṛtarāṣṭrāya vākyam asmin samarpyatām //
MBh, 5, 94, 29.2 nimittavedhī sa munir iṣīkābhiḥ samarpayat //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 69, 16.2 bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat //
MBh, 6, 74, 11.1 bhṛśaṃ kruddhaśca tejasvī nārācena samarpayat /
MBh, 6, 80, 3.2 śarān sapta maheṣvāsaḥ kaunteyāya samarpayat //
MBh, 6, 90, 15.2 bhāradvājastato bhīmaṃ ṣaḍviṃśatyā samārpayat //
MBh, 6, 106, 31.2 duḥśāsanaṃ śatenājau nārācānāṃ samārpayat /
MBh, 6, 114, 43.2 gāṅgeyaṃ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat //
MBh, 7, 17, 20.2 sudharmā sudhanuścaiva subāhuśca samarpayan //
MBh, 7, 28, 37.2 kumbhayor antare nāgaṃ nārācena samārpayat //
MBh, 7, 36, 30.1 karṇastaṃ pañcaviṃśatyā nārācānāṃ samarpayat /
MBh, 7, 38, 27.2 abhimanyuḥ śaraistīkṣṇaiḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 39, 10.2 athainaṃ pañcaviṃśatyā punaścaiva samarpayat //
MBh, 7, 46, 13.1 taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat /
MBh, 7, 65, 16.2 anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ //
MBh, 7, 65, 18.2 śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ //
MBh, 7, 67, 20.2 ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 67, 38.2 athainaṃ saptasaptatyā nārācānāṃ samārpayat //
MBh, 7, 72, 33.2 śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 85, 4.2 sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 7, 92, 31.1 kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat /
MBh, 7, 93, 8.1 punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat /
MBh, 7, 101, 15.1 taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat /
MBh, 7, 101, 29.2 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat //
MBh, 7, 106, 49.1 sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat /
MBh, 7, 111, 13.1 athainaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat /
MBh, 7, 120, 51.2 ekaikaṃ navabhir bāṇaiḥ sarvān eva samarpayat //
MBh, 7, 120, 78.2 śāradvatastu viṃśatyā vāsudevaṃ samārpayat /
MBh, 7, 137, 16.1 athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat /
MBh, 7, 141, 46.2 kauravaṃ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat //
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 46, 43.1 yat tan mayā bāṇasamarpitena dhyāto 'si karṇasya vadhāya vīra /
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 66, 26.1 tato 'rjuno dvādaśabhir vimuktair ākarṇamuktair niśitaiḥ samarpya /
MBh, 8, 66, 39.1 śaraiḥ śarīre bahudhā samarpitair vibhāti karṇaḥ samare viśāṃ pate /
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 9, 10, 26.1 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ /
MBh, 9, 12, 11.2 dharmarājastathā ṣaṣṭyā gātre śalyaṃ samarpayat //
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 12, 49, 19.2 viśvaṃ hi brahma tapasā mayā tatra samarpitam //
MBh, 12, 59, 84.2 bhuvi vācogataṃ yacca tacca sarvaṃ samarpitam //
MBh, 14, 76, 30.2 alātacakravad rājañ śarajālaiḥ samarpayat //
MBh, 15, 15, 13.1 rājan vākyaṃ janasyāsya mayi sarvaṃ samarpitam /
Rāmāyaṇa
Rām, Bā, 76, 14.2 manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 49, 30.1 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Su, 28, 42.2 śubhāni dharmayuktāni vacanāni samarpayan //
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Agnipurāṇa
AgniPur, 8, 3.2 kiṣkindhāṃ kapirājyaṃ ca rumāṃ tārāṃ samarpayat //
AgniPur, 12, 10.1 samarpitāstu devakyā vivāhasamayeritāḥ /
Bhallaṭaśataka
BhallŚ, 1, 98.1 prāṇā yena samarpitās tava balād yenaivam utthāpitaḥ skandhe yena ciraṃ dhṛto 'si vidadhe yas te saparyām api /
Bodhicaryāvatāra
BoCA, 8, 78.1 chidyante kāminaḥ kecidanye śūlasamarpitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 209.1 ātmīyās taṇḍulās tena randhanāya samarpitāḥ /
BKŚS, 12, 80.2 nītvā samarpaya kṣipraṃ dārakāya vadhūm iti //
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
Daśakumāracarita
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 2, 352.1 tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 1, 306.0 tāni ahaṃ snuṣāyāḥ samarpayāmi //
Divyāv, 1, 340.0 yathāgṛhītān saṃdeśān samarpayeti //
Divyāv, 11, 98.1 te 'smākaṃ rājñaḥ samarpayiṣyanti //
Divyāv, 13, 257.2 śocyaḥ kaṣṭāṃ daśāṃ prāptaḥ śokaśalyasamarpitaḥ /
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 379.1 devo 'pyatra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍatu ramatāṃ paricārayatu //
Divyāv, 17, 381.1 eṣa devānāṃ trāyastriṃśānāṃ pārijātakaḥ kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 382.1 yūyamapi grāmaṇyo 'tra gatvā divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍata ramata paricārayata //
Kumārasaṃbhava
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 8, 44.1 saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam /
Kātyāyanasmṛti
KātySmṛ, 1, 89.1 samarpito 'rthinā yo 'nyaḥ paro dharmādhikāriṇi /
KātySmṛ, 1, 120.2 tasya vā tat samarpyaṃ syāt sthāpayed vā parasya tat //
KātySmṛ, 1, 615.1 prakāśaṃ vā krayaṃ kuryān mūlaṃ vāpi samarpayet /
Kūrmapurāṇa
KūPur, 1, 19, 37.2 ajasya nābhāvadhyekamīśvareṇa samarpitam /
KūPur, 2, 12, 10.1 uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
Liṅgapurāṇa
LiPur, 1, 55, 6.1 cakrapakṣe nibaddhāstu dhruve cākṣaḥ samarpitaḥ /
LiPur, 1, 70, 66.1 lokālokadvayaṃ kiṃcid aṇḍe hyasminsamarpitam /
Matsyapurāṇa
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 120, 27.2 kācitpapau varārohā kāntapāṇisamarpitam //
MPur, 125, 48.1 cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 53.2 pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ //
Suśrutasaṃhitā
Su, Cik., 2, 29.1 jñeyaṃ samarpitaṃ sarvaṃ sadyovraṇacikitsitam /
Tantrākhyāyikā
TAkhy, 1, 88.1 samarpaya bhadre kṣurabhāṇḍam //
TAkhy, 1, 440.1 samarpayādhunāpatyāni ṭīṭibhasyeti //
TAkhy, 1, 444.1 iti matvā praṇamya devaṃ samarpitavān iti //
TAkhy, 1, 591.1 adhunāvaśyaṃ rājavaśāt samarpitavyam //
Viṣṇupurāṇa
ViPur, 4, 5, 8.1 tatkarmakartṛtvaṃ ca gautamasya dṛṣṭvā svapate tasmai rājñe māṃ pratyākhyāyaiva tad anena gautamāya karmāntaraṃ samarpitaṃ yasmāt tasmād ayaṃ videho bhaviṣyatīti śāpaṃ dadau //
ViPur, 4, 13, 138.1 dānapate jānīma eva vayaṃ yathā śatadhanvanā tad idam akhilajagatsārabhūtaṃ syamantakaṃ ratnaṃ bhavataḥ samarpitaṃ /
ViPur, 4, 13, 140.1 bhagavan mamaitat syamantakaratnaṃ śatadhanuṣā samarpitam apagate ca tasminn adya śvaḥ paraśvo vā bhagavān yācayiṣyatīti kṛtamatir atikṛcchreṇaitāvantaṃ kālam adhārayam //
ViPur, 4, 13, 143.1 tad idaṃ syamantakaratnaṃ gṛhyatām icchayā yasyābhimataṃ tasya samarpyatām //
ViPur, 4, 13, 147.1 athāhākrūraḥ sa eṣa maṇiḥ śatadhanvanāsmākaṃ samarpitaḥ yasyāyaṃ sa enaṃ gṛhṇātu iti //
ViPur, 5, 1, 10.2 samarpayiṣye sakalāngarbhān asyā udarodbhavān //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 54.3 putrānsamarpayiṣye 'syā yataste bhayamutthitam //
BhāgPur, 10, 3, 22.2 sa te 'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ //
BhāgPur, 11, 2, 36.2 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat //
Bhāratamañjarī
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 6, 81.1 samarpayanti nikhilaṃ jñānaṃ vigatakalmaṣāḥ /
BhāMañj, 13, 1566.1 piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ /
Garuḍapurāṇa
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 30, 11.2 śatamaṣṭottaraṃ cāpi japtvā hyatha samarpayet //
GarPur, 1, 32, 29.3 kuryācchaṅkara mūlena japaṃ cāpi samarpayet //
GarPur, 1, 34, 49.2 pradakṣiṇaṃ namaskāraṃ japyaṃ tasmai samarpayet //
GarPur, 1, 39, 17.1 japtvā cāṣṭasahasraṃ tu tacca tasmai samarpayet /
GarPur, 1, 42, 19.1 saṃhitāmantritānyeva dhūpitāni samarpayet /
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 43, 34.1 evaṃ dhūpādinābhyarcya madhyamādīn samarpayet /
GarPur, 1, 105, 22.1 sarasvatīṃ vā saṃsevyaṃ dhanaṃ pātre samarpayet /
Hitopadeśa
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 2, 152.9 tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni /
Hitop, 4, 61.8 tatas tair nītvā siṃhāyāsau samarpitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 48.1 sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
KSS, 1, 8, 8.1 tatkathaṃ prāpayāmyenāṃ kasmai tāvat samarpaye /
KSS, 2, 1, 15.1 samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
KSS, 2, 2, 100.2 tadbāhuśālinaḥ pitre samagraṃ sa samarpayat //
KSS, 2, 2, 205.1 sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
KSS, 2, 2, 213.1 svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
KSS, 2, 3, 1.1 tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
KSS, 2, 4, 27.2 vatsarājāya gāndharvaśikṣāhetoḥ samarpayat //
KSS, 2, 4, 64.2 vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat //
KSS, 2, 4, 147.1 tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite /
KSS, 2, 4, 172.2 sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat //
KSS, 3, 1, 8.2 asmāsu rājyacintā ca sarvānena samarpitā //
KSS, 4, 3, 34.2 prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat //
KSS, 4, 3, 89.2 śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ //
KSS, 5, 1, 165.2 nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat //
KSS, 6, 1, 112.1 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
KSS, 6, 1, 201.2 nanāndṛbhrātṛjāye te svānurāgasamarpite //
Mātṛkābhedatantra
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 11.2 japaṃ samarpayitvā tu named añjalinā priye //
Rasendracintāmaṇi
RCint, 3, 176.1 samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /
Rasādhyāya
RAdhy, 1, 475.2 māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 22.0 tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā //
Tantrāloka
TĀ, 3, 49.1 pratibimbaṃ ca bimbena bāhyasthena samarpyate /
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
TĀ, 26, 16.2 dṛṣṭvā śiṣye tamevāsmai mūlamantraṃ samarpayet //
TĀ, 26, 68.1 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
TĀ, 26, 70.1 dvārapīṭhaguruvrātasamarpitanivedanāt /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.1 japaṃ samarpayeddhīmān prāṇāyāmaṃ tataścaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.1 arghyaṃ dattvā maheśāni cātmānaṃ ca samarpayet /
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 40.2 viśeṣārghyaṃ pradātavyam ātmānaṃ ca samarpayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 29.1 tatastoyaṃ samādāya japaṃ caiva samarpayet /
Vetālapañcaviṃśatikā
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
Ānandakanda
ĀK, 1, 2, 62.1 samarpayecca sūtāya rasasandhyeyamīśvari /
ĀK, 1, 2, 180.2 damanī maruvaṃ caiva rasendrāya samarpayet //
ĀK, 1, 2, 184.1 muktāphalodbhavaṃ cūrṇaṃ tāmbūlaṃ ca samarpayet /
ĀK, 1, 2, 256.1 iti stutvā sūtarājaṃ sarvaṃ karma samarpayet /
ĀK, 1, 2, 257.2 anenaiva ca mantreṇa rasendrāya samarpayet //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet //
Āryāsaptaśatī
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Āsapt, 2, 384.1 prācīrāntariteyaṃ priyasya vadane'dharaṃ samarpayati /
Āsapt, 2, 438.1 mūle nisargamadhuraṃ samarpayanto rasaṃ puro virasāḥ /
Āsapt, 2, 560.1 śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni /
Śukasaptati
Śusa, 1, 2.12 haridattastu taṃ śukaṃ gṛhītvā putrāya samarpayāmāsa /
Śusa, 23, 25.2 tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
Śusa, 26, 3.2 gaccha tvaṃ samarpaya sutam /
Agastīyaratnaparīkṣā
AgRPar, 1, 8.2 yathaivātmā tathā vajraṃ tasmān maulyaṃ samarpayet //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 95.1 bhuktvā putre rājyabhāraṃ samarpya kṛtvā yāgān aśvamedhādikāṃś ca /
Haribhaktivilāsa
HBhVil, 1, 99.2 samarpya gurave paścāt svayaṃ bhuñjīta pratyaham //
HBhVil, 2, 114.2 dattvoktāṃ dakṣiṇāṃ tasmai svaśarīraṃ samarpayet //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 3, 144.2 gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet //
HBhVil, 3, 261.2 gaṅgādismaraṇaṃ kṛtvā tīrthāyārghyaṃ samarpayet //
HBhVil, 4, 62.1 etasya parivartena prabhave'nyat samarpayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 57.1 yena kenāpyupāyena brāhmaṇe tāṃ samarpayet /
SkPur (Rkh), Revākhaṇḍa, 84, 4.3 tasmai samarpayāmāsa sa rājyaṃ lakṣmaṇāgrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 8.3 samarpayatsamuddhṛtya vandānmagnānmahārṇave //
SkPur (Rkh), Revākhaṇḍa, 172, 30.1 punarādāya te sarve kṛtvā nirvraṇasattanum snāpito narmadātoye śāṇḍilyāyai samarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 13.1 samarpya kuñcikāṭṭālaṃ bhṛgave brahmavādine /
SkPur (Rkh), Revākhaṇḍa, 186, 36.1 anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 3.3 rūpake tāmre bhramara iva kumbhe samarpayet kiṃcid anuyogitvena mano'nurāgo bhavati tāmbūlarāgataḥ naśyati haridrārāgo ravikiraṇāt //