Occurrences

Lalitavistara
Liṅgapurāṇa
Nāṭyaśāstra
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Lalitavistara
LalVis, 4, 4.3 katamattadaṣṭottaraśatam yaduta śraddhā mārṣā dharmālokamukham abhedyāśayatāyai saṃvartate /
Liṅgapurāṇa
LiPur, 1, 81, 28.2 tadardhārdhena vā rudramaṣṭottaraśatena vā //
LiPur, 1, 85, 191.1 japedaṣṭottaraśataṃ somamṛtyuharo bhavet /
LiPur, 1, 85, 214.2 aṣṭottaraśatenaiva snāyātpāpaviśuddhaye //
LiPur, 2, 21, 38.1 aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
LiPur, 2, 21, 51.2 pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet //
LiPur, 2, 36, 3.1 aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām /
LiPur, 2, 36, 6.2 pṛthagaṣṭottaraśataṃ homayed brāhmaṇottamaiḥ //
LiPur, 2, 39, 2.1 aṣṭottarasahasreṇa aṣṭottaraśatena vā /
LiPur, 2, 41, 2.2 aṣṭottaraśatenāpi vṛṣabhaṃ dharmarūpiṇam //
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 50, 42.2 japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam //
LiPur, 2, 55, 36.2 aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param //
Nāṭyaśāstra
NāṭŚ, 4, 55.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
NāṭŚ, 4, 173.2 aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam //
Garuḍapurāṇa
GarPur, 1, 18, 4.2 aṣṭottaraśatājjāpyāt trisandhyaṃ mṛtyuśatrujita //
GarPur, 1, 42, 7.1 aṣṭottaraśataṃ kuryātpañcāśatpañcaviṃśatim /
GarPur, 1, 43, 37.1 aṣṭottaraśatenaiva dadyādekapavitrakam /
Kālikāpurāṇa
KālPur, 55, 73.1 sahitairbilvapatraiśca aṣṭottaraśatatrayam /
Mātṛkābhedatantra
MBhT, 1, 10.2 dugdham ānīya yatnena cāṣṭottaraśataṃ japet //
MBhT, 1, 23.1 uhyatāṃ padam uccāryaṃ cāṣṭottaraśataṃ yadi /
MBhT, 7, 11.1 tataś cāṣṭākṣaraṃ mantram aṣṭottaraśataṃ japet /
MBhT, 7, 47.1 aṣṭottaraśataṃ mūlamantraṃ japtvā namet sudhīḥ /
MBhT, 8, 18.2 ādau pañcākṣaraṃ mantram aṣṭottaraśataṃ japet //
MBhT, 8, 24.2 pārade prajapen mantram aṣṭottaraśataṃ yadi //
MBhT, 9, 9.2 pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ //
MBhT, 9, 21.1 tataś ca helakīmantram aṣṭottaraśataṃ japet /
MBhT, 9, 24.1 sarvaprakāśakaṃ mantram aṣṭottaraśataṃ japet /
MBhT, 12, 68.2 aṣṭottaraśatenaiva bilvapattraiḥ sacandanaiḥ //
MBhT, 13, 19.2 tato huned bilvapattrair aṣṭottaraśatāhutim //
Rasamañjarī
RMañj, 10, 46.2 aṣṭottaraśataṃ japtvā tato vai dṛśyate śubham //
Tantrasāra
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 7, 19.1 aṣṭottaraśate cakre dviśatastūdayo bhavet /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 16.1 aṣṭottaraśataṃ mūlamantraṃ jñānena saṃjapet /
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.1 pūrvoktenaiva vidhinā aṣṭottaraśataṃ japet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.1 aṣṭottaraśataṃ mūlamantraṃ tu prajapet sudhīḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 33.2 ṣaṭcakraṃ bhedayitvā tu cāṣṭottaraśataṃ japet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭottaraśataṃ japet /
ToḍalT, Caturthaḥ paṭalaḥ, 39.2 pratipātre japenmantramaṣṭottaraśataṃ sudhīḥ //
Ānandakanda
ĀK, 1, 2, 61.2 aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ //
ĀK, 1, 2, 195.7 tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ //
ĀK, 1, 15, 58.2 grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam //
ĀK, 1, 15, 74.2 aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet /
Haribhaktivilāsa
HBhVil, 2, 138.2 aṣṭottaraśataṃ japtvā samayān śṛṇuyāt tataḥ //
HBhVil, 3, 333.2 aṣṭottaraśataṃ kṛṣṇottamāṅge tarpayet kṛtī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 231, 41.2 tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame /
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.1 kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
UḍḍT, 1, 33.2 tatas tu śatrunāmnā ca aṣṭottaraśataṃ japet //
UḍḍT, 2, 21.1 aṣṭottaraśatenaiva mantreṇānena mantrayet /
UḍḍT, 8, 11.9 anyac ca bho alla me siddhā anenāṣṭottaraśataṃ japet /
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //