Occurrences

Bhallaṭaśataka
Daśakumāracarita
Kirātārjunīya
Āryāsaptaśatī

Bhallaṭaśataka
BhallŚ, 1, 70.2 kim iyatā dvipadasya hanumato jalanidhikramaṇe vivadāmahe //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Kirātārjunīya
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Āryāsaptaśatī
Āsapt, 1, 16.1 sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi /
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //