Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Toḍalatantra
Parāśaradharmasaṃhitā

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
Aitareyabrāhmaṇa
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 13.2 na ced utpadyate cānnam adbhir enān samāpayet //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.6 na ced utpadyate tv annam adbhir enān samāpayet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 17.0 abhyukṣaṇaprabhṛti samāpayeyuḥ //
DrāhŚS, 13, 1, 12.0 avabhṛthanyaṅgaṃ prāpyābhyukṣaṇaprabhṛti sautyaṃ karma samāpayeyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 3, 3.0 sa svargaṃ lokam ārohan devān abravīd etāni yūyaṃ trīṇi śatāni varṣāṇāṃ samāpayātheti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 3.2 gate 'dhvany uttamaṃ samāpayitvā viramet //
SVidhB, 2, 4, 7.4 samāpyānavekṣamāṇaḥ paro vrajet /
Vasiṣṭhadharmasūtra
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 23, 46.2 grāsopacayabhojī syāt pakṣaśeṣaṃ samāpayet //
VasDhS, 23, 47.2 grāsāpacayabhojī syāt pakṣaśeṣaṃ samāpayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
Carakasaṃhitā
Ca, Si., 12, 38.2 tacchaṅkaraṃ bhūtapatiṃ saṃprasādya samāpayat //
Ca, Si., 12, 55.2 siddhisthānaṃ svasiddhyarthaṃ samāsena samāpitam //
Mahābhārata
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 163, 8.1 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite /
MBh, 1, 172, 15.2 tadā samāpayāmāsa satraṃ śāktiḥ parāśaraḥ //
MBh, 2, 36, 12.2 sahadevo nṛṇāṃ devaḥ samāpayata karma tat //
MBh, 2, 42, 34.1 samāpayāmāsa ca taṃ rājasūyaṃ mahākratum /
MBh, 3, 106, 32.2 aṃśumantaṃ ca sampūjya samāpayata taṃ kratum //
MBh, 13, 65, 23.2 tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ //
MBh, 18, 5, 27.1 tataḥ samāpayāmāsuḥ karma tat tasya yājakāḥ /
Manusmṛti
ManuS, 8, 420.1 evaṃ sarvān imān rājā vyavahārān samāpayan /
ManuS, 11, 159.2 sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet //
Saundarānanda
SaundĀ, 4, 20.2 tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 99.2 guruharṣaviśālākṣī karmaśeṣaṃ samāpayat //
BKŚS, 23, 93.2 tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ //
BKŚS, 23, 97.1 tataḥ samāpitāhāraḥ karṇe gomukham abravam /
BKŚS, 27, 1.1 tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau /
Kirātārjunīya
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kūrmapurāṇa
KūPur, 2, 23, 25.2 tāvadaprayato martyo yāvaccheṣaḥ samāpyate //
Liṅgapurāṇa
LiPur, 1, 82, 111.1 anena devaṃ stutvā tu cānte sarvaṃ samāpayet /
Matsyapurāṇa
MPur, 26, 1.2 samāpitavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā /
MPur, 26, 5.1 sa samāpitavidyo māṃ bhaktāṃ na tyaktumarhasi /
MPur, 150, 174.2 rathā gajāśca patitāsturagāśca samāpitāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 42.0 tatrādau gītaṃ parisamāpya paścānnṛtyaṃ samāpayet //
Viṣṇupurāṇa
ViPur, 4, 4, 32.1 sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayāmāsa //
Garuḍapurāṇa
GarPur, 1, 22, 16.1 homayedastrabījena evaṃ dīkṣāṃ samāpayet /
GarPur, 1, 95, 2.1 samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet /
GarPur, 1, 124, 18.2 tvatprasādānmayā deva vratamadya samāpitam //
Kathāsaritsāgara
KSS, 3, 6, 196.2 samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
Mātṛkābhedatantra
MBhT, 13, 22.2 pañcāṅgasya pramāṇena sarvakarma samāpayet //
Skandapurāṇa
SkPur, 19, 1.3 samāpayitvā ca punastapastepe ca bhāsvaram //
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 5.2 bahuyonyuktavidhinā cānyat sarvaṃ samāpayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //