Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 93.2 uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi //
RRĀ, Ras.kh., 3, 22.2 uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam //
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 70.1 uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, Ras.kh., 3, 165.2 uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet //
RRĀ, Ras.kh., 4, 57.2 svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca //
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 6, 4.2 yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ //
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 6, 48.2 uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam //
RRĀ, Ras.kh., 7, 7.1 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
RRĀ, V.kh., 9, 124.1 uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /