Occurrences

Arthaśāstra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Sātvatatantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 13, 8.1 rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet //
ArthaŚ, 2, 13, 9.1 ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet //
Rāmāyaṇa
Rām, Ay, 57, 7.1 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 19.1 nāsāpuṭaṃ pidhāyaikaṃ paryāyeṇa niṣecayet /
AHS, Sū., 22, 29.2 tato yathāvyādhi śṛtaṃ snehaṃ koṣṇaṃ niṣecayet //
AHS, Cikitsitasthāna, 5, 38.1 haṃsapadyāśca mūlena pakvaṃ nasto niṣecayet /
AHS, Kalpasiddhisthāna, 3, 37.1 tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet /
AHS, Utt., 13, 21.1 dhmāpayitvā samāvṛttaṃ tatastacca niṣecayet /
AHS, Utt., 13, 26.2 pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet //
AHS, Utt., 13, 28.1 nirdagdhaṃ bādarāṅgāraistutthaṃ cetthaṃ niṣecitam /
Suśrutasaṃhitā
Su, Cik., 8, 14.1 kaṣāyaṃ sukṛtaṃ kṛtvā snehakumbhe niṣecayet /
Su, Cik., 40, 41.2 samyagviśuddhe śirasi sarpirnasyaṃ niṣecayet //
Su, Utt., 17, 44.2 yadañjanaṃ vā bahuśo niṣecitaṃ samūtravarge triphalodake śṛte //
Su, Utt., 18, 89.2 niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ //
Rasahṛdayatantra
RHT, 3, 8.1 tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /
RHT, 11, 9.1 bījamidaṃ raktagaṇe niṣecitaṃ tena kṛtavāpam /
Rasamañjarī
RMañj, 5, 51.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
Rasaprakāśasudhākara
RPSudh, 2, 103.2 niṣecayedekadinaṃ paścād golaṃ tu kārayet //
Rasaratnasamuccaya
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 103.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
Rasaratnākara
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 8, 49.1 tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, R.kh., 9, 30.1 piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 8, 95.1 athavā tāmrapatrāṇi sutaptāni niṣecayet /
RRĀ, V.kh., 10, 24.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RRĀ, V.kh., 10, 36.2 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet //
RRĀ, V.kh., 13, 17.2 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 13, 18.0 mṛduśubhraṃ bhavetsattvaṃ saptavāraṃ niṣecayet //
RRĀ, V.kh., 19, 59.1 palaikaṃ saiṃdhavaṃ taptaṃ kṛtvā tatra niṣecayet /
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 86.1 kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /
Rasendracintāmaṇi
RCint, 3, 137.1 pacettailāvaśeṣaṃ tu tasmiṃstaile niṣecayet /
RCint, 6, 6.1 nāgavaṅgau prataptau ca gālitau tau niṣecayet /
RCint, 6, 15.1 kṛtvā patrāṇi taptāni saptavārānniṣecayet /
RCint, 7, 72.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /
Rasendrasārasaṃgraha
RSS, 1, 298.1 kṛtvā ca taptapatrāṇi saptavāraṃ niṣecayet /
RSS, 1, 359.1 kumāryā taṇḍulīyena tulyena ca niṣecayet /
Rasārṇava
RArṇ, 6, 83.2 taptaṃ niṣecayet pīṭhe yāvattadbhasmatāṃ gatam //
RArṇ, 7, 129.1 dhamed drutaṃ bhavellohametaireva niṣecayet /
RArṇ, 8, 54.1 tadeva śataśo raktagaṇaiḥ snehairniṣecitam /
RArṇ, 11, 21.2 niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
RArṇ, 11, 166.2 āvartyāvartya bhujagaṃ sapta vārān niṣecayet //
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 55.1 kaṅkālakhecarītaile vajraratnaṃ niṣecayet /
RArṇ, 17, 78.1 śākapattrarasenaiva saptavāraṃ niṣecayet /
RArṇ, 17, 79.2 andhamūṣāgataṃ dhmātaṃ taile taptaṃ niṣecayet //
RArṇ, 17, 87.2 mañjiṣṭhākiṃśukarase śāke caiva niṣecayet //
RArṇ, 17, 109.2 kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //
RArṇ, 17, 134.2 madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //
RArṇ, 17, 147.0 niṣecayecca śataśo dalaṃ rajyati rakṣitam //
RArṇ, 17, 163.2 ekīkṛtya samāvartya chāgamūtre niṣecayet /
Ānandakanda
ĀK, 1, 4, 440.1 tasmin niṣecayed bījam ekaviṃśativārakam /
ĀK, 1, 4, 452.2 jyotiṣmatītailayukte raktavarge niṣecayet //
ĀK, 1, 15, 352.2 puṣpite phalite madyamāṃsāmbu ca niṣecayet //
ĀK, 1, 22, 74.2 kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet //
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 25, 76.2 nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 5, 19.2 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet //
ĀK, 2, 5, 56.2 piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet //
ĀK, 2, 6, 21.2 nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet //
ĀK, 2, 7, 50.2 kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet //
ĀK, 2, 8, 89.1 ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 80.1 taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /
ŚdhSaṃh, 2, 11, 89.2 kumāryās taṇḍulīyena stanyena ca niṣecayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
Bhāvaprakāśa
BhPr, 7, 3, 74.1 vaṅganāgau prataptau ca galitau tau niṣecayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 16.2 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 11, 9.2, 2.0 idaṃ niṣpannabījaṃ raktagaṇe niṣecitaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 54.2 tadeva śataśo raktagaṇasnehaniṣecitam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
Rasārṇavakalpa
RAK, 1, 117.2 kaṅkālakhecarītaile vajraratnaṃ niṣecayet //
RAK, 1, 425.1 ekaviṃśativārāṇi gomūtre ca niṣecayet /
RAK, 1, 462.2 prativāpaṃ kṛtaṃ vaṅge tadrase ca niṣecayet //
RAK, 1, 471.2 nāginyāśca rasaṃ kṣīramajāmūtre niṣecayet //
Sātvatatantra
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
Yogaratnākara
YRā, Dh., 56.1 kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet /
YRā, Dh., 318.1 kumāryā taṇḍulīyena stanyena ca niṣecayet /