Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 6.0 sauryaṃ vā ahar āgneyī rātriḥ //
KauṣB, 2, 1, 7.0 mukhata eva tad ahorātre prīṇāti //
KauṣB, 2, 6, 19.0 ahna u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 22.0 ahno hi śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 10.0 ahar vai śabalaḥ //
KauṣB, 3, 2, 16.0 pañcadaśa vai pūrvapakṣāparapakṣayor ahāni //
KauṣB, 3, 2, 24.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 3, 2, 25.0 tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti //
KauṣB, 4, 4, 18.0 aindraṃ vai sutyam ahaḥ //
KauṣB, 4, 4, 19.0 tat sutyam ahar āpnoti //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 18.0 atha dvitīye 'hani //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 24.0 tasmād ahar ahar viparyāsam anubrūyāt //
KauṣB, 8, 9, 24.0 tasmād ahar ahar viparyāsam anubrūyāt //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 5, 12.0 tenāhaḥ prītam āgneyam //
KauṣB, 11, 7, 15.0 viṃśatiśataṃ vā ṛtor ahāni //
KauṣB, 11, 7, 18.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 11, 7, 19.0 tat saṃvatsarasyāhāny āpnoti //
KauṣB, 11, 7, 21.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
KauṣB, 11, 7, 22.0 tat saṃvatsarasyāhorātrān āpnoti //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //