Occurrences

Vaikhānasadharmasūtra

Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //