Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 7, 12.14 tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ //
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 12, 1.1 savitā bhūtvā prathame 'han pravṛjyate /
TĀ, 5, 12, 1.3 yad dvitīye 'han pravṛjyate /
TĀ, 5, 12, 1.5 yat tṛtīye 'han pravṛjyate /
TĀ, 5, 12, 1.7 yac caturthe 'han pravṛjyate /
TĀ, 5, 12, 1.9 yat pañcame 'han pravṛjyate /
TĀ, 5, 12, 2.1 yatṣaṣṭhe 'han pravṛjyate /
TĀ, 5, 12, 2.3 yat saptame 'han pravṛjyate /
TĀ, 5, 12, 2.5 yad aṣṭame 'han pravṛjyate /
TĀ, 5, 12, 2.7 yan navame 'han pravṛjyate /
TĀ, 5, 12, 2.9 yad daśame 'han pravṛjyate /
TĀ, 5, 12, 3.1 yad ekādaśe 'han pravṛjyate /
TĀ, 5, 12, 3.3 yad dvādaśe 'han pravṛjyate /