Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 168, 20.1 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana /
MBh, 2, 28, 34.1 mayā tu rakṣitavyeyaṃ purī bharatasattama /
MBh, 2, 42, 49.2 avaśyaṃ cāpi gantavyā tvayā dvāravatī purī //
MBh, 3, 16, 5.1 purī samantād vihitā sapatākā satoraṇā /
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 5, 101, 1.2 iyaṃ bhogavatī nāma purī vāsukipālitā /
MBh, 5, 107, 19.1 atra bhogavatī nāma purī vāsukipālitā /
Rāmāyaṇa
Rām, Bā, 5, 6.2 manunā mānavendreṇa yā purī nirmitā svayam //
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 6, 5.2 pālitā sā purī śreṣṭhendreṇa ivāmarāvatī //
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Bā, 6, 22.2 bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī //
Rām, Bā, 46, 12.1 tena cāsīd iha sthāne viśāleti purī kṛtā //
Rām, Bā, 71, 15.1 yathā daśarathasyeyaṃ tathāyodhyā purī mama /
Rām, Ay, 35, 17.1 tataḥ sabālavṛddhā sā purī paramapīḍitā /
Rām, Ay, 38, 11.2 nandiṣyati purī hṛṣṭā samudra iva parvaṇi //
Rām, Ay, 45, 16.2 rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati //
Rām, Ay, 46, 32.2 vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī //
Rām, Ay, 47, 29.1 dhruvam adya purī rāma ayodhyāyudhināṃ vara /
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 60, 16.2 purī nārājatāyodhyā hīnā rājñā mahātmanā //
Rām, Ay, 60, 18.2 purī babhāse rahitā mahātmanā na cāsrakaṇṭhākulamārgacatvarā //
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 45, 25.1 laṅkā nāma samudrasya madhye mama mahāpurī /
Rām, Ār, 46, 10.1 mama pāre samudrasya laṅkā nāma purī śubhā /
Rām, Ār, 46, 11.2 hemakakṣyā purī ramyā vaiḍūryamayatoraṇā //
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Ki, 40, 36.1 tatra bhogavatī nāma sarpāṇām ālayaḥ purī /
Rām, Ki, 40, 37.2 niryāya mārgitavyā ca sā ca bhogavatī purī //
Rām, Ki, 57, 20.2 tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā //
Rām, Su, 2, 31.1 anena rūpeṇa mayā na śakyā rakṣasāṃ purī /
Rām, Su, 2, 33.1 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā /
Rām, Su, 3, 21.3 gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ //
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 14, 12.2 asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā //
Rām, Su, 24, 28.2 bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 28, 5.1 rākṣasānāṃ viśeṣaśca purī ceyam avekṣitā /
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 53, 7.2 laṅkāyāḥ kaścid uddeśaḥ sarvā bhasmīkṛtā purī //
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Yu, 3, 7.2 guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ //
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 6, 2.1 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī /
Rām, Yu, 6, 3.2 āvilā ca purī laṅkā sarvā hanumatā kṛtā //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 28, 4.1 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā /
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 48, 64.1 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī /
Rām, Yu, 62, 22.1 sā babhūva muhūrtena haribhir dīpitā purī /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 111, 14.2 sugrīvasya purī ramyā yatra vālī mayā hataḥ //
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 3, 25.1 ramaṇīyā purī sā hi rukmavaidūryatoraṇā /
Rām, Utt, 6, 14.1 laṅkā nāma purī durgā trikūṭaśikhare sthitā /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 11, 26.1 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yanmama /
Rām, Utt, 11, 40.2 nikāmapūrṇā ca babhūva sā purī niśācarair nīlabalāhakopamaiḥ //
Rām, Utt, 54, 12.1 āryeṇa hi purā śūnyā ayodhyā rakṣitā purī /
Rām, Utt, 62, 6.2 bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ //
Rām, Utt, 62, 9.1 sā purī divyasaṃkāśā varṣe dvādaśame śubhā /
Rām, Utt, 63, 6.2 hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā //
Rām, Utt, 92, 8.1 aṅgadīyā purī ramyā aṅgadasya niveśitā /
Rām, Utt, 98, 5.1 śrāvitā ca purī ramyā śrāvatīti lavasya ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 5, 129.2 purī bhogavatī nāma vasatiḥ kalpajīvinām //
BKŚS, 5, 240.1 yasyāsamena rūpeṇa guṇaiś cāgaṇitaiḥ purī /
BKŚS, 5, 326.1 sīmantonnayanāntakarmaviratāv autsukyagarbhā purī pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām /
BKŚS, 16, 28.1 deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī /
BKŚS, 16, 36.1 ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate /
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 18, 380.1 krayavikrayakāmābhyām āvābhyāṃ bahuśaḥ purī /
BKŚS, 21, 2.2 avimuktāvimuktatvāt puṇyā vārāṇasī purī //
BKŚS, 24, 72.2 sa yasya kiṃkaras tasya kiṃkarā sakalā purī //
Daśakumāracarita
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
Divyāvadāna
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Harivaṃśa
HV, 9, 23.2 ānartaviṣayaś cāsīt purī cāsīt kuśasthalī //
HV, 23, 25.1 navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī /
HV, 23, 38.3 campasya tu purī campā yā pūrvaṃ mālinī babhau //
Kūrmapurāṇa
KūPur, 1, 19, 18.2 nirmitā yena śrāvastir gauḍadeśe mahāpurī //
KūPur, 1, 29, 22.1 paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
KūPur, 1, 29, 58.2 purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā //
KūPur, 1, 29, 62.1 varaṇāyāstathā cāsyā madhye vārāṇasī purī /
KūPur, 1, 39, 34.1 mānasopari māhendrī prācyāṃ diśi mahāpurī /
KūPur, 1, 44, 1.2 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
KūPur, 1, 44, 10.1 tatraiva parvatavare śakrasya paramā purī /
KūPur, 1, 44, 13.2 tejovatī nāma purī divyāścaryasamanvitā //
KūPur, 1, 44, 15.1 dakṣiṇe parvatavare yamasyāpi mahāpurī /
KūPur, 1, 44, 17.2 rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā //
KūPur, 1, 44, 19.1 paścime parvatavare varuṇasya mahāpurī /
KūPur, 1, 44, 21.1 tasyā uttaradigbhāge vāyorapi mahāpurī /
KūPur, 1, 44, 23.1 tasyāḥ pūrveṇa digbhāge somasya paramā purī /
KūPur, 1, 44, 25.1 tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
KūPur, 1, 46, 46.2 sā purī sarvaratnāḍhyā naikaprasravaṇair yutā //
KūPur, 2, 42, 17.1 sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
Liṅgapurāṇa
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 48, 14.2 virājate purī śubhrā tayāsau parvataḥ śubhaḥ //
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 54, 2.1 mānasopari māhendrī prācyāṃ meroḥ purī sthitā /
LiPur, 1, 65, 27.2 gayā gayasya cākhyātā purī paramaśobhanā //
Matsyapurāṇa
MPur, 48, 21.1 suvratasya tathāmbaṣṭhā kṛśasya vṛṣalā purī /
MPur, 48, 97.2 campasya tu purī campā pūrvaṃ yā mālinī bhavat //
MPur, 124, 23.1 suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ /
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
Viṣṇupurāṇa
ViPur, 2, 2, 29.1 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
ViPur, 2, 8, 9.2 purī sukhā jaleśasya somasya ca vibhāvarī //
ViPur, 4, 1, 68.1 kuśasthalī yā tava bhūpa ramyā purī purābhūd amarāvatīva /
Abhidhānacintāmaṇi
AbhCint, 2, 92.1 vaijayantau tu prāsādadhvajau puryamarāvatī /
AbhCint, 2, 100.1 purī punaḥ saṃyamanī pratīhārastu vaidhyataḥ /
AbhCint, 2, 104.2 vimānaṃ puṣpakaṃ caitrarathaṃ vanaṃ purī prabhā //
Bhāgavatapurāṇa
BhāgPur, 3, 22, 29.1 barhiṣmatī nāma purī sarvasampatsamanvitā /
BhāgPur, 4, 25, 34.2 yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ //
Bhāratamañjarī
BhāMañj, 5, 386.1 iyaṃ bhogavatī nāma bhogināṃ subhagā purī /
Garuḍapurāṇa
GarPur, 1, 81, 5.1 dvārakā ca purī ramyā bhuktimuktipradāyikā /
GarPur, 1, 81, 7.1 śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param /
GarPur, 1, 81, 8.2 kāñcīpurī tuṅgabhadrā śrīśailaṃ setubandhanam //
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 81, 19.1 gokarṇaṃ paramaṃ tīrthaṃ tīrthaṃ māhiṣmatī purī /
GarPur, 1, 86, 39.2 pṛthivyāṃ sarvatīrthebhyo yathā śreṣṭhā gayā purī //
Kathāsaritsāgara
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 4, 78.1 astīha mathurā nāma purī kaṃsārijanmabhūḥ /
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 3, 1, 63.2 śrāvastīti purī tasya rājadhānī babhūva ca //
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
KSS, 3, 4, 10.2 sā pravāsāgate patyau tatkālaṃ śuśubhe purī //
KSS, 3, 4, 69.1 asti bhūtalavikhyātā yeyamujjayinī purī /
KSS, 3, 4, 404.2 praharṣamuktanādeva rarājojjayinī purī //
KSS, 4, 3, 80.1 adṛśyata ca sarvā sā samānavibhavā purī /
KSS, 5, 1, 47.2 dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit //
KSS, 5, 1, 62.2 śaktidevo mayā dṛṣṭā sā purītyavadanmṛṣā //
KSS, 5, 1, 72.2 animeṣekṣaṇāsvādyaśobhā śakrapurī yathā //
KSS, 5, 1, 73.2 iti tenāsmi gatavān pathā sāpi purīdṛśī //
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 2, 30.2 iyatā vayasā putra purī sādya śrutā mayā //
KSS, 5, 2, 210.2 yataḥ saṃprati gantavyā purī vārāṇasī mayā //
KSS, 5, 3, 5.1 tatra jñāyeta kanakapurī sā jātucit purī /
KSS, 5, 3, 23.1 na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
KSS, 5, 3, 40.1 iyaṃ kanakapuryākhyā purī vidyādharāspadam /
KSS, 5, 3, 89.1 vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
KSS, 5, 3, 95.2 mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ //
KSS, 5, 3, 105.1 mayā tvadya praveṣṭavyā svā tanuśca purī ca sā /
KSS, 6, 1, 10.2 āsīt takṣaśilā nāma vitastāpuline purī //
KSS, 6, 1, 13.1 rarāja sā purī yasya caityaratnair nirantaraiḥ /
KSS, 6, 1, 135.2 astīha bhuvanakhyātāvantīṣūjjayinī purī //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 105.0 antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ //
Tantrāloka
TĀ, 8, 49.2 tejovatī svadiśyagneḥ purī tāṃ paścimena tu //
TĀ, 16, 126.1 dvayordvayaṃ pañcapurī vaidyīye caturaṅgule /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 34.1 nābhimūle maheśāni ayodhyāpurī saṃsthitā /
Śukasaptati
Śusa, 6, 12.1 sā ca patimukhāt śrutvā sakhīpurī jagāda /
Śusa, 14, 2.2 śukaḥ prāha asti padmāvatī purī /
Śusa, 16, 2.2 so 'bravīt asti vidiśā nāma purī /
Śusa, 17, 3.2 śukaḥ kathayati asti viśālā purī /
Śusa, 23, 8.2 śuko 'bravīt asti padmāvatī purī /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 71.2 kāśī puṣpagiriḥ kāñcī nivṛttākhyā hy alaṃpurī //
Haṃsadūta
Haṃsadūta, 1, 32.2 purī yasminnāste yadukulabhuvāṃ nirmalayaśo bharāṇāṃ dhārābhir dhavalitadharitrīparisarā //
Kokilasaṃdeśa
KokSam, 1, 93.2 ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syād anāveditāpi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 43.1 saridbhirbhrājate śreṣṭhā purī śākrī ca bhāskarī /
SkPur (Rkh), Revākhaṇḍa, 52, 4.1 sā purī janasaṃkīrṇā nānāratnopaśobhitā /
Sātvatatantra
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //