Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 4, 3.2 aindram ahaḥ /
TB, 1, 2, 1, 23.3 anv ahāni prathamo jātavedāḥ /
TB, 1, 2, 2, 1.1 navaitāny ahāni bhavanti /
TB, 1, 2, 2, 1.3 yad etāny ahāny upayanti /
TB, 1, 2, 2, 3.3 tat prathame 'han kāryam /
TB, 1, 2, 3, 2.3 ekaviṃśam ahar bhavati /
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 3, 2.8 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 3, 2.10 saptaitad ahar atigrāhyā gṛhyante //
TB, 1, 2, 4, 1.5 tasya daśāvastād ahāni /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 5, 3.5 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 2, 1, 2, 7.2 aindram ahaḥ /
TB, 2, 1, 2, 7.9 ahnā pratitiṣṭhanti /
TB, 2, 1, 3, 2.2 aharahaḥ pravṛjyate /
TB, 2, 1, 3, 2.2 aharahaḥ pravṛjyate /
TB, 2, 1, 5, 3.1 ahar eva tena dakṣiṇyaṃ kurute /
TB, 2, 1, 5, 4.3 ahna eva taddhutādyāya /
TB, 2, 1, 11, 1.7 yāvad ahorātre bhavataḥ /
TB, 2, 2, 6, 1.2 yad daśamam ahaḥ /
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 3.4 yad daśamam ahaḥ /
TB, 2, 2, 6, 3.7 daśame 'haṃś caturhotṝn vyācaṣṭe /
TB, 2, 2, 6, 4.5 yajamānadevatyaṃ vā ahaḥ /
TB, 2, 2, 6, 4.7 ahnā rātriṃ dhyāyet /
TB, 2, 2, 6, 4.10 ahar bhrātṛvyāyocchiṃṣet /
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
TB, 2, 2, 9, 8.10 tad ahar abhavat //
TB, 2, 2, 9, 9.8 etad vā ahorātrāṇāṃ janma /
TB, 2, 2, 9, 9.9 ya evam ahorātrāṇāṃ janma veda /
TB, 2, 2, 9, 9.10 nāhorātreṣv ārtim ārcchati //
TB, 2, 3, 3, 2.12 so 'horātrair ardhamāsair māsair ṛtubhiḥ saṃvatsarenāpuṣyat /
TB, 3, 1, 6, 1.2 ahorātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.5 tato vai so 'horātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.7 ahorātrān ha vā ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.13 ahorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā /
TB, 3, 1, 6, 2.1 ahorātre vā akāmayetām /
TB, 3, 1, 6, 2.2 aty ahorātre mucyevahi /
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
TB, 3, 1, 6, 2.4 te etam ahorātrābhyāṃ caruṃ niravapatām /
TB, 3, 1, 6, 2.9 tato vai te aty ahorātre amucyete /
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
TB, 3, 1, 6, 2.11 ati ha vā ahorātre mucyate /
TB, 3, 1, 6, 2.12 nainam ahorātre āpnutaḥ /
TB, 3, 1, 6, 2.16 ahne svāhā rātriyai svāhā /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /