Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Sātvatatantra

Jaiminīyabrāhmaṇa
JB, 1, 83, 2.0 tān īśvaro rakṣo vā hantor anyā vā naṃṣṭrā //
Mahābhārata
MBh, 8, 30, 72.1 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca /
Manusmṛti
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 3, 204.2 rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam //
Rāmāyaṇa
Rām, Utt, 26, 12.1 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Daśakumāracarita
DKCar, 1, 3, 8.2 tato 'rdharātre teṣāṃ mama ca śṛṅkhalābandhanaṃ nirbhidya tairanugamyamāno nidritasya dvāḥsthagaṇasyāyudhajālamādāya purarakṣānpurato 'bhimukhāgatān paṭuparākramalīlayābhidrāvya mānapālaśibiraṃ prāviśam /
Kumārasaṃbhava
KumSaṃ, 7, 73.1 dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ /
Liṅgapurāṇa
LiPur, 1, 55, 37.1 brahmopetaś ca rakṣendro yajñopetastathaiva ca /
Viṣṇupurāṇa
ViPur, 2, 10, 7.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
ViPur, 2, 10, 18.2 viśvāmitrastathā rakṣo yajñopeto mahāmune //
ViPur, 6, 8, 23.1 yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
Garuḍapurāṇa
GarPur, 1, 58, 10.1 mitro 'tristakṣako rakṣaḥ pauruṣeyo 'tha menakā /
GarPur, 1, 58, 19.2 viśvāmitrastathā rakṣo yajñāpeto hi phālgune //
Rasārṇava
RArṇ, 2, 75.2 bhūtebhyo yakṣarakṣebhyaḥ piśācebhyaśca yatnataḥ //
Skandapurāṇa
SkPur, 18, 14.2 tato 'sya nirgataḥ kāyādrakṣaḥ paramadāruṇaḥ //
Ānandakanda
ĀK, 1, 21, 29.2 rakṣaśabdayugaṃ paścātpūrvaṃ bījatrayaṃ punaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 29.2 nityaṃ kuryāt prabhāte ca dantarakṣāya yogavit /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 13.1 purā mitrasaho rājā rakṣo 'bhūd guruśāpataḥ /
Sātvatatantra
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //