Occurrences

Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Kāmasūtra
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Ānandakanda
Haṭhayogapradīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Vasiṣṭhadharmasūtra
VasDhS, 16, 6.1 sampannaṃ ca rakṣayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 20, 4.0 etasyāṃ ha smopaniṣadi saṃvatsaraṃ gā rakṣayata iti tārkṣyaḥ //
Arthaśāstra
ArthaŚ, 1, 16, 35.1 svadūtaiḥ kārayed etat paradūtāṃśca rakṣayet /
Mahābhārata
MBh, 3, 13, 62.2 bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyānmamodare //
MBh, 3, 19, 8.2 mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī //
MBh, 3, 19, 9.1 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpyaham /
MBh, 3, 19, 9.2 rakṣitavyo rathī nityam iti kṛtvāpayāmy aham //
MBh, 3, 20, 3.2 sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ //
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 12, 120, 7.1 nityaṃ rakṣitamantraḥ syād yathā mūkaḥ śaracchikhī /
Manusmṛti
ManuS, 7, 99.2 rakṣitaṃ vardhayec caiva vṛddhaṃ pātreṣu nikṣipet //
ManuS, 9, 5.1 sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ /
ManuS, 9, 325.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
Bodhicaryāvatāra
BoCA, 5, 1.1 śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
BoCA, 8, 99.1 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
BoCA, 8, 173.2 yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate //
BoCA, 8, 173.2 yadyātmā rakṣitavyo'yaṃ rakṣitavyo na yujyate //
Kāmasūtra
KāSū, 7, 1, 1.14 gaṇikā prāptayauvanāṃ svāṃ duhitaraṃ tasyā vijñānaśīlarūpānurūpyeṇa tān abhinimantrya sāreṇa yo 'syai idam idaṃ ca dadyāt sa pāṇiṃ gṛhṇīyād iti saṃsādhya rakṣayed iti /
Laṅkāvatārasūtra
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
Liṅgapurāṇa
LiPur, 2, 24, 20.1 agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenumudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 2.0 rakṣitavyā na prakāśayitavyetyarthaḥ //
Garuḍapurāṇa
GarPur, 1, 20, 7.1 trilokānrakṣayenmantro martyalokasya kā kathā /
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 133, 16.1 vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
Hitopadeśa
Hitop, 2, 65.4 sa guṇas tena guṇinā rakṣyaḥ saṃvardhanīyaś ca //
Rasamañjarī
RMañj, 6, 104.1 dinaṃ vimardayitvātha rakṣayetkūpikāntare /
Rasaratnasamuccaya
RRS, 1, 86.2 saṃskārastasya bhiṣajā nipuṇena tu rakṣayet //
Rasaratnākara
RRĀ, R.kh., 3, 18.2 tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 17.2 rakṣayitvā prayatnena prāpte kārye niyojayet //
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 114.1 tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /
Rasendracintāmaṇi
RCint, 3, 64.2 tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //
Rasendrasārasaṃgraha
RSS, 1, 374.1 cirantanīṃ jalaukāṃ tu tāmrapātreṣu rakṣayet /
Rasādhyāya
RAdhy, 1, 190.2 tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //
Rasārṇava
RArṇ, 3, 30.2 aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā /
RArṇ, 11, 103.1 rakṣitavyaṃ prayatnena lokapālāṣṭakena ca /
RArṇ, 12, 186.3 ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.4 tasmāt taṃ rakṣayetpiṇḍaṃ rasaiścaiva rasāyanairiti //
Ānandakanda
ĀK, 1, 4, 12.2 prāpnoti yāvadamlatvaṃ tāvadyatnena rakṣayet //
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
ĀK, 1, 20, 31.1 tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā /
ĀK, 1, 23, 42.1 rakṣayetsarvadā jñeyo nāmnā ca vaḍabānalaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 87.2 calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet //
HYP, Tṛtīya upadeshaḥ, 91.1 ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet /
Rasasaṃketakalikā
RSK, 1, 45.2 dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 21.2 naiṣā rakṣayituṃ śakyā rūpayauvanagarvitā //
SkPur (Rkh), Revākhaṇḍa, 103, 13.1 patantaṃ rakṣayeddevi mahāpātakinaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 103, 149.2 araṇye mahiṣīḥ sarvā rakṣayitvā gṛhāgataḥ //
Sātvatatantra
SātT, 2, 31.2 vairocaner gṛham arakṣayad aprameyo nāmnā gadādhara iti kṣapayan dayāvān //
Uḍḍāmareśvaratantra
UḍḍT, 1, 71.1 tasmāt sarvaprayatnena rakṣitavyāḥ prayogavān /