Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kāṭhakasaṃhitā
KS, 11, 10, 5.0 yadā hy eṣa āpyāyayati yadā samīrayati yadā pradāpayaty atha varṣati //
KS, 13, 5, 20.0 sa pradāpayati //
KS, 13, 5, 22.0 so 'smā ime pradāpayati //
KS, 13, 7, 43.0 sa pradāpayati //
KS, 13, 7, 45.0 so 'smā ime pradāpayati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 38.0 imān asmai lokān pradāpayati //
MS, 2, 5, 4, 23.0 vāyur ime pradāpayati //
MS, 2, 5, 4, 51.0 vāyur imau kṣayau viśaṃ ca pradāpayati //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 3.3 idaṃ no havyaṃ pradāpayeti /
Taittirīyasaṃhitā
TS, 2, 1, 4, 8.5 sa evāsmā imāṃllokān viśam pradāpayati /
TS, 2, 2, 8, 4.7 sa evāsmai pradāpayati /
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
Taittirīyāraṇyaka
TĀ, 5, 7, 3.2 aśvibhyāṃ pradāpayety āha /
Carakasaṃhitā
Ca, Cik., 1, 68.1 ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet /
Ca, Cik., 3, 189.1 yūṣārthe yūṣasātmyānāṃ jvaritānāṃ pradāpayet /
Ca, Cik., 3, 194.2 gharmāmbu cānupānārthaṃ tṛṣitāya pradāpayet //
Ca, Cik., 4, 34.1 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet /
Ca, Cik., 5, 126.3 śeṣe 'ṣṭabhāge tasyaiva puṣpakalkaṃ pradāpayet //
Ca, Cik., 5, 177.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai pradāpayet //
Ca, Cik., 1, 4, 20.1 śarkarācūrṇapātraṃ ca prasthamekaṃ pradāpayet /
Mahābhārata
MBh, 5, 175, 22.2 na mām arhasi dharmajña paracittāṃ pradāpitum //
MBh, 12, 89, 6.1 alpenālpena deyena vardhamānaṃ pradāpayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 143.1 śarkarāyāḥ palānyatra daśa dve ca pradāpayet /
AHS, Cikitsitasthāna, 14, 5.2 bṛṃhaṇānyannapānāni snigdhoṣṇāni pradāpayet //
Kātyāyanasmṛti
KātySmṛ, 1, 112.2 dūtāya sādhite kārye tena bhaktaṃ pradāpayet //
KātySmṛ, 1, 415.2 kriyāsamūhakartṛtve kośam eva pradāpayet //
KātySmṛ, 1, 416.2 steyasāhasayor divyaṃ svalpe 'py arthe pradāpayet //
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 478.1 rikthinaṃ suhṛdaṃ vāpi chalenaiva pradāpayet /
KātySmṛ, 1, 533.2 sa tam arthaṃ pradāpyaḥ syāt prete caivaṃ vidhīyate //
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 597.2 kiṃcin nyūnaṃ pradāpyaḥ syād dravyam ajñānanāśitam //
KātySmṛ, 1, 601.2 kālahīnaṃ dadaddaṇḍaṃ dviguṇaṃ ca pradāpyate //
KātySmṛ, 1, 684.1 aprāpte 'rthakriyākāle kṛte naiva pradāpayet /
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
KātySmṛ, 1, 849.1 tad ṛṇaṃ dhanine deyaṃ nānyathaiva pradāpayet /
KātySmṛ, 1, 891.1 bandhunāpahṛtaṃ dravyaṃ balān naiva pradāpayet /
KātySmṛ, 1, 891.2 bandhūnām avibhaktānāṃ bhogaṃ naiva pradāpayet //
KātySmṛ, 1, 915.2 savṛddhikaṃ pradāpyaḥ syād daṇḍaṃ caiva samāpnuyāt //
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
KātySmṛ, 1, 944.2 sarvasve vijite 'bhijñe na sarvasvaṃ pradāpayet //
Kūrmapurāṇa
KūPur, 2, 20, 38.2 vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet //
KūPur, 2, 39, 89.2 ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet //
Liṅgapurāṇa
LiPur, 1, 26, 2.1 pādyamācamanīyaṃ ca tasyāścārghyaṃ pradāpayet /
LiPur, 1, 27, 31.2 pādyamācamanīyaṃ ca vibhoścārghyaṃ pradāpayet //
LiPur, 2, 28, 81.2 pāśupatavratāyātha bhasmāṅgāya pradāpayet //
LiPur, 2, 28, 83.1 dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet /
LiPur, 2, 28, 83.2 yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 28, 84.1 yāgopakaraṇaṃ divyamācāryāya pradāpayet /
LiPur, 2, 28, 84.2 itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet //
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 40, 6.1 kṣetrāṇi ca dhanaṃ dhānyaṃ vāsāṃsi ca pradāpayet /
Nāṭyaśāstra
NāṭŚ, 2, 86.2 bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet //
Suśrutasaṃhitā
Su, Sū., 12, 33.2 madhurāmlau rasau vāpi vamanāya pradāpayet //
Su, Sū., 18, 10.2 aṣṭabhāgaṃ tu kaphaje snehamātrāṃ pradāpayet //
Su, Sū., 18, 14.2 uparyupari lepaṃ tu na kadācit pradāpayet //
Su, Sū., 46, 452.2 pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet //
Su, Sū., 46, 456.2 khaḍān yūṣāṃśca peyāṃśca savye pārśve pradāpayet //
Su, Cik., 1, 40.2 karkaśāni ca patrāṇi lekhanārthe pradāpayet //
Su, Cik., 2, 62.2 veṣṭayitvā tu paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 24.2 aṇunāveṣṭya paṭṭena ghṛtasekaṃ pradāpayet //
Su, Cik., 3, 44.2 tataḥ paṭṭena saṃveṣṭya ghṛtasekaṃ pradāpayet //
Su, Cik., 15, 35.1 yathābalamato mātrāṃ sūtikāyai pradāpayet /
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 24, 28.2 sadaiva śītalaṃ jantor mūrdhni tailaṃ pradāpayet //
Su, Ka., 2, 42.2 pañcame kṣaudramadhukakvāthayuktaṃ pradāpayet //
Su, Ka., 7, 30.1 kapitthadāḍimatvak ca ślakṣṇapiṣṭāḥ pradāpayet /
Su, Utt., 39, 151.1 āhārakāle yūṣārthaṃ jvaritāya pradāpayet /
Su, Utt., 39, 152.2 patraṃ guḍūcyāḥ śākārthe jvaritānāṃ pradāpayet //
Su, Utt., 39, 154.1 māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet /
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 47, 47.2 tadeva tasmai vidhivat pradāpayedviparyaye bhraṃśamavaśyamṛcchati //
Su, Utt., 60, 31.1 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet /
Su, Utt., 62, 20.2 tryahāt tryahād yavāgūśca tarpaṇān vā pradāpayet //
Viṣṇusmṛti
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 76.2 rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani //
YāSmṛ, 2, 158.2 sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet //
YāSmṛ, 2, 164.2 pramādamṛtanaṣṭāṃś ca pradāpyaḥ kṛtavetanaḥ //
YāSmṛ, 2, 197.2 prasthānavighnakṛc caiva pradāpyo dviguṇāṃ bhṛtim //
YāSmṛ, 2, 198.2 bhṛtim ardhapathe sarvāṃ pradāpyas tyājako 'pi ca //
YāSmṛ, 2, 270.1 cauraṃ pradāpyāpahṛtaṃ ghātayed vividhair vadhaiḥ /
Garuḍapurāṇa
GarPur, 1, 48, 79.1 ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet /
GarPur, 1, 48, 98.2 āhutīnāṃ śataṃ hutvā tataḥ pūrṇāṃ pradāpayet //
GarPur, 1, 52, 6.1 sarvasvaṃ vā vedavide brāhmaṇāya pradāpayet /
GarPur, 1, 60, 19.2 hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet //
GarPur, 1, 119, 4.2 agastyaḥ khanamāneti mantreṇārghyaṃ pradāpayet //
Mātṛkābhedatantra
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
MBhT, 13, 12.1 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet /
MBhT, 13, 24.2 kumbhatoyaiḥ snāpayitvā punar mālāṃ pradāpayet //
MBhT, 14, 15.2 kuṇḍalyā samabhāvena śaktivaktre pradāpayet //
Rasamañjarī
RMañj, 4, 15.1 śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet /
RMañj, 8, 18.1 daśamāṃśena karpūramasmiṃścūrṇe pradāpayet /
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 56.1 madhukaṃ sumanā caiva kārṣakāṇi pradāpayet /
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 85.2 dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 87.2 uttarāṃ diśim āśritya baliṃ tasyai pradāpayet //
RMañj, 9, 94.2 pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet //
Rasaprakāśasudhākara
RPSudh, 4, 30.2 tato dvādaśavārāṇi puṭānyatra pradāpayet //
RPSudh, 11, 44.1 yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet /
Rasaratnasamuccaya
RRS, 11, 96.1 dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
RRS, 13, 69.2 tatpṛṣṭhe śuddhasūtaṃ ca kunaṭyaṃśaṃ pradāpayet //
RRS, 16, 8.1 guṃjaikāṃ vārdhaguñjāṃ vā balaṃ jñātvā pradāpayet /
Rasaratnākara
RRĀ, R.kh., 8, 53.2 mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //
RRĀ, V.kh., 3, 121.1 mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
RRĀ, V.kh., 4, 25.1 tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
RRĀ, V.kh., 4, 26.1 pūrvatulyaṃ tato gandhaṃ krameṇātha pradāpayet /
RRĀ, V.kh., 4, 47.1 ṣoḍaśāṃśena tenaiva tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 5, 33.2 jīrṇe jīrṇe punardeyā evaṃ sarvāḥ pradāpayet //
RRĀ, V.kh., 7, 56.2 pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet //
RRĀ, V.kh., 7, 116.1 anena cāṣṭamāṃśena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 8, 25.1 taccūrṇaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet /
RRĀ, V.kh., 8, 26.2 tadvāpaṃ ṣoḍaśāṃśena drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 31.1 agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /
RRĀ, V.kh., 8, 31.2 dinānte tatsamuddhṛtya drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 56.2 lakṣāṃśenaiva tenaiva vaṅgavedhaṃ pradāpayet /
RRĀ, V.kh., 8, 89.1 dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 68.1 sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 9, 114.2 tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 37.1 mukhaṃ ca baṃdhanaṃ kṛtvā vedhāyāntaṃ pradāpayet /
RRĀ, V.kh., 14, 69.1 pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 14, 95.1 sahasrāṃśena cānena tāmravedhaṃ pradāpayet /
RRĀ, V.kh., 15, 78.1 sāraṇādikrāmaṇāntaṃ tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 15, 93.2 krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //
RRĀ, V.kh., 15, 114.1 krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 16, 116.2 ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //
RRĀ, V.kh., 16, 120.1 mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet /
RRĀ, V.kh., 17, 44.2 sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //
RRĀ, V.kh., 19, 72.2 tadvāpaṃ daśamāṃśena drute nāge pradāpayet //
Rasendracintāmaṇi
RCint, 6, 33.1 mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /
Rasārṇava
RArṇ, 11, 32.2 ekaikasya dravaireva puṭaikaikaṃ pradāpayet //
RArṇ, 11, 57.1 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 58.1 tāraṃ vaṅgaṃ ca saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 80.2 abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //
RArṇ, 12, 95.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
RArṇ, 12, 218.2 sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //
RArṇ, 14, 52.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 91.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 97.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 100.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 110.1 ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 117.1 sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /
RArṇ, 14, 126.1 kadācit puṭite tāre punarvaṅgaṃ pradāpayet /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 138.2 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 97.1 tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /
RArṇ, 15, 97.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
RArṇ, 15, 103.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
RArṇ, 15, 120.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 16, 76.2 sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //
RArṇ, 17, 3.1 tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /
RArṇ, 17, 16.1 krāmaṇaṃ rasarājasya vedhakāle pradāpayet /
RArṇ, 17, 159.1 tilasarṣapacūrṇasya dve pale ca pradāpayet /
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
RArṇ, 18, 200.3 anyāni ca sugandhīni snāne pāne pradāpayet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.2 stutiṃ ca kavacaṃ smṛtvā viśeṣārghyaṃ pradāpayet //
Ānandakanda
ĀK, 1, 4, 518.2 krāmaṇaṃ rasarājasya vedhakāle pradāpayet //
ĀK, 1, 23, 325.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 643.2 bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //
ĀK, 1, 23, 656.1 śatāṃśena tu tenaiva śulbamadhye pradāpayet /
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 673.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 1, 23, 680.1 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 683.2 ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //
ĀK, 1, 23, 689.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
ĀK, 1, 23, 689.2 bhasmasūtapalaikaṃ tu śuddhavaṅgaṃ pradāpayet //
ĀK, 1, 23, 697.1 sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet /
ĀK, 1, 23, 706.1 kadācit sphāṭite tāre punarvaṅgaṃ pradāpayet /
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 718.1 sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 86.2 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //
ĀK, 1, 24, 91.1 ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /
ĀK, 1, 24, 112.2 sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //
ĀK, 2, 4, 24.1 mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
Śyainikaśāstra
Śyainikaśāstra, 5, 38.2 viḍaṅgavahnikastūrīsamabhāgaiḥ pradāpayet //
Śyainikaśāstra, 5, 52.1 karpūrasaṃyutaṃ vāri kāle kāle pradāpayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 27.2 dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet //
ŚdhSaṃh, 2, 12, 39.2 kṣiptvā tatsaṃpuṭe sūtaṃ tatra mudrāṃ pradāpayet //
ŚdhSaṃh, 2, 12, 91.1 śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /
ŚdhSaṃh, 2, 12, 102.1 bhāṇḍe cūrṇapralipte ca dhṛtvā mudrāṃ pradāpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.1 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kūpyaṃ pradāpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.3 śuktāmlenātha sampūrya dvāre mudrāṃ pradāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 8.2 mukhe pāṣāṇakhaṭikāṃ dattvā mudrāṃ pradāpayet //
Abhinavacintāmaṇi
ACint, 1, 42.1 mahatāṃ sarvavṛkṣāṇāṃ mūlavalkaṃ pradāpayet /
Bhāvaprakāśa
BhPr, 7, 3, 180.1 kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /
BhPr, 7, 3, 225.0 dinānyantaraśūnyāni pañca vahniṃ pradāpayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.1 kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.1 puṭe puṭe kvāthayitvā sthālīpākaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 4.0 kutra śarāvasaṃpuṭasya ante madhye tatra mudrāṃ pradāpayet lavaṇapūrite bhāṇḍe taṃ saṃpuṭaṃ dhārayet //
Mugdhāvabodhinī
MuA zu RHT, 12, 13.1, 2.2 abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet /
Rasakāmadhenu
RKDh, 1, 5, 10.1 ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
Rasārṇavakalpa
RAK, 1, 260.1 catuḥṣaṣṭiprayogena śulvavedhaṃ pradāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 139.1 śiraḥ saubhāgyadāyinyai paścādarghyaṃ pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 9.1 kapikacchaparomāṇi cūrṇaṃ kṛtvā pradāpayet /
UḍḍT, 2, 40.1 gṛhagodhāsamāyuktā bhakṣe pāne pradāpayet /
UḍḍT, 2, 54.1 svaśukreṇa samāyuktā khāne pāne pradāpayet /
UḍḍT, 3, 9.1 bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
Yogaratnākara
YRā, Dh., 232.1 dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 274.2 sarvamekatra saṃmardya dhātuvṛddhau pradāpayet //