Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
Khādiragṛhyasūtra
KhādGS, 1, 1, 7.0 grīvāyāṃ pratimucya dakṣiṇaṃ bāhumuddhṛtya yajñopavītī bhavati //
Kāṭhakasaṃhitā
KS, 8, 10, 67.0 uddhṛtena tvā anenābhijayemeti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
VaikhGS, 1, 5, 11.0 dakṣiṇahastam uddhṛtyopavītaṃ dhārayedupavītī vāmamuddhṛtya prācīnāvītī kaṇṭhasakte nivītī bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 45.1 brāhmaṇo vedam āḍhyaṃ karoti brāhmaṇa āpada uddharati tasmād brāhmaṇo 'nādyaḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 17, 18.0 uddhriyatām agnau ca kriyatām ity āmantrayate //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.6 prati vāṃ ratham iti saptānāṃ dvitīyam uddhared iti traiṣṭubham /
Ṛgveda
ṚV, 10, 68, 4.2 bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda //
Arthaśāstra
ArthaŚ, 2, 14, 24.1 pūrvapraṇihitā vā piṇḍavālukā mūṣābhedād agniṣṭhād uddhriyante //
Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Vim., 3, 4.4 na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 66.2 taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 51.1 prakṣiptoddhṛtam apy enat punas tat prakṣiped rase /
Ca, Cik., 1, 4, 18.2 tat sādhyaṃ sarvam ekatra susiddhaṃ snehamuddharet //
Mahābhārata
MBh, 1, 44, 8.2 śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam //
MBh, 1, 57, 20.5 uddhṛtya pīṭhake cāpi dvādaśāratnikocchrite /
MBh, 1, 58, 8.2 pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā /
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 1, 73, 21.2 tasmān māṃ patitām asmāt kūpād uddhartum arhasi //
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 102, 15.15 pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ /
MBh, 1, 102, 21.1 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 117, 25.2 eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 122, 13.2 tataste yatnam ātiṣṭhan vīṭām uddhartum ādṛtāḥ /
MBh, 1, 122, 15.4 uddhareyam iṣīkābhir bhojanaṃ me pradīyatām /
MBh, 1, 122, 18.2 avekṣya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan /
MBh, 1, 122, 18.8 mudrikām uddhṛtāṃ dṛṣṭvā tam āhuste kumārakāḥ //
MBh, 1, 141, 23.3 pādapān uddharantau tāvūruvegena vegitau /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 3, 3, 10.2 uddharanti prajāḥ sarvās tapa āsthāya puṣkalam //
MBh, 3, 5, 3.2 te cāpy asmān noddhareyuḥ samūlān na kāmaye tāṃś ca vinaśyamānān //
MBh, 3, 147, 19.2 svinnagātro 'bhavad bhīmo na coddhartuṃ śaśāka ha //
MBh, 3, 206, 7.1 śaraṃ coddhṛtavān asmi tasya vai dvijasattama /
MBh, 3, 293, 5.1 sa tām uddhṛtya mañjūṣām utsārya jalam antikāt /
MBh, 4, 43, 19.2 samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt //
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 8, 31, 61.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 66, 64.1 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya /
MBh, 9, 10, 53.1 vṛkodarastvasaṃbhrāntastam evoddhṛtya tomaram /
MBh, 9, 27, 49.2 vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā //
MBh, 10, 11, 24.2 mām apyuddhṛtavān kṛcchrāt paulomīṃ maghavān iva //
MBh, 12, 246, 7.1 tasyānuśayamūlasya mūlam uddhriyate balāt /
MBh, 12, 314, 10.2 tacchrutvā vyathitā lokāḥ ka imām uddhared iti //
MBh, 12, 314, 14.1 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā /
MBh, 12, 330, 27.2 imām uddhṛtavān bhūmim ekaśṛṅgastato hyaham //
MBh, 13, 50, 20.1 taṃ jālenoddhṛtaṃ dṛṣṭvā te tadā vedapāragam /
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 14, 64, 17.1 etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ /
Rāmāyaṇa
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 13, 29.1 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ /
Rām, Ay, 51, 23.2 uddhṛtya bāhū cukrośa nṛpatau patite kṣitau //
Rām, Ay, 57, 17.1 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam /
Rām, Ay, 58, 16.1 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
Rām, Ay, 70, 4.1 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 23, 25.1 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān /
Rām, Ār, 32, 20.2 śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ //
Rām, Ki, 52, 7.2 sarvān eva bilād asmād uddhariṣyāmi vānarān //
Rām, Su, 19, 23.2 uddhariṣyati vegena vainateya ivoragān //
Rām, Yu, 57, 6.2 uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha //
Rām, Yu, 61, 64.2 sahasradhāreṇa sapāvakena cakreṇa khe viṣṇur ivoddhṛtena //
Rām, Yu, 64, 19.2 nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam //
Rām, Yu, 84, 18.1 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 48.2 uddhṛtya śalyaṃ yatnena sadyaḥkṣatavidhānataḥ //
AHS, Utt., 22, 23.2 dṛḍham apyuddhared dantaṃ pūrvaṃ mūlād vimokṣitam //
AHS, Utt., 39, 26.1 tad ghṛtakumbhe bhūmau nidhāya ṣaṇmāsasaṃstham uddhṛtya /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.1 uddhārye dhavale keśe pramādāt kṛṣṇa uddhṛte /
BKŚS, 2, 16.2 uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkād duruttarāt //
Daśakumāracarita
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
Divyāvadāna
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Kātyāyanasmṛti
KātySmṛ, 1, 555.2 nirdoṣaṃ noddhṛtaṃ putrair deyaṃ pautrais tu tadbhṛguḥ //
Liṅgapurāṇa
LiPur, 1, 70, 125.1 kiṃnu rūpamahaṃ kṛtvā uddhareyaṃ mahīmimām /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
Matsyapurāṇa
MPur, 27, 21.2 tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi //
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 81, 1.2 kim abhīṣṭaviyogaśokasaṃghādalam uddhartumupoṣaṇaṃ vrataṃ vā /
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 87, 5.2 bhavāduddhara śailendra tilācala namo'stu te //
MPur, 99, 13.2 tathā māmuddharāśeṣaduḥkhasaṃsārakardamāt //
MPur, 139, 42.1 citrāmbaraścoddhṛtakeśapāśaḥ saṃdolyamānaḥ śuśubhe'surīṇām /
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 258.2 kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim //
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
Suśrutasaṃhitā
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Sūryasiddhānta
SūrSiddh, 1, 52.2 saptoddhṛtāvaśeṣau tu vijñeyau māsavarṣau //
Tantrākhyāyikā
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 4, 42.2 uddharorvīm ameyātmañ śaṃ no dehyabjalocana //
Viṣṇusmṛti
ViSmṛ, 9, 9.1 pañcakṛṣṇalone sītoddhṛtamahīkaram //
ViSmṛ, 9, 17.1 kośasthāne brāhmaṇaṃ sītoddhṛtamahīkaram eva śāpayet //
Śatakatraya
ŚTr, 2, 21.2 stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.1 uddhariṣyann upādatta yajñeśaḥ saukaraṃ vapuḥ /
BhāgPur, 1, 4, 20.1 ṛgyajuḥsāmātharvākhyā vedāś catvāra uddhṛtāḥ /
BhāgPur, 3, 5, 15.2 uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ //
BhāgPur, 3, 13, 32.1 svadaṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ /
BhāgPur, 3, 14, 3.1 tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā /
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 24, 17.1 jñānavijñānayogena karmaṇām uddharan jaṭāḥ /
BhāgPur, 3, 31, 21.1 tasmād ahaṃ vigataviklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva /
BhāgPur, 11, 4, 18.1 gupto 'pyaye manur ilauṣadhayaś ca mātsye krauḍe hato ditija uddharatāmbhasaḥ kṣmām /
BhāgPur, 11, 17, 44.2 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt //
Bhāratamañjarī
BhāMañj, 14, 183.1 tataste yājakāstatra vapāmuddhṛtya vājinaḥ /
Bījanighaṇṭu
BījaN, 1, 66.0 urvaśyālaṃkṛto haṃso haṃsendumastakoddhṛtaḥ hūṃ //
Garuḍapurāṇa
GarPur, 1, 1, 15.2 uddhariṣyannupādatte yajñeśaḥ saukaraṃ vapuḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 84.1 uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhamed drutam /
RRĀ, Ras.kh., 2, 93.2 uddhṛtya kṣālayeduṣṇaiḥ kāñjikairjīryate yadi //
RRĀ, Ras.kh., 3, 22.2 uddhṛtya nikṣipetkhalve śuddhasūtaṃ ca tatsamam //
RRĀ, Ras.kh., 3, 29.1 uddhṛtya dhārayedvaktre guṭikā hemasundarī /
RRĀ, Ras.kh., 3, 39.1 uddhṛtya dhārayedvaktre guṭikā vyomasundarī /
RRĀ, Ras.kh., 3, 64.1 taṃ dhamet khadirāṅgāre yāvadāraktamuddharet /
RRĀ, Ras.kh., 3, 64.2 utkhanyotkhanya tanmadhyād uddharet tadrasaṃ punaḥ //
RRĀ, Ras.kh., 3, 70.1 uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet /
RRĀ, Ras.kh., 3, 136.2 svedayedvā karīṣāgnau divārātramathoddharet //
RRĀ, Ras.kh., 3, 165.2 uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet //
RRĀ, Ras.kh., 4, 57.2 svāṅgaśītalamuddhṛtya sadravāṇi phalāni ca //
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 6, 4.2 yāmāduddhṛtya saṃcūrṇyaṃ sitākṛṣṇātrijātakaiḥ //
RRĀ, Ras.kh., 6, 9.1 dinaikaṃ vālukāyantre pakvamuddhṛtya cūrṇayet /
RRĀ, Ras.kh., 6, 45.1 uddhṛtya bandhayedvastre dṛḍhe caiva caturguṇe /
RRĀ, Ras.kh., 6, 48.2 uddhṛtya musalīkvāthairmardyaṃ yāmacatuṣṭayam //
RRĀ, Ras.kh., 7, 7.1 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
RRĀ, V.kh., 9, 124.1 uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 63.2 kāsaghnaṃ śramanāśanaṃ sukhakaraṃ kāntipradaṃ puṣṭidaṃ cakṣuṣyaṃ navanītam uddhṛtanavaṃ goḥ sarvadoṣāpaham //
Skandapurāṇa
SkPur, 21, 12.1 sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 6.2 punaḥ prāsādamuddhṛtya mantraṃ paramagopanam //
Ānandakanda
ĀK, 1, 23, 225.1 paścāduddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham /
ĀK, 1, 23, 360.1 baliṃ dattvā mahādevi raktacitrakamuddharet /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 2.0 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 2.0 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam //
Bhāvaprakāśa
BhPr, 6, 8, 113.1 purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 50.1 pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati /
GokPurS, 5, 67.3 mā bhaiṣīr dharmagupta tvām uddhariṣyāmy ahaṃ dhruvam //
GokPurS, 9, 25.1 uddadhāra bhavāmbhodhipaṅkamagnān dvijottamān /
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 11, 9.2 patamānāṃs tu narake tvam uddhartum ihārhasi //
GokPurS, 11, 22.2 śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 50.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
Rasasaṃketakalikā
RSK, 4, 107.3 truṭite truṭite dadyāddadhi turye'hni coddharet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 120.2 ahamapyuddhariṣyāmi prajayā bandhanena ca //
Sātvatatantra
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
SātT, 2, 25.2 bhūtvā tu kūrmavapur adbhutam uddadhāra mene ca parvatavivartanagātrakaṇḍūm //
Uḍḍāmareśvaratantra
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 9, 3.17 athānyatantroktaṃ vaśīkaraṇādikaṃ likhyate sāram uddhṛtya saṃkṣepād vaśīkaraṇamohane /