Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 1, 14.0 etad vā ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti //
AĀ, 1, 1, 2, 4.0 hastacyutī janayanteti jātavad etasmād vā ahno yajamāno jāyate tasmāj jātavat //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad vā ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 2.0 araṃ hāsmā etad ahar bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā śaṃsati //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 15.0 sarvān pragāthāñchaṃsati sarveṣām ahnām āptyai sarveṣām ukthānāṃ sarveṣāṃ pṛṣṭhānāṃ sarveṣāṃ śastrāṇāṃ sarveṣāṃ praugāṇāṃ sarveṣāṃ savanānāṃ //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 7.0 ūrvaṃ gavyaṃ mahi gṛṇāna indreti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad vā indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 4, 17.0 samutsṛpya vā oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 3, 1, 1.0 hiṅkāreṇaitad ahaḥ pratipadyetety āhuḥ //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 2, 1.0 tad āhuḥ kaitasyāhnaḥ pratipad iti //
AĀ, 1, 3, 2, 8.0 tad āhur naitad ahar ṛcā na yajuṣā na sāmnā pratyakṣāt pratipadyeta narco na yajuṣo na sāmna iyād iti //
AĀ, 1, 3, 4, 19.0 etāni vāva sarvāṇi chandāṃsi yāny etāni virāṭcaturthāny evam u haivaivaṃ viduṣa etad ahaḥ sarvaiś chandobhiḥ pratipannaṃ bhavati //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 2.0 bhūya id vāvṛdhe vīryāyeti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ vā etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 5, 2, 4.0 na ha vā etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 5.0 tad etad ahas trinivitkaṃ vidyād vaśo nivid vālakhilyā nivin nivid eva nivid evam enat trinivitkaṃ vidyāt //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 2, 3, 8, 9.1 jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti //
AĀ, 2, 3, 8, 9.1 jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti //
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 1, 5, 11.0 etasminn ahani prabhūtam annaṃ dadyāt //
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 22, 12.0 havir haviṣmo mahi sadma daivyam iti yad ahar utsādayiṣyanto bhavanti //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 30, 18.0 kratuṃ sacanta mārutasya vedhasaḥ dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta iti //
AB, 2, 2, 24.0 jāto jāyate sudinatve ahnām iti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre vā uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 44, 1.0 yo vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 12, 1.0 caturviṃśam etad ahar upayanty ārambhaṇīyam //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 7.0 tasya ṣaṣṭiś ca trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 9.0 sa yady agniṣṭomaḥ syād aṣṭācatvāriṃśās trayaḥ pavamānāḥ syuś caturviṃśānītarāṇi stotrāṇi tad u ṣaṣṭiś caiva trīṇi ca śatāni stotriyās tāvanti saṃvatsarasyāhāny ahaśśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 15, 3.0 jyotir gaur āyur iti trīṇy ahāni gaur āyur jyotir iti trīṇi //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 17, 6.0 yathā vā prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve 'bhiplavāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad ādityānām ayanam //
AB, 4, 17, 7.0 prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve pṛṣṭhyāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad aṅgirasām ayanam //
AB, 4, 18, 1.0 ekaviṃśam etad ahar upayanti viṣuvantam madhye saṃvatsarasya //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi vā eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 19, 4.0 udita āditye prātaranuvākam anubrūyāt sarvaṃ hy evaitad ahar divākīrtyam bhavati //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 19, 6.0 ekaviṃśatiṃ sāmidhenīr anubrūyāt pratyakṣāddhyetad ahar ekaviṃśam //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān vā etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 5.0 atha yāny eva daśamāsyāni jāyante yāni sāṃvatsarikāṇi tair bhuñjate tasmāt saṃvatsara evaitad ahaḥ śaṃset //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 8.0 vaiśvakarmaṇam ṛṣabhaṃ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye 'hani //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 4.0 upaprayanto adhvaram iti prathamasyāhna ājyam bhavati //
AB, 4, 29, 5.0 preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 5.0 preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 6.0 vāyav ā yāhi darśateti praugam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 7.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti marutvatīyasya pratipadanucarau rathavac ca pibavac ca prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 9.0 praitu brahmaṇaspatir iti brāhmaṇaspatyaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 11.0 pra vā indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 12.0 ā yātv indro 'vasa upa na iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 13.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaram pṛṣṭham bhavati rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 14.0 yad vāvāna purutamam purāṣāᄆ iti dhāyyā vṛtrahendro nāmāny aprā ity eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 15.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 1.0 ā na indro dūrād ā na āsād iti sūktam eti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 3.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 4.0 yuñjate mana uta yuñjate dhiya iti sāvitraṃ yuktavat prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 5.0 pra dyāvā yajñaiḥ pṛthivī ṛtāvṛdheti dyāvāpṛthivīyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 9.0 svastyayanam eva tat kurute svasti saṃvatsarasya pāram aśnute ya evaṃ veda yeṣāṃ caivaṃ vidvān etaddhotā devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 11.0 pratvakṣaso pratavaso virapśina iti mārutam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 7.0 indra nedīya ed ihītyacyutaḥ pragātha ut tiṣṭha brahmaṇaspata iti brāhmaṇaspatya ūrdhvavān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 9.0 bṛhad indrāya gāyateti marutvatīyaḥ pragātho yena jyotir ajanayann ṛtāvṛdha iti vṛdhanvān dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 10.0 indra somaṃ somapate pibemam iti sūktam sajoṣā rudrais tṛpad ā vṛṣasveti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 13.0 ubhayaṃ śṛṇavac ca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 1.0 yā ta ūtir avamā yā parameti sūktaṃ jahi vṛṣṇyāni kṛṇuhī parāca iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 2.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 3.0 ud u ṣya devaḥ savitā hiraṇyayeti sāvitram ūrdhvavad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 5.0 takṣan rathaṃ suvṛtaṃ vidmanāpasa ity ārbhavaṃ takṣan harī indravāhā vṛṣaṇvasū iti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 6.0 yajñasya vo rathyaṃ viśpatiṃ viśām iti vaiśvadevaṃ vṛṣā ketur yajato dyām aśāyateti vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 8.0 pṛkṣasya vṛṣṇo aruṣasya nū saha ity āgnimārutasya pratipad vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 4, 32, 11.0 yajñena vardhata jātavedasam iti jātavedasyaṃ vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam ahno rūpam //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 13.0 taṃ tam id rādhase mahe traya indrasya somā iti marutvatīyasya pratipadanucarau ninṛttavat trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 14.0 indra nedīya ed ihīty acyutaḥ pragāthaḥ pra nūnam brahmaṇaspatir iti brāhmaṇaspatyo ninṛttavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 17.0 try aryamā manuṣo devatāteti sūktaṃ trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 18.0 yad dyāva indra te śataṃ yad indra yāvatas tvam iti vairūpam pṛṣṭham bhavati rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 20.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 1, 21.0 indra tridhātu śaraṇam iti sāmapragāthas trivāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 3.0 taddhāpyāhuś chandogās tṛtīye 'hani bahvṛcā indrasyendriyam śaṃsantīti //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 8.0 anto vai mahad antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 8.0 anto vai mahad antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 8.0 anto vai mahad antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 9.0 ghṛtena dyāvāpṛthivī abhīvṛte iti dyāvāpṛthivīyaṃ ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdheti punarāvṛttam punarninṛttaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 3.0 tato vai vāg eva caturtham ahar vahati //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 4.0 tad yac caturtham ahar nyūṅkhayanty etad eva tad akṣaram abhyāyacchanty etad vardhayanty etat prabibhāvayiṣanti caturthasyāhna udyatyai //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 5, 4, 6.0 tā u pañcadaśānuṣṭubha ānuṣṭubhaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 6.0 tā u pañcadaśānuṣṭubha ānuṣṭubhaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 7.0 tā u viṃśatir gāyatryaḥ punaḥ prāyaṇīyaṃ hy etad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 11.0 taṃ tvā yajñebhir īmaha iti marutvatīyasya pratipad īmaha ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 13.0 śrudhī havam indra mā riṣaṇya iti sūktaṃ havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 19.0 pibā somam indra mandatu tvā śrudhī havaṃ vipipānasyādrer iti vairājam pṛṣṭham bhavati bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 21.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 22.0 tvam indra pratūrtiṣv iti sāmapragātho 'śastihā janiteti jātavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 1.0 kuha śruta indraḥ kasminn adyeti sūktaṃ vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 2.0 yudhmasya te vṛṣabhasya svarāja iti sūktam ugraṃ gabhīraṃ januṣābhy ugram iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 6.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 7.0 ā devo yātu savitā suratna iti sāvitram eti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 8.0 pra dyāvā yajñaiḥ pṛthivī namobhir iti dyāvāpṛthivīyam preti caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 9.0 pra ṛbhubhyo dūtam iva vācam iṣya ity ārbhavam preti ca vācam iṣya iti ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 10.0 pra śukraitu devī manīṣeti vaiśvadevam preti ca śukravac ca caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 11.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 14.0 tā u vichandasaḥ santi dvipadāḥ santi catuṣpadās tena caturthasyāhno rūpam //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 5, 17.0 tā u vichandasaḥ santi virājaḥ santi triṣṭubhas tena caturthasyāhno rūpam ahno rūpam //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 3.0 yaddhyeva dvitīyam ahas tad etat punar yat pañcamam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 8.0 yat pāñcajanyayā viśeti marutvatīyasya pratipat pāñcajanyayeti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 1.0 mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 1.0 mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 1.0 mahānāmnīṣv atra stuvate śākvareṇa sāmnā rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 5.0 svādor itthā viṣūvata upa no haribhiḥ sutam indraṃ viśvā avīvṛdhann ity anurūpo vṛṣaṇvān pṛśnimān madvān vṛdhanvān pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 7.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 11.0 haviṣpāntam ajaraṃ svarvidīty āgnimārutasya pratipaddhaviṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 12.0 vapur nu tac cikituṣe cid astv iti mārutaṃ vapuṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 12.0 vapur nu tac cikituṣe cid astv iti mārutaṃ vapuṣmat pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 10, 3.0 tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hañchasyanta iti //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 8.0 yaṃ tvaṃ ratham indra medhasātaya iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 14.0 revatīr naḥ sadhamāde revāṁ id revata stoteti raivatam pṛṣṭham bhavati bārhate 'hani ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 16.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 17.0 indram id devatātaya iti sāmapragātho ninṛttavān ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 1.0 endra yāhy upa naḥ parāvata iti sūktam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 7.0 abhi tyaṃ devaṃ savitāram oṇyor iti vaiśvadevasya pratipad atichandāḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 11.0 kim u śreṣṭhaḥ kiṃ yaviṣṭho na ājagann upa no vājā adhvaram ṛbhukṣā ity ārbhavaṃ nārāśaṃsaṃ trivat ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 5.0 tad yad ete sūkte ṣaṣṭhe 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 9.0 upainaṃ sahasraṃ namati pra ṣaṣṭhenāhnā svargaṃ lokaṃ jānāti ya evaṃ veda //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 5.0 ahaś ca kṛṣṇam ahar arjunaṃ cety āgnimārutasya pratipad ahaś cāhaś ceti punarāvṛttam punarninṛttaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 1.0 yad vā eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 2.0 yaddhyeva prathamam ahas tad evaitat punar yat saptamam //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 13.0 kayā śubhā savayasaḥ sanīᄆā iti sūktaṃ na jāyamāno naśate na jāta iti jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 17.0 tyaṃ su meṣam mahayā svarvidam iti sūktam atyaṃ na vājaṃ havanasyadaṃ ratham iti rathavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 16, 21.0 yad eva ṣaṣṭhasyāhnas tat //
AB, 5, 16, 27.0 abhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanena //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 28.0 pibā sutasya rasina iti sāmapragāthaḥ pibavān saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 1.0 indrasya nu vīryāṇi pra vocam iti sūktam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 6.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 7.0 abhi tvā deva savitar iti sāvitraṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 8.0 pretāṃ yajñasya śambhuveti dyāvāpṛthivīyam preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 9.0 ayaṃ devāya janmana ity ārbhavaṃ jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 13.0 vaiśvānaro ājījanad ity āgnimārutasya pratipaj jātavat saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 14.0 pra yat vas triṣṭubham iṣam iti mārutaṃ preti saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 16.0 dūtaṃ vo viśvavedasam iti jātavedasyam aniruktaṃ saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 16.0 dūtaṃ vo viśvavedasam iti jātavedasyam aniruktaṃ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 2.0 yaddhy eva dvitīyam ahas tad evaitat punar yad aṣṭamam //
AB, 5, 18, 5.0 yad dvitīyasyāhno rūpam etāni vā aṣṭamasyāhno rūpāṇi //
AB, 5, 18, 5.0 yad dvitīyasyāhno rūpam etāni vā aṣṭamasyāhno rūpāṇi //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 12.0 mahaś cit tvam indra yata etān iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 13.0 pibā somam abhi yam ugra tarda iti sūktam ūrvaṃ gavyam mahi gṛṇāna indreti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 21.0 abhi tvā śūra nonumo 'bhi tvā pūrvapītaya iti rathaṃtaraṃ pṛṣṭhaṃ bhavaty aṣṭame 'hani //
AB, 5, 18, 23.0 tvām iddhi havāmaha iti bṛhato yonim anu nivartayati bārhataṃ hy etad ahar āyatanena //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 24.0 ubhayaṃ śṛṇavacca na iti sāmapragātho yac cedam adya yad u ca hya āsīd iti bārhate 'hany aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 8.0 viśvo devasya netus tat savitur vareṇyam ā viśvadevaṃ satpatim iti vaiśvadevasya pratipadanucarau bārhate 'hani aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 9.0 hiraṇyapāṇim ūtaya iti sāvitram ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 10.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivīyam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 16.0 krīᄆaṃ vaḥ śardho mārutam iti mārutaṃ jambhe rasasya vāvṛdha iti vṛdhanvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 20, 1.0 yad vai samānodarkaṃ tan navamasyāhno rūpam //
AB, 5, 20, 2.0 yaddhyeva tṛtīyam ahas tad evaitat punar yannavamam //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 20, 21.0 yad vāvāneti dhāyyācyutābhi tvā śūra nonuma iti rathaṃtarasya yonim anu nivartayati rāthaṃtaraṃ hy etad ahar āyatanenendra tridhātu śaraṇam iti sāmapragāthas trivān navame 'hani navamasyāhno rūpaṃ tyam ū ṣu vājinaṃ devajūtam iti tārkṣyo 'cyutaḥ //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 1.0 saṃ ca tve jagmur gira indra pūrvīr iti sūktaṃ gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 3.0 ā satyo yātu maghavāṁ ṛjīṣīti sūktaṃ satyavan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 21, 9.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarau rāthaṃtare 'hani navame 'hani navamasyāhno rūpam //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 11.0 pra vām mahi dyavī abhīti dyāvāpṛthivīyaṃ śucī upa praśastaya iti śucivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 12.0 indra iṣe dadātu nas te no ratnāni dhattanety ārbhavaṃ trir ā sāptāni sunvata iti trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 14.0 ye triṃśati trayas para iti vaiśvadevaṃ trivan navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 8.0 na divā vācaṃ visṛjeran yad divā vācaṃ visṛjerann ahar bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 25, 21.0 etā vāva dvādaśa prajāpates tanva eṣa kṛtsnaḥ prajāpatis tat kṛtsnam prajāpatim āpnoti daśamam ahaḥ //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 28, 9.0 ādityāya vā eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 7.0 ahorātrayor hāsya tejasi hutaṃ bhavati ya evaṃ vidvān udite juhoti //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 5, 1.0 stotriyaṃ stotriyasyānurūpaṃ kurvanti prātaḥsavane 'har eva tad ahno 'nurūpaṃ kurvanty avareṇaiva tad ahnā param ahar abhyārabhante //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 3.0 indraṃ vo viśvatas parīti brāhmaṇācchaṃsino havāmahe janebhya itīndram evaitayāhar ahar nihvayante //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 4.0 na haiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃ vidvān brāhmaṇācchaṃsy etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 7, 9.0 svarga evaitayā loke 'harahaḥ pratitiṣṭhanto yanti //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
AB, 6, 15, 14.0 abhyasyet ṣoᄆaśini nābhyasyait iti abhyasyed ity āhuḥ katham anyeṣv ahaḥsv abhyasyati katham atra nābhyasyed iti tasmād abhyasyet //
AB, 6, 17, 2.0 yathā vā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 18, 6.0 tad āhuḥ kasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ceti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 19, 1.0 tato vā etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati //
AB, 6, 19, 1.0 tato vā etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 3.0 trīn eva sampātān brāhmaṇācchaṃsī viparyāsam ekaikam ahar ahaḥ śaṃsatīndraḥ pūrbhid ātirad dāsam arkair iti prathame 'hani ya eka iddhavyaś carṣaṇīnām iti dvitīye yas tigmaśṛṅgo vṛṣabho na bhīma iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 4.0 trīn eva sampātān achāvāko viparyāsam ekaikam ahar ahaḥ śaṃsatīmām ū ṣu prabhṛtiṃ sātaye dhā iti prathame 'hanīcchanti tvā somyāsaḥ sakhāya iti dvitīye śāsad vahnir duhitur naptyaṃ gād iti tṛtīye //
AB, 6, 19, 6.0 trīṇi cāhar ahaḥ śasyāni //
AB, 6, 19, 6.0 trīṇi cāhar ahaḥ śasyāni //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 9.0 anyūṅkhyā virājo vaimadīś caturthe 'hani paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 1.0 sadyo ha jāto vṛṣabhaḥ kanīna iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 4.0 viśvaṃ hāsmai mitram bhavati ya evaṃ veda yeṣāṃ caivaṃ vidvān etan maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 7.0 ud u brahmāṇy airata śravasyeti brāhmaṇācchaṃsī brahmaṇvat samṛddhaṃ sūktam ahar ahaḥ śaṃsati //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
AB, 6, 20, 13.0 abhi taṣṭeva dīdhayā manīṣām ity achāvāko 'har ahaḥ śaṃsaty abhivat tatyai rūpam //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro vā asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 1.0 kas tam indra tvāvasuṃ kan navyo atasīnāṃ kad ū nv asyākṛtam iti kadvantaḥ pragāthā ārambhaṇīyā ahar ahaḥ śasyante //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 22, 1.0 apa prāca indra viśvāṁ amitrān iti maitrāvaruṇaḥ purastāt sūktānām ahar ahaḥ śaṃsati //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 4.0 brahmaṇā te brahmayujā yunajmīti brāhmaṇācchaṃsy ahar ahaḥ śaṃsati yunajmīti yuktavatī yukta iva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 5.0 uruṃ no lokam anu neṣi vidvān ity achāvāko 'harahaḥ śaṃsaty anu neṣīty etīva hy ahīno 'hīnasya rūpam //
AB, 6, 22, 7.0 tā vā etā ahar ahaḥ śasyante //
AB, 6, 22, 7.0 tā vā etā ahar ahaḥ śasyante //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
AB, 6, 23, 7.0 tad yac caturviṃśe 'hann aikāhikābhiḥ paridadhyur atrāhaiva yajñaṃ saṃsthāpayeyur nāhīnakarma kuryur atha yad ahīnaparidhānīyābhiḥ paridadhyur yathā śrānto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyerann ubhayībhiḥ paridadhyuḥ //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 6.0 tā etāḥ pañcaikapadāś catasro daśamād ahna ekā mahāvratāt //
AB, 6, 26, 1.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na samśaṃsait iti //
AB, 6, 26, 3.0 katham anyeṣv ahaḥsu saṃśaṃsati katham atra na saṃśaṃsed iti //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha vā ahnāṃ vicetayitā //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 1, 7.0 samānyo dhāyyā avibhaktās tā ahnām //
AB, 8, 14, 1.0 athainam prācyāṃ diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaprāyaścittāni
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 2, 9, 24.0 atha ya aupavasathye 'hani yajamāno mriyeta kathaṃ tatra kuryāt //
AVPr, 3, 3, 27.0 ahar yajñaḥ //
AVPr, 3, 9, 8.0 jīved ayam ahorātrāv ity ekāhāny ekadvivāsavane sarvāṇi savanāni samāveśayet //
AVPr, 3, 9, 8.0 jīved ayam ahorātrāv ity ekāhāny ekadvivāsavane sarvāṇi savanāni samāveśayet //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
Atharvaveda (Paippalāda)
AVP, 1, 46, 2.1 asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi /
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 1, 75, 3.1 tvaṣṭā rūpeṇa savitā savenāhar mitreṇa varuṇena rātrī /
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 97, 2.2 ahne 'dyātmānaṃ pari dade sūryaprāṇo bhavāmi //
AVP, 1, 97, 4.2 sa yatra tvaṃ prajāpate trir ekasyāhnaḥ prajāḥ saṃpaśyasi /
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 107, 4.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
AVP, 1, 108, 4.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVP, 4, 3, 6.2 sūryo ahobhir anu tvāvatu candramā nakṣatrair anu tvedam āvīt //
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 31, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVP, 5, 2, 6.2 ahar yac chukraṃ jyotiṣo janiṣṭādhā dyumanto vi vasantv ariprāḥ //
AVP, 5, 24, 1.1 samā bhūmiḥ sūryeṇāhnā rātrī samāvatī /
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
AVP, 10, 13, 10.0 ahorātre saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 16, 1.1 ahā rakṣitṛ tad imāṃ senāṃ rakṣatu /
AVP, 12, 20, 10.2 rātrī mā tebhyo rakṣatv ahna ātmānaṁ pari dade //
Atharvaveda (Śaunaka)
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 3, 14, 1.2 aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi //
AVŚ, 3, 16, 4.1 utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām /
AVŚ, 4, 1, 5.2 ahar yacchukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ //
AVŚ, 4, 18, 1.1 samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī /
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 28, 12.2 aharjātasya yan nāma tena tvāti cṛtāmasi //
AVŚ, 6, 31, 3.2 prati vastor ahar dyubhiḥ //
AVŚ, 6, 110, 3.1 vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ /
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 6, 128, 3.1 ahorātrābhyāṃ nakṣatrebhyaḥ sūryācandramasābhyām /
AVŚ, 7, 52, 2.2 mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate //
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 5, 6.1 antar dadhe dyāvāpṛthivī utāhar uta sūryam /
AVŚ, 8, 5, 18.1 varma me dyāvāpṛthivī varmāhar varma sūryaḥ /
AVŚ, 8, 9, 6.2 tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ //
AVŚ, 9, 2, 10.2 nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ //
AVŚ, 10, 2, 16.1 kenāpo anv atanuta kenāhar akarod ruce /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 12, 2, 25.1 yathāhāny anupūrvaṃ bhavanti yathartava ṛtubhir yanti sākam /
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 2, 22.1 vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ /
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 29.0 sa vā ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
AVŚ, 16, 7, 11.0 yad aharahar abhigacchāmi tasmād enam avadaye //
AVŚ, 16, 8, 22.3 so 'hnoḥ saṃyatoḥ pāśān mā moci //
AVŚ, 17, 1, 25.2 ahar mātyapīparo rātriṃ satrātipāraya //
AVŚ, 17, 1, 26.2 rātriṃ mātyapīparo 'haḥ satrātipāraya //
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 55.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
AVŚ, 18, 4, 58.1 vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 1, 21, 18.1 ahorātrayoś ca saṃdhyayoḥ parvasu ca nādhīyīta //
BaudhDhS, 1, 21, 21.1 anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt //
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 7, 11.1 maitrībhyām ahar upatiṣṭhate /
BaudhDhS, 2, 7, 14.1 saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai //
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 8, 15.2 praṇavo vyāhṛtayaḥ sāvitrī cety ete pañca brahmayajñā aharahar brāhmaṇaṃ kilbiṣāt pāvayanti //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 11, 2.1 aharahaḥ svāhākuryād ā kāṣṭhāt /
BaudhDhS, 2, 11, 2.1 aharahaḥ svāhākuryād ā kāṣṭhāt /
BaudhDhS, 2, 11, 3.1 aharahaḥ svadhākuryād odapātrāt /
BaudhDhS, 2, 11, 3.1 aharahaḥ svadhākuryād odapātrāt /
BaudhDhS, 2, 11, 4.1 aharahar namaskuryād ā puṣpebhyaḥ /
BaudhDhS, 2, 11, 4.1 aharahar namaskuryād ā puṣpebhyaḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 5.1 aharahar brāhmaṇebhyo 'nnaṃ dadyād ā mūlaphalaśākebhyaḥ /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 2, 13, 3.1 sa evam evāharahaḥ sāyaṃ prātar juhuyāt //
BaudhDhS, 3, 3, 21.2 tadaharjanasaṃbhārāṃ kaṣāyakaṭukāśrayām //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 1, 29.2 api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ //
BaudhDhS, 4, 1, 29.2 api bhrūṇahanaṃ māsāt punanty aharahardhṛtāḥ //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 5, 7.1 ahar ekaṃ tathā naktam ajñātaṃ vāyubhakṣaṇam /
BaudhDhS, 4, 8, 15.1 yān siṣādhayiṣur mantrān dvādaśāhāni tāñ japet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 12, 1.8 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.4 athābhyāṃ pañcame 'hani /
BaudhGS, 2, 11, 27.1 antardadha ṛtubhiḥ sarvair ahorātraiḥ sasaṃdhikaiḥ /
BaudhGS, 2, 11, 67.1 evam eva māsiśrāddham aparapakṣasyānyatame 'hani kriyeta //
BaudhGS, 3, 1, 16.1 madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ /
BaudhGS, 3, 1, 20.1 tasya caivaikasya kāṇḍasyaitad ahar anadhyāyaḥ //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 56.0 śam ahobhyām ity atiśiṣṭā dakṣiṇato 'nupṛṣṭhaṃ ninayati //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 3, 20.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 23.0 dundubhinaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 24.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 27.0 ādhāvenaitad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 3, 28.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 3, 33.0 ekaviṃśam etad ahar nyūṅkhyaṃ bhavati //
BaudhŚS, 16, 3, 37.0 araṇīhasta etad ahar adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 5.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 9.0 adbhir etad ahar avakāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 4, 15.0 etāvad evaitad ahaḥ śilpaṃ kriyate //
BaudhŚS, 16, 4, 19.0 adbhir evaitad ahar dūrvāmiśrābhir adhvaryur māhendrasya stotram upākaroti //
BaudhŚS, 16, 5, 2.0 svayamṛtuyājam evaitad ahar bhavati //
BaudhŚS, 16, 5, 3.0 naitad ahar anyonyasyartuyājaṃ yajanti //
BaudhŚS, 16, 5, 6.0 sāṃvāśinam etad ahar bhavati //
BaudhŚS, 16, 6, 5.0 avivākyam etad ahar bhavati //
BaudhŚS, 16, 6, 6.0 naitad ahar anyonyasmā upahatāya vyāhuḥ //
BaudhŚS, 16, 6, 12.0 ananuṣṭubham etad ahar bhavati //
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 5.0 aindravāyavāgraṃ pañcamam ahaḥ //
BaudhŚS, 16, 10, 7.0 āgrayaṇāgram aṣṭamam ahaḥ //
BaudhŚS, 16, 11, 13.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham eva prathame 'hani prathamām ekādaśinīm ālabhante //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 11, 16.0 prasiddham evottame 'hany uttamām ekādaśinīm ālabhante //
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 7.0 etāni ha vai saṃvatsarasya varṣiṣṭhāny ahāni //
BaudhŚS, 16, 14, 15.0 trayo 'bhiplavāḥ ṣaḍahās tāny aṣṭādaśāhāni //
BaudhŚS, 16, 14, 17.0 tāni viṃśatir ahāni //
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 23.0 taddhaitad eke divaivaitenāhnā pratipadyanta udita āditye divākīrtyam ahar iti vadantaḥ //
BaudhŚS, 16, 14, 24.0 yathaivānyeṣām ahnām evam upākuryād iti maudgalyaḥ //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 16, 15, 8.0 dvāv abhiplavau ṣaḍahau tāni dvādaśāhāni //
BaudhŚS, 16, 17, 6.0 atha vaiṣuvate 'hni śukrāgrā grahā gṛhyante //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 18, 15.0 athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 19, 10.0 tasya navāhāny apaśūny atiricyante //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
BaudhŚS, 16, 24, 5.0 abhiplavaḥ pūrvam ahar bhavati gatir uttaram //
BaudhŚS, 16, 24, 6.0 jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati //
BaudhŚS, 16, 24, 10.0 gāyatraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 12.0 rathaṃtaraṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 14.0 vaikhānasaṃ pūrve 'han sāma bhavati //
BaudhŚS, 16, 24, 16.0 haviṣmannidhanaṃ pūrvam ahar bhavati //
BaudhŚS, 16, 25, 1.0 tāyate prathame 'hann agniṣṭomaḥ //
BaudhŚS, 16, 25, 6.0 tāyate dvitīye 'hany ukthyaḥ //
BaudhŚS, 16, 25, 11.0 tāyate tṛtīye 'hann atirātraḥ //
BaudhŚS, 16, 28, 3.0 tasyāhāny agniṣṭomā evaite caturviṃśāḥ pavamānā udyatstomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 9.0 tasyāhāny agniṣṭomā evaite catuṣṭomāḥ syur ity etad ekam //
BaudhŚS, 16, 28, 24.0 tasyāhāny agniṣṭomā evaite catustriṃśapavamānāḥ syur ity etad ekam //
BaudhŚS, 16, 29, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 29, 13.0 aharahaḥ śamyānyāse śamyānyāse yajamānā ākrośanto 'jyānim icchamānā yadā daśa śataṃ kurvanty athaikam utthānam //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 30, 6.0 aharahaḥ śamyānyāse śamyānyāse yajamāna ākrośann ajyānim icchamāno yadainaṃ pratirādhnuvanti yadā vāsyaitaṃ khārīvivadham ācchindanty athaikam utthānaṃ plākṣe vā prasravaṇe //
BaudhŚS, 16, 31, 3.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 31, 7.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthya ekaviṃśa ukthyas triṇava ukthyas trayastriṃśa ukthyaḥ pañcaviṃśo 'gniṣṭomo mahāvratavān viśvajit sarvapṛṣṭho 'tirātraḥ //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 31, 11.0 teṣām āyuratirātra uttamam ahar bhavati //
BaudhŚS, 16, 31, 14.0 tasyāhāni trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati //
BaudhŚS, 16, 32, 3.0 tasyāhāni jyotiratirātraḥ //
BaudhŚS, 16, 32, 9.0 daśamam ahar //
BaudhŚS, 16, 32, 13.0 tasyāhāny abhyāsaṅgyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 32, 15.0 daśamam ahar //
BaudhŚS, 16, 32, 18.0 uttame 'hany aśvasahasraṃ dadāti //
BaudhŚS, 16, 32, 23.0 tasyāhāni jyotiratirātraḥ //
BaudhŚS, 16, 32, 29.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 17.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 31.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 33, 42.0 saptaitāni madhyamāni sāṃvatsarikāṇy ahāni bhavanti //
BaudhŚS, 16, 34, 3.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 35, 34.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 6.0 daśamaṃ cāhar atirātraṃ ca mahāvrataṃ vyavadadhāti //
BaudhŚS, 16, 36, 14.0 teṣāṃ ṣoḍaśimad daśamam ahar bhavati //
BaudhŚS, 16, 36, 23.0 ārambhaṇīyam ahaḥ //
BaudhŚS, 16, 36, 25.0 tāny aṣṭādaśāhāni //
BaudhŚS, 18, 5, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saṃvatsaraṃ cāturmāsyaiḥ saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 6, 5.0 sa āmāvāsyena haviṣeṣṭvāṣṭāv ahāny ānumataprabhṛtibhir eti saptendraturīyaprabhṛtibhiḥ //
BaudhŚS, 18, 11, 18.0 etad evāhar dīkṣate //
BaudhŚS, 18, 11, 21.0 tasyāhāni trivṛd agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyaḥ pañcadaśa ukthyaḥ saptadaśo 'tirātraḥ //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
BaudhŚS, 18, 11, 25.0 pañcottame 'hann ālabhyante //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 13.1 anyatarasya caitad ahar upavāsaḥ //
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
BhārGS, 2, 11, 4.6 antardadha ṛtubhir ahorātraiḥ sasaṃdhikaiḥ /
BhārGS, 2, 18, 4.1 etad ahaḥ snātānāṃ ha vā eṣa etat tejasā tapati //
BhārGS, 2, 18, 5.1 tasmād enam etad ahar nābhitapet //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 9, 2.4 ahorātrāṇi vidadhadviśvasya miṣato vaśī /
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 17, 1.1 saṃvatsare sapiṇḍīkaraṇam ekādaśe māsi ṣaṣṭhe caturthe dvādaśe 'hani //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
BhārŚS, 1, 1, 7.0 yad ahar na dṛśyeta tām amāvāsyām //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.1 ahar vā aśvaṃ purastān mahimānvajāyata /
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 1, 5, 2.20 yad ahar eva juhoti tad ahaḥ punarmṛtyum apajayaty evaṃ vidvān /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 1, 4.1 yājñavalkyeti hovāca yad idaṃ sarvam ahorātrābhyām āptaṃ sarvam ahorātrābhyām abhipannaṃ kena yajamāno 'horātrayor āptim atimucyata iti /
BĀU, 3, 8, 9.3 etasya vā akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti /
BĀU, 4, 4, 16.1 yasmād arvāk saṃvatsaro 'hobhiḥ parivartate /
BĀU, 5, 5, 3.7 tasyopaniṣad ahar iti /
BĀU, 6, 2, 9.4 ahar arciḥ /
BĀU, 6, 2, 15.2 arciṣo 'haḥ /
BĀU, 6, 2, 15.3 ahna āpūryamāṇapakṣam /
Chāndogyopaniṣad
ChU, 4, 15, 5.2 arciṣo 'haḥ /
ChU, 4, 15, 5.3 ahna āpūryamāṇapakṣam /
ChU, 5, 4, 1.4 ahar arciḥ /
ChU, 5, 10, 1.4 arciṣo 'haḥ /
ChU, 5, 10, 1.5 ahna āpūryamāṇapakṣam /
ChU, 6, 7, 1.2 pañcadaśāhāni māśīḥ /
ChU, 6, 7, 2.1 sa ha pañcadaśāhāni nāśa /
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 2.4 evam evemāḥ sarvāḥ prajā ahar ahar gacchantya etaṃ brahmalokaṃ na vindanty anṛtena hi pratyūḍhāḥ //
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 3.3 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 5.6 ahar ahar vā evaṃvit svargaṃ lokam eti //
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
ChU, 8, 4, 2.4 tasmād vā etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
DrāhŚS, 7, 4, 9.0 abhiplavasya dvitīye 'hani bhargo yaśa iti prāg viṣuvato vyatyāsaṃ syātāmiti gautamaḥ //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 7, 4, 16.0 pañcame 'hani yad ahar grāmegeyaṃ santani syānmānavātpūrvaṃ vāmraṃ syāt //
DrāhŚS, 7, 4, 20.0 teṣāṃ pratilomam ahānyupeyuḥ //
DrāhŚS, 8, 1, 5.0 nānāhobhir vayaṃ kalpayāmo yathaitad brāhmaṇam //
DrāhŚS, 8, 1, 27.0 tasya samūḍhāt prathamasyāhno bahiṣpavamānam //
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
DrāhŚS, 8, 3, 24.0 abhiplavapṛṣṭhyān pratilomānupayanty aharāvṛttakāriṇaḥ //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 8, 4, 10.0 pūrveṣvabhiplaveṣu ṣaṣṭham ahar ukthyaṃ kṛtvāgniṣṭomam uttame //
DrāhŚS, 8, 4, 19.0 ahanī vā samasyeyur abhiplavapṛṣṭhyayoḥ sāṃnipātike //
DrāhŚS, 8, 4, 26.0 te tūṣṇīm eva triṃśam ahar āsīran //
DrāhŚS, 9, 2, 7.0 ṣaṣṭhe 'hani saṃsthite 'bahuvādinaḥ syuḥ //
DrāhŚS, 9, 2, 8.0 na cādhīyīrann ottarasyāhna upākaraṇāt //
DrāhŚS, 9, 3, 3.0 saptame 'hanyagner arko 'dhyardheḍaṃ ca somasāma maukṣasya pūrvayoḥ //
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
DrāhŚS, 9, 3, 19.0 apratibhāmetasminn ahany anuṣṭummātrāṃ kṛtvācakṣīran //
DrāhŚS, 11, 4, 24.0 dvādaśarātramahorātrau vā //
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
Gautamadharmasūtra
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
GautDhS, 1, 9, 35.1 na prāvṛtya śiro 'hani paryaṭet //
GautDhS, 2, 7, 24.1 ahar ṛtau //
GautDhS, 2, 7, 31.1 ahaś cet sajyotiḥ //
GautDhS, 3, 5, 21.1 sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 8, 6.1 tiṣṭhed ahani rātrāvāsīta kṣiprakāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 1, 3.0 udagayane pūrvapakṣe puṇye 'hani prāg āvartanād ahnaḥ kālaṃ vidyāt //
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 5, 11.0 atha yad ahaḥ pūrṇo bhavati //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 5, 21.0 na tad ahaḥ prasṛjyeta //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 2, 10, 45.0 tiṣṭhaty ahaḥśeṣaṃ vāgyataḥ //
GobhGS, 3, 2, 37.0 pariṇaddho vāgyato na bhuñjīta trirātram ahorātrau vā //
GobhGS, 3, 3, 9.0 sāvitram ahaḥ kāṅkṣante //
GobhGS, 3, 3, 23.0 ahorātram //
GobhGS, 3, 3, 27.0 upasanne tv ahorātram //
Gopathabrāhmaṇa
GB, 1, 1, 33, 16.0 ahar eva savitā rātriḥ sāvitrī //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 4, 3.0 sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
GB, 1, 2, 6, 8.0 yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 6, 13.0 tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti //
GB, 1, 2, 9, 23.0 tasmin vāyur na niviśate katamac ca nāhar iti //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 4, 7, 6.0 agnīṣomābhyām aupavasathyam ahaḥ //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 9, 2.0 ardhamāsebhyaś caturviṃśam ahaḥ //
GB, 1, 4, 9, 15.0 saṃvatsarād daśamam ahaḥ //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 12, 2.0 dvāvakṣarāvahnāṃ ṣaḍahau dvau pṛṣṭhyābhiplavau //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 14.0 upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 19, 1.0 tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti //
GB, 1, 4, 21, 1.0 athāto 'hnām adhyārohaḥ //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 21, 6.0 athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt //
GB, 1, 4, 22, 1.0 athāto 'hnāṃ nivāhaḥ //
GB, 1, 4, 22, 2.0 prāyaṇīyo 'tirātraś caturviṃśāyāhne nivahati //
GB, 1, 4, 22, 3.0 caturviṃśam ahar abhiplavāya //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
GB, 1, 4, 24, 51.0 aharahar ity eva sarvaṃ saṃvatsaraṃ //
GB, 1, 4, 24, 51.0 aharahar ity eva sarvaṃ saṃvatsaraṃ //
GB, 1, 5, 1, 2.0 ṣaḍḍhyahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ //
GB, 1, 5, 1, 4.0 pañca hyevāhāni bhavanti //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 1, 5.0 yaddhyeva prathamam ahas tad uttamam ahaḥ //
GB, 1, 5, 2, 6.0 gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadaghnaṃ vā kaṇṭhadaghnaṃ vā yato viśramya prasnāyeyus tādṛk tat //
GB, 1, 5, 3, 3.0 pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam //
GB, 1, 5, 3, 7.0 ūrū caturviṃśam ahaḥ //
GB, 1, 5, 4, 4.0 vāg ārambhaṇīyam ahaḥ //
GB, 1, 5, 5, 34.1 sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 1, 5, 23, 8.1 ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya /
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 2, 7, 20.0 te saṃvatsarān nirhatā ahorātre prāviśan //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
GB, 2, 2, 24, 3.0 bahūnāṃ vā etad yajamānānāṃ sāmānyam ahaḥ //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 3, 23, 26.0 eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda //
GB, 2, 4, 9, 1.0 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet //
GB, 2, 4, 10, 3.0 taṃ sahaivāhnā saṃsthāpayeyuḥ //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 23.0 ahar evādhastāt kṛṇute rātrīṃ parastāt //
GB, 2, 4, 10, 26.0 rātrim evādhastāt kṛṇute 'haḥ parastāt //
GB, 2, 4, 11, 4.0 te jitā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 5.0 sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 11.0 tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ //
GB, 2, 4, 11, 12.0 yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 10, 13.0 athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati //
GB, 2, 5, 13, 14.0 svargam evaitayāharahar lokam avarunddhe //
GB, 2, 5, 13, 14.0 svargam evaitayāharahar lokam avarunddhe //
GB, 2, 6, 16, 31.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hani na saṃśaṃset //
GB, 2, 6, 16, 32.0 katham anyeṣv ahaḥsu saṃśaṃsati //
GB, 2, 6, 16, 35.0 svargo vai lokaḥ ṣaṣṭham ahaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ vā eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 15, 3.4 ahar dyauśca pṛthivī ca vidhe krodhaṃ nayāmasi /
HirGS, 1, 16, 14.1 sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet //
HirGS, 1, 16, 14.1 sūryābhyudito 'hani nāśnīyād vāgyato 'hastiṣṭhet //
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
HirGS, 1, 29, 2.2 iti praviśati na tadaharāgataḥ kalahaṃ karoti /
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 12, 46.0 ūrdhvaṃ trirātrāt sāvitrīṃ prabrūyāt tad ahar vā //
JaimGS, 1, 14, 11.0 sāvitram ahaḥ kāṅkṣante //
JaimGS, 1, 17, 16.0 udapātraṃ dhārayaṃstiṣṭhed ahaḥśeṣam //
JaimGS, 2, 3, 8.0 śvo bhūte śrāddham anvaṣṭakyaṃ tad ahar vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 4.1 atha yāḥ sapta saṃsthā yā evaitāḥ saptāhorātrāḥ prācīr vaṣaṭkurvanti tā eva tāḥ //
JUB, 3, 1, 8.1 ety ahaḥ /
JUB, 3, 22, 5.3 ahorātrayor lokam iti /
JUB, 3, 22, 5.4 tam ahorātrayor lokam abhipravahanti //
JUB, 3, 22, 6.1 taṃ tathaivāgatam ahorātre pratinandato 'yaṃ te bhagavo lokaḥ /
JUB, 3, 22, 8.3 tām asmā akṣitim ahorātre punar dattaḥ //
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Jaiminīyabrāhmaṇa
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 5, 14.0 atha ya udite juhvaty ahar eva te samudraṃ praviśanti //
JB, 1, 6, 1.0 atho haitau śyāmaśabalāv eva yad ahorātre //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 4.0 atha ya udite juhvaty ahar eva te śabalaṃ praviśanti //
JB, 1, 6, 16.0 atho haitad ahorātre evaṃ mukhaṃ saṃdhattaḥ //
JB, 1, 6, 18.0 annādyam evaitad ahorātrayor mukhato 'pidadhāti //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 6, 21.0 annādyam evaitad ahorātrayor mukhato 'pidhāyaitau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 9, 1.0 yaddha vā ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 13, 10.0 sa etau punarmṛtyū atimucyate yad ahorātre //
JB, 1, 16, 5.0 sa yat sāyamāhutyor vācā pūrvām āhutiṃ juhoti yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 8.0 atha yan manasottarāṃ yad evāhnā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 16, 9.0 sa eṣo 'har ahar duṣkṛtena vyāvartamāna eti ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 62, 5.0 ahno vā etad rūpam //
JB, 1, 62, 6.0 tad ahno rūpaṃ kriyate //
JB, 1, 116, 5.0 ahar vā andhaḥ //
JB, 1, 116, 6.0 ahna evārambhaḥ //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 188, 13.0 ahorātrayor ha khalu vā etad rūpaṃ sāma //
JB, 1, 188, 15.0 aindram ahar āgneyī rātriḥ //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 17.0 sa ya enaṃ tatra brūyād ahorātrayor enaṃ rūpeṇa vyavṛkṣad iti tathā haiva syāt //
JB, 1, 189, 1.0 kṣepīyasī ha khalu vai rātrir ahnaḥ //
JB, 1, 194, 5.0 yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti //
JB, 1, 194, 7.0 tenāsurān ubhābhyām ahorātrābhyām antarait //
JB, 1, 194, 8.0 ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 2.0 te devā ahar abhyajayan //
JB, 1, 196, 6.0 ahno jaghanārdhe 'yatanta //
JB, 1, 196, 8.0 eṣa ha vā ahno jaghanārdho yat sāyam //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 206, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 4.0 ahorātre vā idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 208, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
JB, 1, 209, 8.0 tenāhorātre upariṣṭāt samadadhuḥ //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 209, 13.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 211, 2.0 te devā ahar abhyajayan //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 10.0 atho enāṃ tad ahna iva samutkalpayanti //
JB, 1, 212, 11.0 ahorātre devā abhijitya te 'mum ādityaṃ savanair eva pratyañcam anayan //
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
JB, 1, 214, 2.0 ahar vā andhaḥ //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 214, 4.0 ahorātrayor eva saṃtatyā ahorātrayoḥ samārambhāya //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
JB, 1, 247, 8.0 sa eṣo 'har ahar imān lokān anuvartate //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 15.0 atha ha smāhāruṇiḥ kiṃ so 'bhicaret kiṃ vābhicāryamāṇa ādriyeta ya etaṃ trivṛtaṃ vajraṃ tribhṛṣṭim acchidram acchambaṭkāriṇam ahar ahar imān lokān anuvartamānaṃ veda //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 248, 17.0 eṣa u evainaṃ trivṛd vajras tribhṛṣṭir acchidro 'cchambaṭkāry ahar ahar imān lokān anuvartamāno 'bhivartate //
JB, 1, 298, 14.0 te haite aharnidhane satyanidhane //
JB, 1, 312, 12.0 ahorātre eva te //
JB, 1, 312, 13.0 ahar ha vai mitraḥ //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 315, 8.0 ekaṃ hi tad ahaḥ //
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 315, 16.0 tad u hovāca śāṭyāyanir yad vāva prathamāhan retaḥ sicyate sa garbhaḥ sambhavati //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 315, 18.0 tasmād u prathamāhann eva retasyām ahiṃkṛtāṃ gītvā hiṃkṛtām uttareṣv ahassu gāyet //
JB, 1, 340, 20.0 ahno hy ukthāni //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 25.0 āvir vā ahaḥ //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 341, 2.0 atho ahorātre eva tad anyonyasmin pratiṣṭhāpayan gāyati //
JB, 1, 341, 3.0 tad yad ahar āviḥ sat tac channaṃ gāyati tasmād asāv āditya idaṃ sarvaṃ na pradahati //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
JB, 2, 1, 4.0 sā prathamam ahaḥ prāpya rathantaraṃ bhavati //
JB, 2, 1, 8.0 sā dvitīyam ahaḥ prāpya bṛhatī bhavati yām imāṃ śreṣṭhī vācaṃ vadatīty avocad iti //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 1, 11.0 sā caturtham ahaḥ prāpya virāḍ bhavati //
JB, 2, 1, 14.0 sā pañcamam ahaḥ prāpya śakvarī bhavati yayā praśiṣṭaḥ śaknoti //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
JB, 3, 273, 16.0 mahaddhy etad ahar yad aṣṭācatvāriṃśam //
JB, 3, 273, 22.0 jāgatam etad ahaḥ //
JB, 3, 273, 29.0 tam id vardhantu no gira iti vṛddhaṃ hy etad ahar yad aṣṭācatvāriṃśam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 10.0 nahi so 'horātrayor hīyate kiṃcid iti //
JaimŚS, 25, 14.0 ahar ahaḥ satre satrasyarddhi gāyet //
JaimŚS, 25, 14.0 ahar ahaḥ satre satrasyarddhi gāyet //
JaimŚS, 25, 15.0 saṃsthite 'hani paścād gārhapatyaṃ yajñasārathy ahīnaikāheṣu ca //
Kauśikasūtra
KauśS, 4, 11, 25.0 navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre //
KauśS, 5, 6, 17.3 yan me vrataṃ vratapate lulobhāhorātre samadhātāṃ ma enat /
KauśS, 6, 1, 31.0 tata utthāya trir ahna udavajrān praharati //
KauśS, 7, 1, 15.0 upottamena suhṛdo brāhmaṇasya śakṛtpiṇḍān parvasvādhāya śakadhūmaṃ kim adyāhar iti pṛcchati //
KauśS, 7, 8, 30.0 aharahaḥ samidha āhṛtyaivaṃ sāyaṃ prātar abhyādadhyāt //
KauśS, 7, 8, 30.0 aharahaḥ samidha āhṛtyaivaṃ sāyaṃ prātar abhyādadhyāt //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 7, 9, 20.1 ahne ca tvety ahorātrābhyāṃ paridadāti //
KauśS, 8, 1, 2.0 ahorātrau vā //
KauśS, 8, 8, 14.0 ahani samāptam ity eke //
KauśS, 11, 8, 2.0 amāvāsyāyāṃ sāyaṃ nyahne 'hani vijñāyate //
KauśS, 13, 6, 2.7 yathā purīṣaṃ nadyaḥ samudram ahorātre apramādaṃ kṣaranti /
KauśS, 13, 14, 7.12 viśas tvā rāsantāṃ pradiśo 'nu sarvā ahorātrārdhamāsamāsā ārtavā ṛtubhiḥ saha /
KauśS, 13, 16, 2.9 samīcī māhanī pātām āyuṣmatyā ṛcā mā satsi /
KauśS, 14, 2, 8.0 ahorātrābhyām ity ūnaviṃśīm //
KauśS, 14, 4, 15.0 trir ayanam ahnām upatiṣṭhante haviṣā ca yajante //
KauśS, 14, 5, 30.1 atha śiṣyaṃ sahādhyāyinam apradhānaguruṃ copasannam ahorātraṃ varjayet //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.3 antarhitā ṛtavo 'horātrā susandhikāḥ /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 6.0 sauryaṃ vā ahar āgneyī rātriḥ //
KauṣB, 2, 1, 7.0 mukhata eva tad ahorātre prīṇāti //
KauṣB, 2, 6, 19.0 ahna u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 22.0 ahno hi śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 8, 25.0 atho mṛtyor ha vā etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 10.0 ahar vai śabalaḥ //
KauṣB, 3, 2, 16.0 pañcadaśa vai pūrvapakṣāparapakṣayor ahāni //
KauṣB, 3, 2, 24.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 3, 2, 25.0 tat sāmidhenībhiḥ saṃvatsarasyāhāny āpnoti //
KauṣB, 4, 4, 18.0 aindraṃ vai sutyam ahaḥ //
KauṣB, 4, 4, 19.0 tat sutyam ahar āpnoti //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 7, 7, 29.0 tasmād etaṃ pratyañcam evāhar ahar yantaṃ paśyanti na prāñcam //
KauṣB, 8, 9, 15.0 upasadyam iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 18.0 atha dvitīye 'hani //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 20.0 samiddham iva vā etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 24.0 tasmād ahar ahar viparyāsam anubrūyāt //
KauṣB, 8, 9, 24.0 tasmād ahar ahar viparyāsam anubrūyāt //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
KauṣB, 10, 3, 2.0 ucchrayasva vanaspate samiddhasya śrayamāṇaḥ purastājjāto jāyate sudinatve ahnām ūrdhvā ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhaso niketunety ucchritavatīś codvatīś cocchrīyamāṇāyānvāha //
KauṣB, 10, 5, 12.0 tenāhaḥ prītam āgneyam //
KauṣB, 11, 7, 15.0 viṃśatiśataṃ vā ṛtor ahāni //
KauṣB, 11, 7, 18.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 11, 7, 19.0 tat saṃvatsarasyāhāny āpnoti //
KauṣB, 11, 7, 21.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
KauṣB, 11, 7, 22.0 tat saṃvatsarasyāhorātrān āpnoti //
KauṣB, 12, 5, 13.0 yad v evodite 'nyam anudite 'nyaṃ juhvati ahorātrābhyām eva tad asurān antarayanti //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
Khādiragṛhyasūtra
KhādGS, 1, 1, 2.0 udagayanapūrvapakṣapuṇyāheṣu prāg āvartanād ahnaḥ kālo 'nādeśe //
KhādGS, 2, 2, 5.0 sarvamahaḥ prātarāhuteḥ sthānam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 25.0 ahnāṃ vāśakyatvāt //
KātyŚS, 6, 6, 7.0 śam ahobhya iti paścāt paśor niṣiñcataḥ //
KātyŚS, 10, 1, 18.0 ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam //
KātyŚS, 21, 3, 10.0 viphalphānnam ahar etat //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 12.0 ahar ahar vā bhaikṣam aśnīyāt //
KāṭhGS, 4, 12.0 ahar ahar vā bhaikṣam aśnīyāt //
KāṭhGS, 4, 13.0 ahaṃs tiṣṭhed rātrāv āsīta //
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
KāṭhGS, 5, 5.0 sarvāṇy ahāni tiṣṭhet //
KāṭhGS, 17, 3.0 pratisakhi prakrīḍayaty ekam ahar dve vāhorātre //
KāṭhGS, 17, 3.0 pratisakhi prakrīḍayaty ekam ahar dve vāhorātre //
KāṭhGS, 41, 26.1 ahaḥśeṣaṃ sthāpayet //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Kāṭhakasaṃhitā
KS, 6, 1, 24.0 na vai purāhorātre āstām //
KS, 6, 1, 32.0 yat prātas tenāhne //
KS, 6, 6, 61.0 yāny ahāni na juhuyāt tāny asya brāhmaṇāyāgre gṛha upahareyuḥ //
KS, 6, 7, 63.0 ye 'ṇīyāṃsas te 'rdhamāsā murmurā ahorātrāṇi //
KS, 6, 8, 33.0 sajūr ahnendravatā svāheti //
KS, 6, 8, 34.0 bārhataṃ vā ahar bārhatas sūryaḥ //
KS, 6, 8, 35.0 ahaś caivāsyaitat sūryaś cābhijitā abhihutau bhavataḥ //
KS, 6, 8, 36.0 ānuṣṭubhī vai rātrī traiṣṭubham ahaḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 55.0 rātrī vai citrāvasur ahar arvāgvasuḥ //
KS, 7, 6, 56.0 ahorātrayor evaiṣā parītiḥ //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 7, 10, 27.0 devā vā ahno rakṣāṃsi niraghnan //
KS, 8, 3, 30.0 āgneyī vai rātry aindram ahaḥ //
KS, 8, 3, 35.0 asuryā vai rātrī varṇena śukriyam ahaḥ //
KS, 8, 12, 21.0 aharahar asya mantheyuḥ //
KS, 8, 12, 21.0 aharahar asya mantheyuḥ //
KS, 9, 1, 12.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
KS, 9, 11, 22.0 ahnā devān asṛjata te śuklaṃ varṇam apuṣyan //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
KS, 11, 2, 64.0 ahno vai rūpaṃ dhānāḥ //
KS, 11, 2, 66.0 ahorātre paśavo 'nuprajāyante //
KS, 11, 2, 68.0 ahorātre evainān anuprajanayati //
KS, 11, 6, 50.0 yady ā saptamād ahno nāvagacched idhmaṃ tān kṛtvāparayā yajetaivaṃ dvitīyayaivaṃ tṛtīyayā //
KS, 11, 10, 52.0 ahorātre vai mitrāvaruṇau //
KS, 11, 10, 53.0 ahorātre parjanyo 'nuvarṣati //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 13, 5, 39.0 devā vā asurān ahno 'nudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 13, 5, 55.0 ahnas tad rūpam //
KS, 13, 8, 26.0 ahorātre vai mitrāvaruṇau //
KS, 13, 8, 27.0 ahorātre parjanyo 'nuvarṣati //
KS, 13, 8, 33.0 ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante //
KS, 13, 8, 33.0 ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante //
KS, 13, 8, 35.0 ahorātre evainā anuprajanayati //
KS, 15, 10, 9.0 athaiṣa dvirātro vyuṣṭis tasya yāvanti saṃvatsarasyāhorātrāṇi tāvatīs stotrīyāḥ //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 19, 11, 11.0 naktoṣāsety ahorātrābhyām evainaṃ parigṛhṇāti //
KS, 21, 3, 18.0 tasyāhorātrāṇīṣṭakāḥ //
KS, 21, 5, 45.0 tasyāhorātrāṇīṣṭakāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 2.13 śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 5, 9, 16.0 ahar arvāgvasuḥ //
MS, 1, 5, 9, 18.0 asā ādityo 'haḥ //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 13, 4.0 pañca rātrayaḥ pañcāhāni sā daśat sampadyate //
MS, 1, 5, 14, 17.3 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 19.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya praiti //
MS, 1, 5, 14, 30.0 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 9, 14.0 saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 15.0 yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyāt //
MS, 1, 6, 9, 23.0 sva evainaṃ yonau sve 'hann ādhatte //
MS, 1, 6, 9, 52.0 bhagasya vā etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 9, 55.0 aryamṇo vā etad ahar yad uttarāḥ phalgunīḥ //
MS, 1, 6, 10, 4.0 tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate //
MS, 1, 6, 11, 39.0 gām asya tad ahaḥ sabhāyāṃ dīvyeyuḥ //
MS, 1, 7, 3, 13.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
MS, 1, 8, 1, 21.0 yat prātar ahne tena //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 8, 9, 10.0 mitram ahaḥ //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 7, 18.0 caturhotāraṃ vaded daśame 'hann annakāmaḥ //
MS, 1, 9, 7, 20.0 anto daśamam ahaḥ //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 4, 3, 8.0 sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 8, 24.0 ahorātrābhyām eva vṛṣṭiṃ cyāvayanti //
MS, 2, 5, 7, 93.0 etad vā ahno rūpaṃ yacchuklam //
MS, 2, 7, 3, 11.1 janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
MS, 2, 8, 6, 30.0 ahorātre adhipatnī āstām //
MS, 2, 8, 8, 7.0 pravāyāhne 'har jinva //
MS, 2, 8, 8, 7.0 pravāyāhne 'har jinva //
MS, 2, 11, 6, 9.0 ahorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām //
MS, 2, 13, 10, 1.1 ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
MS, 3, 6, 9, 12.0 dvau vā ṛtū ahaś ca rātriś ca //
MS, 3, 16, 4, 2.2 trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //
MS, 3, 16, 4, 3.1 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
MS, 3, 16, 4, 5.1 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
MS, 3, 16, 4, 7.2 mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yacchatam //
MS, 3, 16, 4, 11.1 ūrdhvā diśāṃ rantir āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā /
Mānavagṛhyasūtra
MānGS, 1, 14, 1.1 aparasminnahnaḥ saṃdhau gṛhān pratipādayīta //
MānGS, 2, 8, 6.2 vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ /
MānGS, 2, 11, 13.1 vasūnāṃ tvā vasuvīryasyāhorātrayoś ceti garte sthūṇām avadadhāti //
Nirukta
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 2, 1.0 prāyaṇīyam etad ahar bhavati //
PB, 4, 2, 2.0 prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 2, 3.0 tasmāt prāyaṇīyasyāhna ṛtvijā bhavitavyam etaddhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāllokāt //
PB, 4, 2, 13.0 atho khalvāhur uktham eva kāryam ahnaḥ samṛddhyai //
PB, 4, 2, 14.0 sarvāṇi rūpāṇi kriyante sarvaṃ hyetenāhnāpyate //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 5, 14.0 tasya yat saptadaśam ahas tad uttamaṃ kāryaṃ salomatvāya //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 2, 11.0 ati vā eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 4, 18.0 asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati //
PB, 10, 4, 8.0 pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 6, 1.0 eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivṛtaḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 10, 6, 3.0 udvat trivad digvat gomad ṛṣabhavat tṛtīyasyāhno rūpaṃ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 9, 1.0 yad ṛcā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tṛtīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 11, 1, 1.0 stomo yujyate sattriyebhyo 'harbhyaḥ pratnavatībhiś copavatībhiś ca //
PB, 11, 1, 6.0 nava bhavanti navāhasya yuktyā ṛcarcaivāhar yunakti yathā prārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti //
PB, 11, 4, 1.0 abhi tvā śūra nonuma ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 3.0 taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpaṃ rathantaraṃ hy etad ahaḥ //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 9.0 naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramante //
PB, 11, 4, 11.0 dravadiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad vā etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 6, 1.0 pavasva vāco agriya iti dvitīyasyāhnaḥ pratipad bhavati //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavaty ahno dhṛtyai //
PB, 11, 8, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 9, 1.0 tvām iddhi havāmaha iti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 9, 7.0 ūrdhveḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 6.0 vṛṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 10, 10.0 ayaṃ haviṣmān ity eva jātam ahar jātaṃ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi satyāśīḥ //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad vā adhṛtaṃ śaṅkunā tad dādhāra //
PB, 11, 10, 15.0 svarṇidhanaṃ bhavati tathā hy etasyāhno rūpam //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 12, 1, 1.0 davidyutatyā ruceti tṛtīyasyāhnaḥ pratipad bhavati //
PB, 12, 1, 8.0 antarikṣadevatyas tṛco bhavaty antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 12, 2, 2.0 pūrve eva tad ahanī samiddhe tṛtīyam ahar abhisaminddhe //
PB, 12, 2, 7.0 sam iva vā ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 2.0 udvad vā etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 3.0 andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ //
PB, 12, 3, 3.0 andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 3, 6.0 tisro vāca īrayati pravahnir iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 3, 7.0 triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hyetad ahaḥ //
PB, 12, 3, 10.0 ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 3, 17.0 ubhayataḥstobhaṃ tathā hy etasyāhno rūpam //
PB, 12, 3, 19.0 antarikṣadevatyam etad ahar yat tṛtīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 22.0 satobṛhatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya //
PB, 12, 4, 27.0 pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
PB, 12, 5, 2.0 udvad vā etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 4.0 anto vai tṛtīyam ahas tasyaitāḥ paryāptyai //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 6.0 sutāso madhumattamā ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ //
PB, 12, 5, 8.0 vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 25.0 dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ //
PB, 12, 7, 1.0 pra ta āśvinīḥ pavamāna dhenava iti caturthasyāhnaḥ pratipad bhavati //
PB, 12, 7, 3.0 jagatī pratipad bhavati jāgatam etad ahar yat tṛtīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti //
PB, 12, 7, 6.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 2.0 yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 9, 9.0 catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham //
PB, 12, 9, 15.0 ābhīśavaṃ bhavaty ahno dhṛtyai //
PB, 12, 9, 17.0 anutunnaṃ gāyati tathā hy etasyāhno rūpam //
PB, 12, 9, 19.0 svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 21.0 atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti //
PB, 12, 10, 21.0 atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti //
PB, 12, 10, 25.0 iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 12, 11, 2.0 tvaṃ hy aṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 12, 11, 19.0 jyāyo'bhyārambham atihāya pañcamam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 11, 26.0 īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 12, 12, 8.0 pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa //
PB, 13, 1, 1.0 govit pavasva vasuviddhiraṇyavid iti pañcamasyāhnaḥ pratipad bhavati //
PB, 13, 1, 8.0 pra te sargā asṛkṣateti sṛṣṭānīva hyetarhyahāni //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 3, 8.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 10.0 etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ //
PB, 13, 3, 13.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 20.0 adhyardheḍaṃ tathā hy etasyāhno rūpam //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 5, 9.0 saṃtani bhavati pañcamasyāhnas santatyai //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 5, 28.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 6, 15.0 dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai //
PB, 13, 7, 1.0 jyotir yajñasya pavate madhu priyam iti ṣaṣṭhasyāhnaḥ pratipad bhavati //
PB, 13, 7, 6.0 sṛṣṭānīva hy etarhy ahāni //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 2.0 surūpakṛtnum ūtaya ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 3.0 ubhe yad indra rodasī iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 10, 14.0 śyeno vā etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 10, 18.0 saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ //
PB, 13, 11, 4.0 vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca //
PB, 13, 11, 5.0 yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 11, 24.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 13, 12, 13.0 kᄆpta upariṣṭād ṛk sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai //
PB, 14, 3, 1.0 vṛṣā pavasva dhārayeti gāyatrī bhavatyahno dhṛtyai //
PB, 14, 3, 2.0 vṛṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hyetad ahaḥ //
PB, 14, 3, 4.0 pro ayāsīd indur indrasya niṣkṛtam iti pravatyo bhavanti praṇinīṣeṇyam iva hyetad ahaḥ //
PB, 14, 3, 7.0 saṃtani bhavati saptamasyāhnaḥ santatyai //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 17.0 jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 3, 25.0 nidhanāntāḥ pavamānā bhavantyahno dhṛtyai stomaḥ //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
PB, 14, 7, 1.0 śiśuṃ jajñānaṃ haryataṃ mṛjantīty aṣṭamasyāhnaḥ pratipad bhavati //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 7, 2.0 śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 9, 1.0 adhvaryo adribhiḥ sutam iti gāyatrī bhavaty ahno dhṛtyai //
PB, 14, 9, 2.0 gāyatryaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 9, 10.0 ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 26.0 ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam //
PB, 14, 9, 36.0 yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 9, 41.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 14, 10, 2.0 apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 7.0 yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 14, 11, 4.0 abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 13.0 padanidhanaṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 15.0 tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 14, 11, 22.0 padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ //
PB, 14, 11, 23.0 nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate //
PB, 14, 11, 29.0 krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 1, 1.0 akrān samudraḥ parame vidharmann iti navamasyāhnaḥ pratipad bhavati //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 2, 2.0 gacchantīva vā ete ye navamam ahar gacchanti //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 37.0 nidhanāntāḥ pavamānā bhavanty ahno dhṛtyai stomaḥ //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 4, 3.0 yata indra bhayāmahe tato no abhayaṃ kṛdhi maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahīti dviṣaścaiva mṛdhaśca navamenāhnā vihatya daśamenāhnottiṣṭhanti //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 1.0 tvaṃ somāsi dhārayur iti gāyatrī bhavaty ahno dhṛtyai tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 2.0 tvaṃ hyaṅga daivyeti tvam iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 3.0 pavasva devavītaya iti bṛhato rūpaṃ bārhataṃ hy etad ahaḥ //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.1 sā yadi garbhaṃ na dadhīta siṃhyāḥ śvetapuṣpyā upoṣya puṣyeṇa mūlam utthāpya caturthe 'hani snātāyāṃ niśāyām udapeṣaṃ piṣṭvā dakṣiṇasyāṃ nāsikāyāmāsiñcati /
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 3, 3, 5.20 ṛtūnāṃ patnī prathameyamāgādahnāṃ netrī janitrī prajānām /
PārGS, 3, 3, 6.2 śaṃ no diśaḥ pradiśa ādiśo no 'horātre kṛṇutaṃ dīrgham āyur vyaśnavai svāhā /
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 18.1 niṣṭhitāṃ prapadyate dharma sthūṇārājaṃ śrī stūpam ahorātre dvāraphalake /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 6.1 tiṣṭhed ahani rātrāv āsīta kṣiprakāmaḥ //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 1.9 abhyañjītāharahas tata ūrdhvam /
SVidhB, 2, 2, 1.9 abhyañjītāharahas tata ūrdhvam /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 7, 8.1 bhāradvājikāyā jihvām utthāpya tad ahaś cūrṇaṃ kārayitvā madhusarpirbhyāṃ saṃyūya prāg annaprāśanāt kumāraṃ prāśayed indram id gāthino bṛhad ity etena śrutinigādī bhavati //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 3.2 aindram ahaḥ /
TB, 1, 2, 1, 23.3 anv ahāni prathamo jātavedāḥ /
TB, 1, 2, 2, 1.1 navaitāny ahāni bhavanti /
TB, 1, 2, 2, 1.3 yad etāny ahāny upayanti /
TB, 1, 2, 2, 3.3 tat prathame 'han kāryam /
TB, 1, 2, 3, 2.3 ekaviṃśam ahar bhavati /
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 3, 2.8 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 3, 2.9 atho ahna evaiṣa balir hriyate /
TB, 1, 2, 3, 2.10 saptaitad ahar atigrāhyā gṛhyante //
TB, 1, 2, 4, 1.5 tasya daśāvastād ahāni /
TB, 1, 2, 4, 2.7 tasmād ekaviṃśe 'han pañca divākīrtyāni kriyante /
TB, 1, 2, 5, 3.5 ahar eva rūpeṇa samardhayanti /
TB, 1, 2, 5, 3.6 atho ahna evaiṣa balir hriyate /
TB, 2, 1, 2, 7.2 aindram ahaḥ /
TB, 2, 1, 2, 7.9 ahnā pratitiṣṭhanti /
TB, 2, 1, 3, 2.2 aharahaḥ pravṛjyate /
TB, 2, 1, 3, 2.2 aharahaḥ pravṛjyate /
TB, 2, 1, 5, 3.1 ahar eva tena dakṣiṇyaṃ kurute /
TB, 2, 1, 5, 4.3 ahna eva taddhutādyāya /
TB, 2, 1, 11, 1.7 yāvad ahorātre bhavataḥ /
TB, 2, 2, 6, 1.2 yad daśamam ahaḥ /
TB, 2, 2, 6, 1.3 daśame 'han sarparājñiyā ṛgbhiḥ stuvanti /
TB, 2, 2, 6, 3.4 yad daśamam ahaḥ /
TB, 2, 2, 6, 3.7 daśame 'haṃś caturhotṝn vyācaṣṭe /
TB, 2, 2, 6, 4.5 yajamānadevatyaṃ vā ahaḥ /
TB, 2, 2, 6, 4.7 ahnā rātriṃ dhyāyet /
TB, 2, 2, 6, 4.10 ahar bhrātṛvyāyocchiṃṣet /
TB, 2, 2, 9, 8.2 so 'horātrayoḥ sandhir abhavat /
TB, 2, 2, 9, 8.10 tad ahar abhavat //
TB, 2, 2, 9, 9.8 etad vā ahorātrāṇāṃ janma /
TB, 2, 2, 9, 9.9 ya evam ahorātrāṇāṃ janma veda /
TB, 2, 2, 9, 9.10 nāhorātreṣv ārtim ārcchati //
TB, 2, 3, 3, 2.12 so 'horātrair ardhamāsair māsair ṛtubhiḥ saṃvatsarenāpuṣyat /
TB, 3, 1, 6, 1.2 ahorātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.5 tato vai so 'horātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.7 ahorātrān ha vā ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.13 ahorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā /
TB, 3, 1, 6, 2.1 ahorātre vā akāmayetām /
TB, 3, 1, 6, 2.2 aty ahorātre mucyevahi /
TB, 3, 1, 6, 2.3 na nāv ahorātre āpnuyātām iti /
TB, 3, 1, 6, 2.4 te etam ahorātrābhyāṃ caruṃ niravapatām /
TB, 3, 1, 6, 2.9 tato vai te aty ahorātre amucyete /
TB, 3, 1, 6, 2.10 naine ahorātre āpnutām /
TB, 3, 1, 6, 2.11 ati ha vā ahorātre mucyate /
TB, 3, 1, 6, 2.12 nainam ahorātre āpnutaḥ /
TB, 3, 1, 6, 2.16 ahne svāhā rātriyai svāhā /
TB, 3, 6, 1, 3.1 jāto jāyate sudinatve ahnām /
Taittirīyasaṃhitā
TS, 1, 3, 9, 2.1 śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām /
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 52.1 te sṛṣṭā ahorātre prāviśan //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 2, 1, 5, 2.8 ahorātrāṇy eva sahasraṃ sampādyālabheta /
TS, 2, 1, 5, 3.1 vā ahorātrāṇi /
TS, 2, 1, 7, 3.4 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 7, 4.3 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.4 ahorātrābhyāṃ khalu vai prajāḥ prajāyante /
TS, 2, 1, 7, 4.6 tāv evāsmā ahorātrābhyām prajām prajanayataḥ /
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 10, 41.1 ahorātrābhyām evainam udyacchate //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 2, 12, 4.2 ahorātrāṇi maruto viliṣṭaṃ sūdayantu te //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 5, 5, 2, 47.0 taṃ trīṇy ahāny abibharuḥ //
TS, 5, 5, 2, 54.0 taṃ ṣaḍ ahāny abibharuḥ //
TS, 5, 5, 2, 61.0 taṃ dvādaśāhāny abibharuḥ //
TS, 5, 5, 6, 11.0 etāni vā ahnāṃ rūpāṇi //
TS, 5, 5, 6, 13.0 avāhnāṃ rūpāṇi runddhe //
TS, 6, 1, 1, 75.0 ahorātrābhyām evainam pavayati //
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 4, 1, 18.0 ahorātre gaccha svāhety āha //
TS, 6, 4, 1, 19.0 ahorātrābhyām evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 20.0 ahorātre hy anu prajāḥ prajāyante //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
TS, 6, 4, 8, 29.0 mitro 'har ajanayad varuṇo rātrim //
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
Taittirīyāraṇyaka
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.12 ādityam eva tad amuṣmin loke 'hnā parastād dādhāra /
TĀ, 5, 7, 12.14 tasmād asāv ādityo 'muṣmiṃlloke 'horātrābhyāṃ dhṛtaḥ //
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 12, 1.1 savitā bhūtvā prathame 'han pravṛjyate /
TĀ, 5, 12, 1.3 yad dvitīye 'han pravṛjyate /
TĀ, 5, 12, 1.5 yat tṛtīye 'han pravṛjyate /
TĀ, 5, 12, 1.7 yac caturthe 'han pravṛjyate /
TĀ, 5, 12, 1.9 yat pañcame 'han pravṛjyate /
TĀ, 5, 12, 2.1 yatṣaṣṭhe 'han pravṛjyate /
TĀ, 5, 12, 2.3 yat saptame 'han pravṛjyate /
TĀ, 5, 12, 2.5 yad aṣṭame 'han pravṛjyate /
TĀ, 5, 12, 2.7 yan navame 'han pravṛjyate /
TĀ, 5, 12, 2.9 yad daśame 'han pravṛjyate /
TĀ, 5, 12, 3.1 yad ekādaśe 'han pravṛjyate /
TĀ, 5, 12, 3.3 yad dvādaśe 'han pravṛjyate /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 1, 2.0 ṛtusaṃgamanagarbhādhānapuṃsavanasīmantaviṣṇubalijātakarmotthānanāmakaraṇānnaprāśanapravāsāgamanapiṇḍavardhanacauḍakopanayanapārāyaṇavratabandhavisargopākarmasamāvartanapāṇigrahaṇānīty aṣṭādaśa saṃskārāḥ śārīrāḥ yajñāśca dvāviṃśat brahmayajño devayajñaḥ pitṛyajño bhūtayajño manuṣyayajñaśceti pañcānām aharahar anuṣṭhānam //
VaikhGS, 1, 5, 12.0 snātvā puṇye 'hani saṃskārahomaṃ juhuyāditi vijñāyate //
VaikhGS, 1, 7, 7.0 puṇyāhe kṛte tadahaḥ puṇyaṃ bhavatyādāvante vā puṇyāhena sarvāḥ kriyāḥ puṇyāḥ paripūrṇā bhavanti //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
VaikhGS, 2, 11, 2.0 citaḥ stha paricitaḥ sthetyādinānuvākena śiro 'hatena vāsasāveṣṭayedyathainamahaḥ sūryo nābhitapenmukham asya //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 6, 7.0 aharahas tāṃ prajvālya hutvā tathānyāṃ samidhaṃ nidadhāti //
VaikhGS, 3, 6, 7.0 aharahas tāṃ prajvālya hutvā tathānyāṃ samidhaṃ nidadhāti //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 15, 8.0 nityaṃ sāyaṃ prātar evam ahar ahar hutvā medhāyai pāyayet //
VaikhGS, 3, 15, 12.0 tṛtīye pañcame saptame navame cāhni śayanādikaṃ śodhayatīti //
VaikhGS, 3, 18, 1.0 atha daśame dvādaśe vāhni bhavatyutthānam //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 21, 3.0 vedasnātakasya yadahni vivāho bhavati māsike vārṣike cāhni tasmin yat striya āhuḥ pāraṃparyāgataṃ śiṣṭācāraṃ tattatkaroti //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 1.0 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam //
VaikhŚS, 2, 9, 5.0 aharahar nityaṃ brāhmaṇebhyo 'nnaṃ dīyate //
VaikhŚS, 2, 9, 5.0 aharahar nityaṃ brāhmaṇebhyo 'nnaṃ dīyate //
VaikhŚS, 2, 9, 9.0 ahar ahar yajamānaḥ svayam agnihotram juhuyācchiṣyo vā //
VaikhŚS, 2, 9, 9.0 ahar ahar yajamānaḥ svayam agnihotram juhuyācchiṣyo vā //
VaikhŚS, 2, 10, 23.0 pūrvasaṃjātam aparādhamasya tad ahar nivedayeyuḥ sa caitān nāpavadet //
VaikhŚS, 10, 14, 11.0 śam ahobhyām ity anupṛṣṭhaṃ śeṣam ninayati dakṣiṇato vā //
Vaitānasūtra
VaitS, 3, 6, 14.2 abhūd devaḥ savitā vandyo nū na idānīm ahna upavācyo nṛbhiḥ /
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 6, 1, 24.1 indraḥ pūrbhid ātirad dāsam arkair ya eka iddhavyaś carṣaṇīnāṃ yas tigmaśṛṅgo vṛṣabho na bhīma iti saṃpātānām ekaikam aharahar āvapate /
VaitS, 7, 1, 25.1 abhiplavaprathamavat prathamam ahaḥ /
VaitS, 7, 3, 11.1 ahāny agniṣṭud indrastut sūryastud vaiśvadevastut pauruṣamedhikaṃ tṛtīyaṃ pañcamaṃ vājapeyo 'ptoryāmā //
Vasiṣṭhadharmasūtra
VasDhS, 6, 13.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
VasDhS, 7, 16.0 tiṣṭhed ahani rātrāv āsīta //
VasDhS, 7, 17.0 trir ahno 'bhyupeyād apa ity apa iti //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 12, 13.1 pariveṣṭitaśirā bhūmim ayajñiyais tṛṇair antardhāya mūtrapurīṣe kuryād udaṅmukhaś cāhani naktaṃ dakṣiṇāmukhaḥ sandhyām āsītottaram //
VasDhS, 13, 40.1 ācāryaputraśiṣyabhāryāsv ahorātram //
VasDhS, 20, 4.1 tatra ca sūryābhyuditaḥ sann ahas tiṣṭhet sāvitrīṃ ca japet //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 23, 25.1 asnigdhe tv ahorātram //
VasDhS, 23, 27.1 adhīyānānām antarāgamane 'horātram abhojanam //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
VasDhS, 23, 43.1 ahaḥ prātar ahar naktam ahar ekam ayācitam /
VasDhS, 23, 43.1 ahaḥ prātar ahar naktam ahar ekam ayācitam /
VasDhS, 23, 43.1 ahaḥ prātar ahar naktam ahar ekam ayācitam /
VasDhS, 23, 43.2 ahaḥ parākaṃ tantraikam evaṃ caturahau parau //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 26, 2.1 karmaṇā manasā vācā yad ahnā kṛtam ainasam /
VasDhS, 26, 4.2 api bhrūṇahanaṃ māsātpunanty aharahaḥ kṛtāḥ //
VasDhS, 26, 4.2 api bhrūṇahanaṃ māsātpunanty aharahaḥ kṛtāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 15.7 śam ahobhyaḥ /
VSM, 8, 48.1 vreśīnāṃ tvā patmann ādhūnomi kukūnanānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi madintamānāṃ tvā patmann ādhūnomi madhuntamānāṃ tvā patmann ādhūnomi śukraṃ tvā śukra ādhūnomy ahno rūpe sūryasya raśmiṣu //
VSM, 9, 20.7 ahne mugdhāya svāhā /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 11, 75.1 aharahar aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
VSM, 14, 30.1 navadaśabhir astuvata śūdrāryāv asṛjyetām ahorātre adhipatnī āstām /
VSM, 15, 6.7 pravayāhnāhar jinva /
VSM, 15, 6.7 pravayāhnāhar jinva /
Vārāhagṛhyasūtra
VārGS, 1, 25.3 ahorātram ṛtuṃ tithiṃ ca //
VārGS, 7, 19.0 tiṣṭhed ahani rātrāv āsīta vāgyataḥ //
VārGS, 15, 14.0 aparasyāhnaḥ saṃdhikāle gṛhān prapādayet //
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
VārGS, 16, 5.1 athāsyāstṛtīye garbhamāse puṃsā nakṣatreṇa yad ahaścandramā na dṛśyeta tadahar vopoṣyāplāvyāhataṃ vāsa ācchādya nyagrodhāvarohaśuṅgāny udapeṣaṃ piṣṭvā dakṣiṇasmin nāsikāchidra āsiñcet /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 12.1 gām asya tad ahaḥ sabhāyāṃ vidīvyeyuḥ //
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 3, 2, 1, 11.1 dvādaśa dīkṣā dvādaśopasado 'māvāsyāṃ yajanīye 'hani vā //
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 1, 33.1 yathākālam uttarasminn ahani vatsān apākaroti //
VārŚS, 3, 2, 1, 35.1 dvādaśaśataṃ dakṣiṇā ahany ahany ahīne //
VārŚS, 3, 2, 1, 35.1 dvādaśaśataṃ dakṣiṇā ahany ahany ahīne //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 1, 37.1 patnīsaṃyājāntāny ahāny ottarasmād ahnaḥ //
VārŚS, 3, 2, 1, 37.1 patnīsaṃyājāntāny ahāny ottarasmād ahnaḥ //
VārŚS, 3, 2, 2, 6.1 samāpte 'hani vācaṃ yacchaty ā rasaprāśanāt //
VārŚS, 3, 2, 2, 15.1 samāpte 'hany āhavanīyam upatiṣṭhante /
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 2, 2, 39.2 itareṣāṃ navānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 40.2 itareṣāṃ daśānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 3, 5.1 ukthyo dvitīyam ahar agniṣṭomo vā //
VārŚS, 3, 2, 3, 14.1 upayāmagṛhīto 'sy adbhyas tvauṣadhībhya iti gṛhītvādbhya oṣadhībhyaḥ svāheti prathame 'hani juhoti //
VārŚS, 3, 2, 3, 24.1 prāg astamayād ahaḥ saṃsthāpayanti //
VārŚS, 3, 2, 3, 39.1 api vā vihṛtān aikādaśinān āvartam ā daśarātrasya caturthād ahnaḥ //
VārŚS, 3, 2, 3, 40.1 vaiṣṇavaṃ vāmanaṃ caturthe 'hany aindrāgnaṃ pañcame /
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
VārŚS, 3, 2, 4, 2.0 api vā yad ahaḥ pūrṇamāsyam āmāvāsyaṃ vā tad ahar utsṛjeran //
VārŚS, 3, 2, 4, 2.0 api vā yad ahaḥ pūrṇamāsyam āmāvāsyaṃ vā tad ahar utsṛjeran //
VārŚS, 3, 2, 5, 59.1 prāg astamayād ahaḥ saṃsthāpayanti //
VārŚS, 3, 3, 4, 24.1 pūrṇamāsyā yajanīye 'hany abhiṣecanīyāya dīkṣate //
VārŚS, 3, 3, 4, 28.1 caturthyāṃ saumyamahaḥ //
VārŚS, 3, 3, 4, 29.1 tad ahaḥ saṃsṛpāṃ prathamāṃ daśamyām uttamām //
VārŚS, 3, 3, 4, 31.1 trayodaśyāṃ saumyam ahas tad ahar diśām aveṣṭibhiḥ //
VārŚS, 3, 3, 4, 31.1 trayodaśyāṃ saumyam ahas tad ahar diśām aveṣṭibhiḥ //
VārŚS, 3, 3, 4, 49.1 agniṣṭomaḥ prathamam ahar āyuratirātra uttaram //
VārŚS, 3, 4, 1, 52.1 tā upasado 'ṣṭau cottarasya pakṣasya navamadaśamaikādaśam iti saumyāny ahāni //
VārŚS, 3, 4, 2, 12.1 ukthyaḥ śākvarapṛṣṭho madhyamam ahaḥ //
VārŚS, 3, 4, 5, 10.1 sarvastomo 'tirātra uttamam ahaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 8, 18.0 viproṣya ca tad ahar eva paśyet //
ĀpDhS, 1, 9, 18.0 tad ahar āgateṣu ca grāmaṃ bāhyeṣu //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 9, 28.0 ahorātrāv amāvāsyāsu //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 6.0 yat kāṇḍam upākurvīta yasya cānuvākyaṃ kurvīta na tat tad ahar adhīyīta //
ĀpDhS, 1, 11, 11.0 viproṣya ca samadhyayanaṃ tad ahaḥ //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 12, 15.0 ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam //
ĀpDhS, 1, 12, 15.0 ahar ahar bhūtabalir manuṣyebhyo yathāśakti dānam //
ĀpDhS, 2, 1, 7.0 yac cainayoḥ priyaṃ syāt tad etasminn ahani bhuñjīyātām //
ĀpDhS, 2, 1, 16.0 ahany asaṃveśanam //
ĀpDhS, 2, 3, 6.0 adhikam ahar ahaḥ keśaśmaśrulomanakhavāpanam //
ĀpDhS, 2, 3, 6.0 adhikam ahar ahaḥ keśaśmaśrulomanakhavāpanam //
ĀpDhS, 2, 5, 1.0 sarvavidyānām apy upaniṣadām upākṛtyānadhyayanaṃ tad ahaḥ //
ĀpDhS, 2, 12, 14.0 svapann abhyudito nāśvān vāgyato 'has tiṣṭhet //
ĀpDhS, 2, 16, 6.0 tathāparapakṣasya jaghanyāny ahāni //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
ĀpDhS, 2, 16, 8.0 prathame 'hani kriyamāṇe strīprāyam apatye jāyate //
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
ĀpDhS, 2, 20, 4.0 evam ahar ahar ā parasmāt tiṣyāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
ĀpGS, 1, 2.1 udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi //
ĀpGS, 8, 7.1 etad ahar vijānīyād yad ahar bhāryām āvahate //
ĀpGS, 8, 7.1 etad ahar vijānīyād yad ahar bhāryām āvahate //
ĀpGS, 12, 2.1 nainam etad ahar ādityo 'bhitapet //
ĀpGS, 15, 7.0 evam ahar ahar ā nirdaśatāyāḥ //
ĀpGS, 15, 7.0 evam ahar ahar ā nirdaśatāyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 2, 15.1 yady āhāryo 'harahar enaṃ dakṣiṇata āharanti //
ĀpŚS, 6, 2, 15.1 yady āhāryo 'harahar enaṃ dakṣiṇata āharanti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 6, 15, 14.1 ahar ahar yajamānaḥ svayam agnihotraṃ juhuyāt //
ĀpŚS, 6, 15, 14.1 ahar ahar yajamānaḥ svayam agnihotraṃ juhuyāt //
ĀpŚS, 16, 11, 5.1 etenaiva traiṣṭubhena chandasāhar iṣṭakām upadadha iti prātaḥ //
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 16, 11, 9.1 yad ahaḥ somaṃ krīṇīyāt tad ahar ubhayaṃ samasyet /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 18, 2, 11.1 hiraṇyamālina ṛtvijaḥ sutye 'hani pracaranti //
ĀpŚS, 18, 8, 3.1 agniṣṭomaḥ pañcāpavargaḥ prathamam ahaḥ //
ĀpŚS, 18, 8, 6.1 pratisāhasrāṇītarāṇy ahāni //
ĀpŚS, 18, 8, 8.1 tathā dakṣiṇā atinayed yathāsyāhāni svakālāni syuḥ //
ĀpŚS, 18, 22, 13.1 agniṣṭomaḥ pūrvam ahar bhavati /
ĀpŚS, 18, 22, 14.1 paurṇamāsyāṃ pūrvam ahar bhavati /
ĀpŚS, 18, 22, 15.1 amāvāsyāyāṃ vā pūrvam ahaḥ /
ĀpŚS, 18, 22, 16.1 āpūryamāṇapakṣasya vā ye puṇye ahanī syātām //
ĀpŚS, 18, 22, 17.1 pañca pūrve 'hann aikādaśinān ālabhante /
ĀpŚS, 18, 22, 22.1 nānāvabhṛthāny ahāny anyatra dvirātrasya prathamāt prathamāt //
ĀpŚS, 19, 12, 1.1 navamyāṃ bāhyāyāṃ lekhāyāṃ pañcadaśa pūrvapakṣasyāhāny upadadhāti saṃjñānaṃ vijñānam iti //
ĀpŚS, 19, 12, 2.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti citraḥ ketur iti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 6.1 teṣām antarāleṣv eteṣām ahnāṃ pañcadaśa muhūrtān upadadhāti savitā prasaviteti //
ĀpŚS, 19, 26, 5.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 8.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 19, 26, 11.0 ahorātrāv āsaktaṃ bhavati //
ĀpŚS, 20, 8, 9.1 ṣaḍ uttame 'hany audgrahaṇāni juhoti /
ĀpŚS, 20, 10, 3.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 10, 4.1 saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti //
ĀpŚS, 20, 22, 2.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 24, 5.1 pañcaśāradīyavad ahāni /
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
ĀpŚS, 20, 24, 14.1 etasminn evāhany aśvamedhavadabhiṣekaḥ //
ĀpŚS, 20, 25, 6.1 agniṣṭud agniṣṭomaḥ prathamam ahaḥ /
ĀpŚS, 20, 25, 10.1 āśvamedhikaṃ madhyamaṃ pañcamam ahaḥ /
ĀpŚS, 20, 25, 20.1 viśvajit sarvapṛṣṭho 'tirātro daśamam ahaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 22, 11.1 tiṣṭhed ahaḥśeṣam //
ĀśvGS, 2, 1, 15.0 prasaṃkhyāya haike tāvato balīṃstadahareva upaharanti //
ĀśvGS, 3, 1, 4.0 tān etān yajñān ahar ahaḥ kurvīta //
ĀśvGS, 3, 1, 4.0 tān etān yajñān ahar ahaḥ kurvīta //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 17.1 ekā tisro vā dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 3, 1.1 tadahaḥ prāyaṇīyeṣṭiḥ /
ĀśvŚS, 4, 6, 3.13 samudre antarāya vo vicakṣaṇaṃ trir ahno nāma sūryasya manvata /
ĀśvŚS, 4, 8, 13.1 rājakrayādyahaḥsaṃkhyānenaikāhānāṃ tisraḥ //
ĀśvŚS, 4, 12, 2.4 trivṛn no viṣṭhayā stomo ahnāṃ samudro vāta idam ojaḥ pipartu /
ĀśvŚS, 4, 12, 2.5 ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahany ojasīnām /
ĀśvŚS, 4, 12, 2.9 prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣā ahnāṃ svarvatī /
ĀśvŚS, 4, 12, 2.14 mitrāvaruṇā śaradahnāṃ cikitvan asmai rāṣṭrāya mahi śarma yacchatam /
ĀśvŚS, 4, 12, 2.21 ūrdhvāṃ diśām rantir āśā oṣadhīnāṃ saṃvatsareṇa savitā no ahnām /
ĀśvŚS, 7, 1, 3.0 etenāhnā sutyāni //
ĀśvŚS, 7, 1, 11.0 sarvāhargaṇeṣu tāyamānarūpāṇāṃ prathamād ahnaḥ pravartete abhyāsātipraiṣau //
ĀśvŚS, 7, 1, 12.0 ahna uttame śastre paridhānīyāyā uttame vacana uttamaṃ caturakṣaraṃ dvir uktvā praṇuyāt //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 15.0 ārambhaṇīyāḥ paryāsān kadvato 'har ahaḥ śasyānīti hotrakā dvitīyādiṣv eva //
ĀśvŚS, 7, 1, 16.0 tāni sarvāṇi sarvatrānyatrāhna uttamāt //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho vā //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 8.1 ūrdhvam ārambhaṇīyābhyaḥ sadyo ha jāta ity ahar ahaḥ śasyaṃ maitrāvaruṇo 'smā id u pratavase śāsad vahnir itītarāv ahīnasūkte //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 9.1 ā satyo yātv ity ahīnasūktaṃ dvitīyaṃ maitrāvaruṇa ud u brahmāṇy abhi taṣṭeveti itarāv ahar ahaḥ śasye //
ĀśvŚS, 7, 4, 14.1 agniṣṭoma idam ahaḥ //
ĀśvŚS, 9, 1, 2.0 siddhair ahobhir ahnām atideśaḥ //
ĀśvŚS, 9, 1, 2.0 siddhair ahobhir ahnām atideśaḥ //
ĀśvŚS, 9, 2, 5.1 vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ /
ĀśvŚS, 9, 2, 5.3 aikāhikā hotrāḥ sarvatra prathamasāmpātikeṣv ahaḥsv ekāhībhavatsu //
ĀśvŚS, 9, 2, 9.0 uttarasyāhnaḥ prātaḥsavanikeṣu purolāśeṣu varuṇapraghāsahavīṃṣy anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 14.0 dvitīyasyāhno 'nusavanaṃ purolāśeṣu pūrvedyur havīṃṣi //
ĀśvŚS, 9, 2, 15.1 tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam /
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ vā //
ĀśvŚS, 9, 3, 26.0 agniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram //
ĀśvŚS, 9, 8, 25.0 ṛṣistomā vrātyastomāś ca pṛṣṭhyāhāni //
ĀśvŚS, 9, 8, 26.0 nākasad ṛtustomā dikstomāś ca abhiplavāhāni //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 2, 1, 3, 1.3 ahar eva devā rātriḥ pitaraḥ /
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 2, 1, 4, 1.1 yad ahar asya śvo'gnyādheyaṃ syād divaivāśnīyāt /
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 9.1 ahar vai devāḥ /
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 4, 15.1 ahorātre gaccha svāheti /
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 4, 5, 3, 11.5 tad enenāhorātre saṃdadhāti /
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 8, 1.2 sa prathame 'haṃs trīṇi ca śatāni nayati trayastriṃśatam ca /
ŚBM, 4, 5, 8, 1.3 evam eva dvitīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 1.4 evam eva tṛtīye 'haṃs trīṇi caiva śatāni nayati trayastriṃśataṃ ca /
ŚBM, 4, 5, 8, 4.1 tām prathame 'han nayet /
ŚBM, 4, 5, 8, 4.5 uttame vainām ahan nayet /
ŚBM, 4, 5, 8, 4.8 uttama evainām ahan nayet /
ŚBM, 4, 5, 9, 2.1 atha caturthe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 2.3 prājāpatyaṃ vā etac caturtham ahar bhavati /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 4.1 atha ṣaṣṭhe 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 4.3 aindraṃ vā etat ṣaṣṭham ahar bhavati /
ŚBM, 4, 5, 9, 6.1 atha saptame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 6.3 bārhataṃ vā etat saptamam ahar bhavati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 5, 9, 8.1 atha navame 'han vyūhati grahān vyūhanti chandāṃsi /
ŚBM, 4, 5, 9, 8.3 jāgataṃ vā etan navamam ahar bhavati /
ŚBM, 4, 5, 10, 8.5 yadi rātrim atiricyetāhar upeyuḥ /
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 15.1 atha yad ahar eṣāṃ dīkṣā samaiti gṛhapater evāraṇyoḥ saṃvadante /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 9, 7.1 tad vā etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 7.3 tayāpīnayāyātayāmnyottaram ahas tanvate /
ŚBM, 4, 6, 9, 21.5 tayāpīnayāyātayāmnyottaram ahas tanvate /
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 23.2 prājāpatyam etad ahar yad aṣṭakā prājāpatyam etat karma yad ukhā prājāpatya eva tad ahan prājāpatyaṃ karma karoti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 3, 3, 6.2 tad enam uṣaḥsvaicchann anvahāni prathamo jātavedā iti tad enam ahaḥsvaicchann anu sūryasya purutrā ca raśmīniti tadenaṃ sūryasya raśmiṣvaicchann anu dyāvāpṛthivī ātatantheti tadenaṃ dyāvāpṛthivyoraicchaṃs tam avindaṃs tathaivainam ayametad vindati taṃ yadā parāpaśyaty atha tām avāsyaty āgacchanti mṛdam //
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 6, 3, 8.1 ahar ahar aprayāvam bharanta iti /
ŚBM, 6, 6, 3, 8.1 ahar ahar aprayāvam bharanta iti /
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 3.1 ahorātre vā abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 7, 1, 19.1 tasyāhorātre eva pratiṣṭhā /
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 4, 6.7 viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim /
ŚBM, 6, 7, 4, 9.1 tad vā ahorātre eva viṣṇukramā bhavanti /
ŚBM, 6, 7, 4, 9.2 ahorātre vātsapram /
ŚBM, 6, 7, 4, 9.3 ahorātre eva tad yāti /
ŚBM, 6, 7, 4, 9.4 ahorātre kṣemyo bhavati /
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 6, 7, 4, 9.5 tasmād u hedam uta mānuṣo grāmo 'horātre yātvāhorātre kṣemyo bhavati //
ŚBM, 6, 7, 4, 11.4 ahar vai viṣṇukramā rātrir vātsapram /
ŚBM, 6, 7, 4, 11.5 etad vā idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 11.6 tathaivaitad yajamāna idaṃ sarvaṃ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti //
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.6 ahar haitad yat pūrvāhṇaḥ /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 14.1 sa yadi viṣṇukramīyam ahaḥ syāt viṣṇukramān krāntvā vātsapreṇopatiṣṭheta /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 10, 1, 1, 2.2 atha yāny asya tāni parvāṇi vyasraṃsantāhorātrāṇi tāni //
ŚBM, 10, 1, 1, 3.2 atha yāny asya tāny ahorātrāṇi parvāṇi vyasraṃsanteṣṭakā eva tāḥ /
ŚBM, 10, 1, 1, 3.3 tad yad etā upadadhāti yāny evāsya tāny ahorātrāṇi parvāṇi vyasraṃsanta tāny asminn etat pratidadhāti /
ŚBM, 10, 2, 5, 4.1 ahorātrāṇi vā upasadaḥ /
ŚBM, 10, 2, 5, 4.3 amuṃ tad ādityam ahorātreṣu pratiṣṭhāpayati /
ŚBM, 10, 2, 5, 4.4 tasmād eṣo 'horātreṣu pratiṣṭhitaḥ //
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 10, 2, 5, 15.2 tad yat teṣv ahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇi /
ŚBM, 10, 2, 5, 15.2 tad yat teṣv ahaḥsūpasadā caranti tāni tasya māsasyāhorātrāṇi /
ŚBM, 10, 2, 6, 1.2 tasyāhorātrāṇy ardhamāsā māsā ṛtavaḥ /
ŚBM, 10, 2, 6, 1.3 ṣaṣṭir māsasyāhorātrāṇi /
ŚBM, 10, 2, 6, 1.4 māsi vai saṃvatsarasyāhorātrāṇy āpyante /
ŚBM, 10, 2, 6, 7.7 eta u vāva lokā yad ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsaraḥ //
ŚBM, 10, 2, 6, 8.1 tad ye 'rvāgviṃśeṣu varṣeṣu prayanti ahorātreṣu te lokeṣu sajyante /
ŚBM, 10, 2, 6, 9.1 bahubhir ha vai yajñaiḥ ekam ahar ekā rātrir mitā /
ŚBM, 10, 2, 6, 16.7 ahar jyotiḥ /
ŚBM, 10, 2, 6, 17.7 taddhy ahnāṃ rūpam /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 10, 4, 2, 19.1 eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 10, 4, 2, 27.2 atha yad yajuṣmatīm upādhatta tad ahar upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.2 atha yad yajuṣmatīm upadhatte tad ahar upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 1.2 eṣa hi martyānām ahorātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 1.5 sa yo haitam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuḥ kṣiṇoti /
ŚBM, 10, 4, 3, 2.2 eṣa hi martyānām ahorātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.2 tato yāḥ ṣaṣṭiś ca trīṇi ca śatāny aharlokās tā ahnām eva sāptiḥ kriyate 'hnām pratimā /
ŚBM, 10, 4, 3, 19.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 4, 3, 21.9 yathā saṃvatsarasyāhorātrāṇy ardhamāsā māsā ṛtava evam asyaitāni sarvāṇi rūpāṇi //
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 5, 2.15 ahorātrāṇi rajatasuvarṇāni patrāṇi /
ŚBM, 10, 5, 2, 4.7 eṣa hy ahorātre vivaste /
ŚBM, 10, 5, 4, 10.5 ahāni yajuṣmatya iṣṭakāḥ /
ŚBM, 10, 5, 4, 10.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 5, 4, 10.9 atha yad antarāhorātre tat sūdadohāḥ /
ŚBM, 10, 5, 4, 10.10 atha yad ahorātreṣv annaṃ tat purīṣam /
ŚBM, 10, 5, 4, 10.13 atha yad ahorātrāṇīty ākhyāyate tal lokampṛṇā /
ŚBM, 10, 5, 4, 10.14 tad vā etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 10, 6, 4, 1.7 ahar vā aśvaṃ purastān mahimānvajāyata /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ vā etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 7.0 atha tṛtīye 'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryurvaruṇa ādityo rājetyāha tasya gandharvā viśas ta ima āsata iti yuvānaḥ śobhanā upasametā bhavanti tān upadiśaty atharvāṇo vedaḥ so 'yam ity atharvaṇām ekam parva vyācakṣāṇa ivānudravedevamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 8.0 atha caturthe'han evam evaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotarityevādhvaryuḥ somo vaiṣṇavo rājetyāha tasyāpsaraso viśas tā imā āsata iti yuvatayaḥ śobhanāḥ upasametā bhavanti tā upadiśaty aṅgiraso vedaḥ so 'yam ity aṅgirasām ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 9.0 atha pañcame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur arbudaḥ kādraveyo rājetyāha tasya sarpā viśas ta ima āsata iti sarpāśca sarpavidaścopasametā bhavanti tān upadiśati sarpavidyā vedaḥ so'yamiti sarpavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 11.0 atha saptame'han evamevaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur asito dhānvo rājetyāha tasyāsurā viśas ta ima āsata iti kusīdina upasametā bhavanti tān upadiśati māyā vedaḥ so'yamiti kāṃcin māyāṃ kuryād evam evādhvaryuḥ saṃpreṣyati na prakramān juhoti //
ŚBM, 13, 4, 3, 12.0 athāṣṭame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur matsyaḥ sāmmado rājetyāha tasyodakecarā viśas ta ima āsata iti matsyāśca matsyahanaś copasametā bhavanti tān upadiśatītihāso vedaḥ so 'yamiti kaṃcid itihāsam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 14.0 atha daśame 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryur dharma indro rājetyāha tasya devā viśas ta ima āsata iti śrotriyā apratigrāhakā upasametā bhavanti tānupadiśati sāmāni vedaḥ so 'yamiti sāmnāṃ daśatam brūyād evam evādhvaryuḥ saṃpreṣyati na prakramān juhotīti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 3.0 ete eva pūrve ahanī jyotir atirātras tena bhīmasenam ete eva pūrve ahanī gaur atirātras tenograsenam ete eva pūrve ahanī āyur atirātras tena śrutasenam ity ete pārikṣitīyās tadetadgāthayābhigītaṃ pārikṣitā yajamānā aśvamedhaiḥ paro'varam ajahuḥ karma pāpakam puṇyāḥ puṇyena karmaṇeti //
ŚBM, 13, 5, 4, 4.0 ete eva pūrve ahanī abhijid atirātras tena ha para āṭṇāra īje kausalyo rājā tad etad gāthayābhigītam aṭṇārasya paraḥ putro'śvam medhyamabandhayat hairaṇyanābhaḥ kausalyo diśaḥ pūrṇā amaṃhateti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa vā eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 10.0 tasyāyam eva lokaḥ prathamam ahaḥ ayam asya loko vasanta ṛtur yad ūrdhvam asmāl lokād arvācīnam antarikṣāt tad dvitīyam ahas tad v asya grīṣma ṛtur antarikṣam evāsya madhyamam ahar antarikṣam asya varṣāśaradāv ṛtū yad ūrdhvam antarikṣād arvācīnaṃ divas tac caturtham ahas tad v asya hemanta ṛtur dyaur evāsya pañcamam ahar dyaur asya śiśira ṛtur ity adhidevatam //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ vā ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 7, 1, 3.1 tasyāgniṣṭud agniṣṭomaḥ prathamam ahar bhavati /
ŚBM, 13, 7, 1, 4.1 indrastud ukthyo dvitīyam ahar bhavati /
ŚBM, 13, 7, 1, 5.1 sūryastud ukthyastṛtīyam ahar bhavati /
ŚBM, 13, 7, 1, 6.1 vaiśvadevaś caturtham ahar bhavati /
ŚBM, 13, 7, 1, 7.1 āśvamedhikam madhyamam pañcamam ahar bhavati /
ŚBM, 13, 7, 1, 8.1 pauruṣamedhikam madhyamaṃ ṣaṣṭham ahar bhavati /
ŚBM, 13, 7, 1, 9.1 aptoryāmaḥ saptamam ahar bhavati sarveṣām yajñakratūnām āptyai /
ŚBM, 13, 7, 1, 10.1 triṇavam aṣṭamam ahar bhavati /
ŚBM, 13, 7, 1, 11.1 trayastriṃśaṃ navamam ahar bhavati /
ŚBM, 13, 7, 1, 12.1 viśvajit sarvapṛṣṭho 'tirātro daśamam ahar bhavati /
ŚBM, 13, 8, 2, 3.6 dyubhir ahobhir aktubhir vyaktam iti /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
ŚBM, 13, 8, 3, 2.6 yathā kurvato 'bhyudiyāt tad enam ubhayor ahorātrayoḥ pratiṣṭhāpayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 29.0 ahaḥśeṣaṃ sthānam upavāsaś ca //
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 14, 8.0 athādityamaṇḍale namo 'ditaya ādityebhyaś ca namo nakṣatrebhya ṛtubhyo māsebhyo 'rdhamāsebhyo 'horātrebhyaḥ saṃvatsarebhyaḥ //
ŚāṅkhGS, 2, 14, 16.0 athāntarikṣe naktaṃcarebhya iti sāyam ahaścarebhya iti prātar ye devāsa iti ca //
ŚāṅkhGS, 3, 1, 12.0 pratilīnas tad ahar āsīta //
ŚāṅkhGS, 3, 1, 17.0 īpsitam annaṃ tad ahar bhuñjīta //
ŚāṅkhGS, 3, 3, 8.1 ahorātre dvāraphalake //
ŚāṅkhGS, 3, 13, 5.3 antarhitā ma ṛtavo 'horātrāś ca saṃdhijāḥ /
ŚāṅkhGS, 4, 3, 3.0 yad ahar vā vṛddhir āpadyeta //
ŚāṅkhGS, 4, 5, 17.2 aṣṭakāsu tv ahorātram ṛtvantyāsu ca rātriṣu //
ŚāṅkhGS, 4, 6, 9.0 adhīyīraṃś ced ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 12, 1.0 aharahar ācāryāyābhivādayeta //
ŚāṅkhGS, 4, 12, 1.0 aharahar ācāryāyābhivādayeta //
ŚāṅkhGS, 4, 12, 25.0 ahar udaṅmukho naktaṃ dakṣiṇāmukhaḥ //
ŚāṅkhGS, 4, 12, 31.0 savastro 'harahar āplavet //
ŚāṅkhGS, 4, 12, 31.0 savastro 'harahar āplavet //
ŚāṅkhGS, 6, 1, 8.0 grāmādhyayanānantarhitāny ahāni //
ŚāṅkhGS, 6, 1, 11.0 upaparvaṇām ahna uttarārdhāni ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 16.0 aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 2, 14.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 2, 19.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 2, 28.0 brahmaitad ahaḥ //
ŚāṅkhĀ, 1, 3, 9.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 1, 5, 3.0 atho aindraṃ vā etad ahaḥ //
ŚāṅkhĀ, 1, 8, 6.0 bahvayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 7.0 bahor bhūyaḥ kariṣyantīṃ bahor bhūyaḥ kariṣyann iti bahor bhūyo hyeṣā vāk kariṣyantī bhavati bahor bhūyo 'yaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 8.0 svar gamiṣyantīṃ svar gamiṣyann iti svar hyeṣā vāg gamiṣyantī bhavati svar ayaṃ ya etasyāhnaḥ śastraṃ prāpnoti //
ŚāṅkhĀ, 1, 8, 18.0 gurau vā eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 2, 1, 15.0 vāg vā etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 19.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 2, 8.0 tad etasyāhno rūpam //
ŚāṅkhĀ, 2, 6, 8.0 tad etasyāhno rūpam //
ŚāṅkhĀ, 2, 7, 10.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 8, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 9, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 10, 3.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 15, 2.0 vāg vā etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 15, 7.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 16, 15.0 tad etasyāhno rūpam //
ŚāṅkhĀ, 2, 16, 19.0 pratiṣṭhā vā evāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 16, 22.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 17, 4.0 tacchatasaṃvatsarasyāhānyāpnoti //
ŚāṅkhĀ, 2, 17, 6.0 vāg vā etad ahaḥ //
ŚāṅkhĀ, 2, 17, 23.0 prājāpatyaṃ vā etad ahaḥ //
ŚāṅkhĀ, 2, 17, 26.0 taddhaitad ahar indro 'ṅgirase provācāṅgirā dīrghatamase //
ŚāṅkhĀ, 2, 17, 30.0 tad ya evaṃ vidvān etad ahaḥ śaṃsati sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 2, 18, 3.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 6.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 8.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 11.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 14.0 mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 23.0 mahadvat mahadvaddhyetad ahaḥ //
ŚāṅkhĀ, 2, 18, 25.0 tad etasyāhno rūpam ity āgnimārutasūktānīti //
ŚāṅkhĀ, 2, 18, 26.0 etasyāhnaḥ sūktāni //
ŚāṅkhĀ, 2, 18, 29.0 brahmaitad ahaḥ //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 4, 7, 8.0 tad yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 4, 7, 10.0 yad ahorātrābhyāṃ pāpaṃ karoti saṃ tad vṛṅkte //
ŚāṅkhĀ, 8, 2, 5.0 yānyakṣarāṇyavocāmāhāni tāni //
ŚāṅkhĀ, 8, 2, 16.0 aśītisahasraṃ vārkalino bṛhatīr aharahani sampādayanti //
ŚāṅkhĀ, 8, 2, 16.0 aśītisahasraṃ vārkalino bṛhatīr aharahani sampādayanti //
ŚāṅkhĀ, 8, 2, 17.0 sa eṣo 'haḥsaṃmānaś cakṣurmayaḥ śrotramayaś chandomayo manomayo vāṅmaya ātmā //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 2, 18.0 sa ya evam etad ahaḥsaṃmānaṃ cakṣurmayaṃ śrotramayaṃ chandomayaṃ manomayaṃ vāṅmayam ātmānaṃ veda ahnāṃ sāyujyaṃ salokatāṃ sarūpatāṃ sabhakṣatām aśnute //
ŚāṅkhĀ, 8, 6, 4.0 nāsyānūkte vāco bhāgo astīty eva tad āha tan na parasmā etad ahaḥ śaṃset //
Ṛgveda
ṚV, 1, 2, 2.2 sutasomā aharvidaḥ //
ṚV, 1, 34, 3.1 samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam /
ṚV, 1, 52, 11.1 yad in nv indra pṛthivī daśabhujir ahāni viśvā tatananta kṛṣṭayaḥ /
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 92, 3.2 iṣaṃ vahantīḥ sukṛte sudānave viśved aha yajamānāya sunvate //
ṚV, 1, 100, 6.2 asminn ahan satpatiḥ puruhūto marutvān no bhavatv indra ūtī //
ṚV, 1, 110, 7.2 yuṣmākaṃ devā avasāhani priye 'bhi tiṣṭhema pṛtsutīr asunvatām //
ṚV, 1, 116, 19.2 ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam //
ṚV, 1, 117, 12.2 hiraṇyasyeva kalaśaṃ nikhātam ud ūpathur daśame aśvināhan //
ṚV, 1, 123, 7.1 apānyad ety abhy anyad eti viṣurūpe ahanī saṃ carete /
ṚV, 1, 123, 9.1 jānaty ahnaḥ prathamasya nāma śukrā kṛṣṇād ajaniṣṭa śvitīcī /
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 123, 9.2 ṛtasya yoṣā na mināti dhāmāhar ahar niṣkṛtam ācarantī //
ṚV, 1, 126, 3.2 ṣaṣṭiḥ sahasram anu gavyam āgāt sanat kakṣīvāṁ abhipitve ahnām //
ṚV, 1, 130, 10.2 divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ //
ṚV, 1, 132, 1.2 nediṣṭhe asminn ahany adhi vocā nu sunvate /
ṚV, 1, 132, 2.2 ahann indro yathā vide śīrṣṇā śīrṣṇopavācyaḥ /
ṚV, 1, 156, 4.2 dādhāra dakṣam uttamam aharvidaṃ vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇute //
ṚV, 1, 171, 3.2 ūrdhvā naḥ santu komyā vanāny ahāni viśvā maruto jigīṣā //
ṚV, 1, 185, 1.2 viśvaṃ tmanā bibhṛto yaddha nāma vi vartete ahanī cakriyeva //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 2, 19, 3.2 ajanayat sūryaṃ vidad gā aktunāhnāṃ vayunāni sādhat //
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 2, 30, 1.2 ahar ahar yāty aktur apāṃ kiyāty ā prathamaḥ sarga āsām //
ṚV, 2, 32, 2.1 mā no guhyā ripa āyor ahan dabhan mā na ābhyo rīradho ducchunābhyaḥ /
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 23, 4.1 ni tvā dadhe vara ā pṛthivyā iḍāyās pade sudinatve ahnām /
ṚV, 3, 32, 14.1 viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
ṚV, 3, 34, 4.1 indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ /
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 3, 34, 10.1 indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam /
ṚV, 3, 48, 2.1 yaj jāyathās tad ahar asya kāme 'ṃśoḥ pīyūṣam apibo giriṣṭhām /
ṚV, 3, 56, 6.1 trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ /
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 16, 3.2 diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ //
ṚV, 4, 16, 11.2 ṛjrā vājaṃ na gadhyaṃ yuyūṣan kavir yad ahan pāryāya bhūṣāt //
ṚV, 4, 16, 12.1 kutsāya śuṣṇam aśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā /
ṚV, 4, 33, 11.1 idāhnaḥ pītim uta vo madaṃ dhur na ṛte śrāntasya sakhyāya devāḥ /
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 34, 5.2 ā vaḥ pītayo 'bhipitve ahnām imā astaṃ navasva iva gman //
ṚV, 4, 35, 6.1 yo vaḥ sunoty abhipitve ahnāṃ tīvraṃ vājāsaḥ savanam madāya /
ṚV, 4, 37, 1.2 yathā yajñam manuṣo vikṣv āsu dadhidhve raṇvāḥ sudineṣv ahnām //
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 4, 54, 6.1 ye te trir ahan savitaḥ savāso dive dive saubhagam āsuvanti /
ṚV, 4, 55, 3.2 ubhe yathā no ahanī nipāta uṣāsānaktā karatām adabdhe //
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 3, 6.2 vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān //
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 5, 54, 4.1 vy aktūn rudrā vy ahāni śikvaso vy antarikṣaṃ vi rajāṃsi dhūtayaḥ /
ṚV, 5, 76, 3.1 utā yātaṃ saṃgave prātar ahno madhyandina uditā sūryasya /
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 5, 82, 8.1 ya ime ubhe ahanī pura ety aprayucchan /
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 6, 9, 1.1 ahaś ca kṛṣṇam ahar arjunaṃ ca vi vartete rajasī vedyābhiḥ /
ṚV, 6, 26, 1.2 saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ //
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 58, 1.1 śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 25, 4.2 viśved ahāni taviṣīva ugraṃ okaḥ kṛṇuṣva harivo na mardhīḥ //
ṚV, 7, 41, 4.1 utedānīm bhagavantaḥ syāmota prapitva uta madhye ahnām /
ṚV, 7, 59, 2.1 yuṣmākaṃ devā avasāhani priya ījānas tarati dviṣaḥ /
ṚV, 7, 66, 11.1 vi ye dadhuḥ śaradam māsam ād ahar yajñam aktuṃ cād ṛcam /
ṚV, 7, 76, 3.1 tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya /
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 87, 1.2 sargo na sṛṣṭo arvatīr ṛtāyañ cakāra mahīr avanīr ahabhyaḥ //
ṚV, 7, 88, 4.2 stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ //
ṚV, 7, 103, 7.2 saṃvatsarasya tad ahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīṇam babhūva //
ṚV, 8, 5, 9.1 uta no gomatīr iṣa uta sātīr aharvidā /
ṚV, 8, 5, 21.1 uta no divyā iṣa uta sindhūṃr aharvidā /
ṚV, 8, 22, 11.1 yad adhrigāvo adhrigū idā cid ahno aśvinā havāmahe /
ṚV, 8, 24, 24.2 ahar ahaḥ śundhyuḥ paripadām iva //
ṚV, 8, 24, 24.2 ahar ahaḥ śundhyuḥ paripadām iva //
ṚV, 8, 26, 12.2 ahar ahar vṛṣaṇa mahyaṃ śikṣatam //
ṚV, 8, 26, 12.2 ahar ahar vṛṣaṇa mahyaṃ śikṣatam //
ṚV, 9, 86, 18.2 yā no dohate trir ahann asaścuṣī kṣumad vājavan madhumat suvīryam //
ṚV, 9, 86, 19.1 vṛṣā matīnām pavate vicakṣaṇaḥ somo ahnaḥ pratarītoṣaso divaḥ /
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
ṚV, 9, 86, 45.1 agrego rājāpyas taviṣyate vimāno ahnām bhuvaneṣv arpitaḥ /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 97, 30.1 divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ /
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 14, 9.2 ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai //
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 18, 14.1 pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ /
ṚV, 10, 31, 7.2 saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta //
ṚV, 10, 37, 2.1 sā mā satyoktiḥ pari pātu viśvato dyāvā ca yatra tatanann ahāni ca /
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 37, 10.1 śaṃ no bhava cakṣasā śaṃ no ahnā śam bhānunā śaṃ himā śaṃ ghṛṇena /
ṚV, 10, 39, 12.2 yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ //
ṚV, 10, 40, 5.2 bhūtam me ahna uta bhūtam aktave 'śvāvate rathine śaktam arvate //
ṚV, 10, 40, 9.2 āsmai rīyante nivaneva sindhavo 'smā ahne bhavati tat patitvanam //
ṚV, 10, 42, 5.2 tasmai śatrūn sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 2.2 ahar ahar aśvinādhvaryavaṃ vām brahmā samid bhavati sāhutir vām //
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 70, 1.2 varṣman pṛthivyāḥ sudinatve ahnām ūrdhvo bhava sukrato devayajyā //
ṚV, 10, 76, 1.2 ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā //
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 95, 1.2 na nau mantrā anuditāsa ete mayas karan paratare canāhan //
ṚV, 10, 95, 5.1 triḥ sma māhnaḥ śnathayo vaitasenota sma me 'vyatyai pṛṇāsi /
ṚV, 10, 95, 11.2 aśāsaṃ tvā viduṣī sasminn ahan na ma āśṛṇoḥ kim abhug vadāsi //
ṚV, 10, 95, 16.2 ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi //
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 130, 5.1 virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ /
ṚV, 10, 168, 3.1 antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
Ṛgvidhāna
ṚgVidh, 1, 3, 3.2 tiṣṭhed ahani rātrau tu śucir āsīta vāgyataḥ //
ṚgVidh, 1, 4, 5.2 maṅgalācārayuktaḥ syāt trir ahno 'bhyupayan apaḥ //
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe vā adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
Arthaśāstra
ArthaŚ, 1, 5, 12.1 pūrvam aharbhāgaṃ hastyaśvarathapraharaṇavidyāsu vinayaṃ gacchet /
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
ArthaŚ, 1, 19, 16.1 pratiṣṭhite 'hani saṃdhyām upāsīta //
ArthaŚ, 1, 19, 24.1 ātmabalānukūlyena vā niśāharbhāgān pravibhajya kāryāṇi seveta //
ArthaŚ, 2, 16, 15.1 ahnaścāṣṭame bhāge paṇyādhyakṣasyārpayeyuḥ idaṃ vikrītam idaṃ śeṣam iti //
ArthaŚ, 2, 25, 40.1 ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 130.0 ojaso 'hani yatkhau //
Aṣṭādhyāyī, 5, 1, 87.0 rātryahaḥsaṃvatsarāc ca //
Aṣṭādhyāyī, 5, 4, 87.0 ahaḥsarvaikadeśasaṃkhyātapuṇyāc ca rātreḥ //
Aṣṭādhyāyī, 5, 4, 88.0 ahno 'hna etebhyaḥ //
Aṣṭādhyāyī, 5, 4, 91.0 rājāhaḥsakhibhyaṣ ṭac //
Aṣṭādhyāyī, 6, 2, 33.0 paripratyupāpā varjyamānāhorātrāvayaveṣu //
Aṣṭādhyāyī, 6, 4, 145.0 ahnaṣ ṭakhor eva //
Aṣṭādhyāyī, 8, 4, 7.0 ahno 'dantāt //
Buddhacarita
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 2, 24.2 alpair ahobhir bahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ //
BCar, 4, 20.2 daśa varṣāṇyaharmene ghṛtācyāpsarasā hṛtaḥ //
BCar, 8, 2.2 iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ //
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
Carakasaṃhitā
Ca, Sū., 5, 36.2 paraṃ dvikālapāyī syādahnaḥ kāleṣu buddhimān //
Ca, Sū., 6, 37.1 vyaktāmlalavaṇasnehaṃ vātavarṣākule'hani /
Ca, Sū., 13, 29.1 ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate /
Ca, Sū., 13, 29.1 ahorātramahaḥ kṛtsnamardhāhaṃ ca pratīkṣate /
Ca, Sū., 14, 67.2 tadahaḥ svinnagātrastu vyāyāmaṃ varjayennaraḥ //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 8, 5.2 tataścaturthe'hanyenām utsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /
Ca, Śār., 8, 5.3 tataḥ śuklavāsasau sragviṇau subhanasāvanyonyamabhikāmau saṃvaseyātāṃ snānāt prabhṛti yugmeṣvahaḥsu putrakāmau ayugmeṣu duhitṛkāmau //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 31.4 paripakvagarbhaśalyāyāḥ punarvimuktagarbhaśalyāyās tadahareva snehopacāraḥ syāt //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 4, 15.1 naktaṃ sūryamahaścandramanagnau dhūmamutthitam /
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Ca, Cik., 3, 64.1 sapratyanīko janayatyekakālamaharniśi /
Ca, Cik., 3, 75.1 ṛtvahorātradoṣāṇāṃ manasaśca balābalāt /
Ca, Cik., 3, 277.1 nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani /
Ca, Cik., 3, 302.2 payasā vṛṣadaṃśasya śakṛdvā tadahaḥ pibet //
Ca, Cik., 1, 3, 36.1 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam /
Mahābhārata
MBh, 1, 1, 36.1 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt /
MBh, 1, 1, 204.2 anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam //
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 26.2 ahāni pañca droṇastu rarakṣa kuruvāhinīm //
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 2, 242.3 yad ahnā kurute pāpaṃ brāhmaṇastvindriyaiścaran /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 100.5 itaś caturthe 'hani puṇyakaṃ bhavitā /
MBh, 1, 3, 100.7 śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva /
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 37, 19.1 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 41, 3.1 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ /
MBh, 1, 43, 14.2 ahnaḥ parikṣaye brahmaṃstataḥ sācintayat tadā /
MBh, 1, 56, 30.1 ahnā yad enaścājñānāt prakaroti naraścaran /
MBh, 1, 56, 30.3 ahnā yad enaḥ kriyate indriyair manasāpi vā /
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 60, 17.1 dharo dhruvaśca somaśca ahaścaivānilo 'nalaḥ /
MBh, 1, 60, 19.1 ratāyāścāpyahaḥ putraḥ śāṇḍilyāśca hutāśanaḥ /
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 87, 14.2 santi lokā bahavaste narendra apyekaikaḥ sapta saptāpyahāni /
MBh, 1, 101, 16.3 taṃ dṛṣṭvā rakṣiṇastatra tathā bahutithe 'hani /
MBh, 1, 103, 17.8 ekāhnā pratijagrāha dhṛtarāṣṭro janeśvaraḥ /
MBh, 1, 105, 7.46 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate /
MBh, 1, 107, 22.3 ahnottarā kumārāste kuṇḍebhyastu samutthitāḥ //
MBh, 1, 107, 24.4 yasminn ahani durdharṣo jajñe duryodhanastadā /
MBh, 1, 114, 11.11 snātvā tu sutam ādāya daśame 'hani yādavī /
MBh, 1, 114, 14.1 yasminn ahani bhīmastu jajñe bharatasattama /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 119, 43.139 niḥśvasaṃścintayaṃścaiva ahanyahani tapyate /
MBh, 1, 124, 12.1 tasmiṃstato 'hani prāpte rājā sasacivastadā /
MBh, 1, 133, 30.2 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te /
MBh, 1, 143, 19.1 ahaḥsu viharānena yathākāmaṃ manojavā /
MBh, 1, 143, 20.11 gatāhani niveśeṣu bhojyaṃ rājārham ānayat /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 151, 25.20 phālgune māsi saptamyām itaḥ saptamite 'hani /
MBh, 1, 158, 15.3 rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 162, 13.2 athājagāma viprarṣistadā dvādaśame 'hani //
MBh, 1, 176, 29.1 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe /
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 190, 5.9 adya puṇyamahaścandro rohiṇyā ca sameṣyati /
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 198, 7.3 agāt katipayāhobhiḥ pāñcālān rājadharmavit /
MBh, 1, 201, 32.2 samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat //
MBh, 1, 212, 1.157 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ /
MBh, 1, 212, 1.188 vivāhaṃ mantrayāmāsur dvādaśe 'hani bhārata /
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 1, 225, 15.2 ahāni pañca caikaṃ ca virarāma sutarpitaḥ //
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 21, 17.1 kārttikasya tu māsasya pravṛttaṃ prathame 'hani /
MBh, 2, 33, 1.2 tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha /
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 14, 9.1 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca /
MBh, 3, 34, 39.2 ahanyanucared evam eṣa śāstrakṛto vidhiḥ //
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 38, 28.1 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ /
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 64, 1.3 ṛtuparṇasya nagaraṃ prāviśad daśame 'hani //
MBh, 3, 69, 2.2 ekāhnā hayatattvajña manyase yadi bāhuka //
MBh, 3, 69, 9.2 ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa //
MBh, 3, 75, 5.1 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate /
MBh, 3, 75, 13.2 na hyekāhnā śataṃ gantā tvad ṛte 'nyaḥ pumān iha //
MBh, 3, 81, 84.1 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe /
MBh, 3, 93, 20.1 ahanyahani cāpyetad yācatāṃ sampradīyate /
MBh, 3, 93, 20.1 ahanyahani cāpyetad yācatāṃ sampradīyate /
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 124, 6.1 praśaste 'hani yajñīye sarvakāmasamṛddhimat /
MBh, 3, 126, 36.1 ekāhnā pṛthivī tena dharmanityena dhīmatā /
MBh, 3, 129, 11.1 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama /
MBh, 3, 134, 19.5 trayodaśāhāni sasāra keśī trayodaśādīnyaticchandāṃsi cāhuḥ //
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 155, 15.2 prasthaṃ himavataḥ puṇyaṃ yayau saptadaśe 'hani //
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 3, 155, 27.2 parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ //
MBh, 3, 160, 37.2 ahorātrān kalāḥ kāṣṭhāḥ sṛjatyeṣa sadā vibhuḥ //
MBh, 3, 161, 8.2 vibhaktabhāvo na babhūva kaścid aharniśānāṃ puruṣapravīra //
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 3, 222, 53.2 sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai //
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 246, 9.1 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ /
MBh, 3, 275, 65.1 tatastaṃ vaiṣṇave śūraṃ nakṣatre 'bhimate 'hani /
MBh, 3, 280, 3.1 caturthe 'hani martavyam iti saṃcintya bhāminī /
MBh, 4, 21, 10.2 ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham //
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 44, 15.2 etena brahmacaryeṇa sūryo 'hnāya jāyate //
MBh, 5, 54, 54.1 ahnā hyekena bhīṣmo 'yam ayutaṃ hanti bhārata /
MBh, 5, 74, 15.1 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani /
MBh, 5, 84, 12.1 ekenāpi patatyahnā yojanāni caturdaśa /
MBh, 5, 108, 2.1 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam /
MBh, 5, 127, 46.1 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ /
MBh, 5, 131, 25.1 aholābhakaraṃ dīnam alpajīvanam alpakam /
MBh, 5, 142, 9.2 cintayanna labhe nidrām ahaḥsu ca niśāsu ca //
MBh, 5, 183, 18.2 ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata //
MBh, 5, 184, 3.2 ahāni subahūnyadya vartate sumahātyayam //
MBh, 6, 17, 5.1 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, 17, 5.1 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 6, BhaGī 8, 17.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 6, BhaGī 8, 18.1 avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame /
MBh, 6, BhaGī 8, 19.2 rātryāgame 'vaśaḥ pārtha prabhavatyaharāgame //
MBh, 6, BhaGī 8, 24.1 agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
MBh, 6, 43, 1.2 pūrvāhṇe tasya raudrasya yuddham ahno viśāṃ pate /
MBh, 6, 45, 1.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani dāruṇe /
MBh, 6, 51, 1.2 gatāparāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 55, 3.2 gatapūrvāhṇabhūyiṣṭhe tasminn ahani bhārata /
MBh, 6, 55, 67.1 ekāhnā hi raṇe bhīṣmo nāśayed devadānavān /
MBh, 6, 56, 11.1 yathā hi pūrve 'hani dharmarājñā vyūhaḥ kṛtaḥ kauravanandanena /
MBh, 6, 85, 2.1 ahanyahani me putrāḥ kṣayaṃ gacchanti saṃjaya /
MBh, 6, 85, 2.1 ahanyahani me putrāḥ kṣayaṃ gacchanti saṃjaya /
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 85, 8.2 ahanyahani saṃkruddho nayate yamasādanam //
MBh, 6, 104, 38.1 daśame 'hani samprāpte rathānīkaṃ śikhaṇḍinaḥ /
MBh, 6, 105, 3.1 kathaṃ śāṃtanavo bhīṣmaḥ sa tasmin daśame 'hani /
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 6, 105, 30.1 daśame 'hani tasmiṃstu darśayañ śaktim ātmanaḥ /
MBh, 6, 111, 1.2 kathaṃ śāṃtanavo bhīṣmo daśame 'hani saṃjaya /
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 113, 20.2 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, 113, 20.2 ahanyahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ /
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 6, 114, 73.1 yodhānām ayutaṃ hatvā tasmin sa daśame 'hani /
MBh, 7, 1, 20.1 vyāvṛtte 'hani rājendra patite jāhnavīsute /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 38, 24.2 ekāhnā sasuhṛdvargāḥ klaibyāddhāsyanti jīvitam //
MBh, 7, 50, 1.2 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye /
MBh, 7, 51, 28.3 tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham //
MBh, 7, 56, 37.1 ekāhnāham amarṣaṃ ca sarvaduḥkhāni caiva ha /
MBh, 7, 74, 2.2 bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ //
MBh, 7, 115, 1.2 ahanyahani me dīptaṃ yaśaḥ patati saṃjaya /
MBh, 7, 115, 1.2 ahanyahani me dīptaṃ yaśaḥ patati saṃjaya /
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 7, 164, 119.1 tasya tvahāni catvāri kṣapā caikāsyato gatā /
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 8, 1, 35.2 ahany ahani tejasvī nijaghne vasusaṃbhavaḥ //
MBh, 8, 1, 35.2 ahany ahani tejasvī nijaghne vasusaṃbhavaḥ //
MBh, 8, 6, 1.2 hate droṇe maheṣvāse tasminn ahani bhārata /
MBh, 8, 15, 28.2 ahnas tad aṣṭabhāgena drauṇiś cikṣepa māriṣa //
MBh, 8, 23, 13.2 ahany ahani madreśa drāvayan dṛśyate yudhi //
MBh, 8, 23, 13.2 ahany ahani madreśa drāvayan dṛśyate yudhi //
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 40, 43.2 prādurāsīd ubhayato rājan madhyaṃgate 'hani //
MBh, 8, 46, 16.2 na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit //
MBh, 8, 51, 23.2 adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 33, 5.1 catvāriṃśad ahānyadya dve ca me niḥsṛtasya vai /
MBh, 9, 34, 56.1 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī /
MBh, 9, 34, 56.1 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī /
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 41, 9.1 viśvāmitravasiṣṭhau tāvahanyahani bhārata /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 44, 13.3 māsārdhamāsā ṛtavastathā rātryahanī nṛpa //
MBh, 9, 47, 37.2 ahaḥsamaḥ sa tasyāstu kālo 'tītaḥ sudāruṇaḥ //
MBh, 9, 55, 22.2 ekāhnā vinihatyemaṃ bhaviṣyāmyātmano 'nṛṇaḥ //
MBh, 9, 56, 33.2 parivṛtte 'hani krūraṃ vṛtravāsavayor iva //
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 10, 4, 14.1 kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani /
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 10, 4, 23.2 hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati //
MBh, 11, 6, 10.2 rātryahāni tu tānyāhur bhūtānāṃ paricintakāḥ /
MBh, 11, 7, 11.1 saṃvatsarartavo māsāḥ pakṣāhorātrasaṃdhayaḥ /
MBh, 11, 13, 8.1 uktāsyaṣṭādaśāhāni putreṇa jayam icchatā /
MBh, 12, 8, 3.1 aho duḥkham aho kṛcchram aho vaiklavyam uttamam /
MBh, 12, 17, 4.1 nāhnā pūrayituṃ śakyā na māsena nararṣabha /
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 29, 79.1 taṃ piban pāṇim indrasya samām ahnā vyavardhata /
MBh, 12, 29, 80.1 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata /
MBh, 12, 36, 34.1 ahaḥsu satataṃ tiṣṭhed abhyākāśaṃ niśi svapet /
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 72, 28.1 yad ahnā kurute pāpam arakṣan bhayataḥ prajāḥ /
MBh, 12, 72, 29.1 yad ahnā kurute puṇyaṃ prajā dharmeṇa pālayan /
MBh, 12, 92, 53.2 ātiṣṭha divyaṃ panthānam ahnāya bharatarṣabha //
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 120, 31.2 ahanyahani saṃduhyānmahīṃ gām iva buddhimān //
MBh, 12, 123, 8.2 buddhyā budhyed ihārthe na tad ahnā tu nikṛṣṭayā //
MBh, 12, 159, 56.2 sthānāsanābhyāṃ viharet trir ahno 'bhyuditād apaḥ /
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 166, 5.1 tato 'nyasmin gate cāhni virūpākṣo 'bravīt sutam /
MBh, 12, 169, 9.3 ahorātrāḥ patantyete nanu kasmānna budhyase //
MBh, 12, 173, 48.1 api jātu tathā tat syād ahorātraśatair api /
MBh, 12, 192, 13.1 manasaśca samādhir me vardhetāhar ahaḥ śubhe /
MBh, 12, 192, 13.1 manasaśca samādhir me vardhetāhar ahaḥ śubhe /
MBh, 12, 200, 29.1 ahorātraṃ ca kālaṃ ca yathartu madhusūdanaḥ /
MBh, 12, 207, 13.1 rāgotpattau caret kṛcchram ahnastriḥ praviśed apaḥ /
MBh, 12, 217, 46.1 māsārdhamāsaveśmānam ahorātrābhisaṃvṛtam /
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 224, 13.2 māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ /
MBh, 12, 224, 14.1 ahorātre vibhajate sūryo mānuṣalaukike /
MBh, 12, 224, 14.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.2 ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
MBh, 12, 224, 17.1 ye te rātryahanī pūrve kīrtite daivalaukike /
MBh, 12, 224, 17.2 tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape //
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 12, 224, 30.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 12, 224, 33.1 aharmukhe vibuddhaḥ san sṛjate vidyayā jagat /
MBh, 12, 224, 74.1 pratyāhāraṃ tu vakṣyāmi śarvaryādau gate 'hani /
MBh, 12, 225, 16.2 yugasāhasrayor ādāvahno rātryāstathaiva ca //
MBh, 12, 227, 14.1 nimeṣonmeṣaphenena ahorātrajavena ca /
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 253, 26.1 ahanyahani cāgamya tatastau tasya mūrdhani /
MBh, 12, 253, 35.2 ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ //
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 262, 13.3 yajanto 'har ahar yajñair nirāśīrbandhanā budhāḥ //
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 291, 14.2 daśakalpaśatāvṛttaṃ tad ahar brāhmam ucyate /
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 296, 49.2 ahanyahani majjanti yatra bhūtāni bhārata //
MBh, 12, 296, 49.2 ahanyahani majjanti yatra bhūtāni bhārata //
MBh, 12, 299, 1.3 pañca kalpasahasrāṇi dviguṇānyahar ucyate //
MBh, 12, 299, 6.2 daśa kalpasahasrāṇi pādonānyahar ucyate /
MBh, 12, 299, 10.2 pañca kalpasahasrāṇi tāvad evāhar ucyate //
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 299, 11.3 yair āviṣṭāni bhūtāni ahanyahani pārthiva //
MBh, 12, 299, 14.1 trīṇi kalpasahasrāṇi eteṣām ahar ucyate /
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 305, 17.2 niśi cāhani cātmānaṃ yojayet paramātmani //
MBh, 12, 306, 53.1 yadā tu paśyate 'tyantam ahanyahani kāśyapa /
MBh, 12, 306, 53.1 yadā tu paśyate 'tyantam ahanyahani kāśyapa /
MBh, 12, 307, 7.1 na hyahāni nivartante na māsā na punaḥ kṣapāḥ /
MBh, 12, 312, 46.1 anena vidhinā kārṣṇistad ahaḥśeṣam acyutaḥ /
MBh, 12, 318, 5.2 āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ //
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 329, 32.6 tasyāvabhṛthe tvām upagamiṣyāmi kaiścid evāhobhir iti /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 2, 95.1 ya idaṃ kathayed vidvān ahanyahani bhārata /
MBh, 13, 8, 18.2 teṣu me tāta gantavyam ahnāya ca cirāya ca //
MBh, 13, 16, 50.1 rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ /
MBh, 13, 17, 46.2 ahaścaro 'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ //
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 43, 9.1 ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ /
MBh, 13, 58, 39.2 tatra me tāta gantavyam ahnāya ca cirāya ca //
MBh, 13, 61, 30.1 yathā candramaso vṛddhir ahanyahani jāyate /
MBh, 13, 61, 30.1 yathā candramaso vṛddhir ahanyahani jāyate /
MBh, 13, 70, 9.2 vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī //
MBh, 13, 79, 4.2 yad ahnā kurute pāpaṃ tasmāt sa parimucyate //
MBh, 13, 85, 21.2 ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam //
MBh, 13, 87, 7.1 sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ /
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 94, 19.1 ahnāpīha tapo jātu brāhmaṇasyopajāyate /
MBh, 13, 105, 61.2 prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca //
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 143.1 pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 13, 110, 36.1 yastu saṃvatsaraṃ bhuṅkte navame navame 'hani /
MBh, 13, 116, 28.2 rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca /
MBh, 13, 135, 23.2 ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ //
MBh, 13, 135, 38.2 ahaḥ saṃvartako vahnir anilo dharaṇīdharaḥ //
MBh, 13, 145, 38.1 sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca /
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 45, 3.1 ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam /
MBh, 14, 54, 33.1 yeṣvahaḥsu tava brahman salilecchā bhaviṣyati /
MBh, 14, 59, 21.2 pañcatvam agamat sautir dvitīye 'hani dāruṇe //
MBh, 14, 59, 35.1 evaṃ tad abhavad yuddham ahānyaṣṭādaśa prabho /
MBh, 14, 62, 17.2 senām ājñāpayāmāsur nakṣatre 'hani ca dhruve //
MBh, 14, 63, 15.1 adyaiva nakṣatram ahaśca puṇyaṃ yatāmahe śreṣṭhatamaṃ kriyāsu /
MBh, 15, 2, 5.1 paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi /
MBh, 15, 24, 16.1 dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram /
MBh, 15, 24, 24.1 sa teṣām atiduḥkho 'bhūnnivāsaḥ prathame 'hani /
MBh, 15, 39, 23.1 jagāma tad ahaścāpi teṣāṃ varṣaśataṃ yathā /
MBh, 15, 47, 16.1 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ /
MBh, 16, 1, 6.2 dṛśyante 'har aho rājan hṛdayodvegakārakāḥ //
MBh, 16, 1, 6.2 dṛśyante 'har aho rājan hṛdayodvegakārakāḥ //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
MBh, 18, 5, 37.1 ahnā yad enaḥ kurute indriyair manasāpi vā /
Manusmṛti
ManuS, 1, 65.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 1, 66.2 karmaceṣṭāsv ahaḥ kṛṣṇaḥ śuklaḥ svapnāya śarvarī //
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 2, 132.1 bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api /
ManuS, 2, 132.1 bhrātur bhāryopasaṃgrāhyā savarṇāhany ahany api /
ManuS, 3, 46.2 caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ //
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
ManuS, 4, 96.2 māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
ManuS, 5, 20.2 yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ //
ManuS, 5, 30.1 nāttā duṣyaty adann ādyān prāṇino 'hany ahany api /
ManuS, 5, 30.1 nāttā duṣyaty adann ādyān prāṇino 'hany ahany api /
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 82.2 aśrotriye tv ahaḥ kṛtsnam anūcāne tathā gurau //
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 102.2 anadann annam ahnaiva na cet tasmin gṛhe vaset //
ManuS, 6, 68.1 saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā /
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 8, 419.1 ahany ahany avekṣeta karmāntān vāhanāni ca /
ManuS, 8, 419.1 ahany ahany avekṣeta karmāntān vāhanāni ca /
ManuS, 11, 158.2 sa trīṇy ahāny upavased ekāhaṃ codake vaset //
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
ManuS, 11, 249.2 api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ //
ManuS, 11, 260.1 tryahaṃ tūpavased yuktas trir ahno 'bhyupayann apaḥ /
Rāmāyaṇa
Rām, Bā, 13, 7.1 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate /
Rām, Bā, 13, 33.2 catuṣṭomam ahas tasya prathamaṃ parikalpitam //
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 29, 7.1 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate /
Rām, Bā, 36, 29.1 gṛhītvā kṣīram ekāhnā sukumāravapus tadā /
Rām, Bā, 62, 23.2 śiśire salilasthāyī rātryahāni tapodhanaḥ //
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Ay, 5, 17.1 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī /
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 13, 3.1 udite vimale sūrye puṣye cābhyāgate 'hani /
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 51, 4.1 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ /
Rām, Ay, 59, 1.1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
Rām, Ay, 71, 1.2 dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat //
Rām, Ay, 98, 19.1 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha /
Rām, Ay, 100, 5.2 utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani //
Rām, Ār, 41, 14.1 aho rūpam aho lakṣmīḥ svarasampac ca śobhanā /
Rām, Ār, 62, 8.2 ahnā putraśataṃ jajñe tathaivāsya punar hatam //
Rām, Ki, 36, 12.1 ahobhir daśabhir ye ca nāgacchanti mamājñayā /
Rām, Ki, 42, 52.2 ahany ahani vardhante guṇās tatra manoramāḥ //
Rām, Ki, 42, 52.2 ahany ahani vardhante guṇās tatra manoramāḥ //
Rām, Ki, 46, 5.2 āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te //
Rām, Ki, 46, 6.1 tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ /
Rām, Ki, 58, 10.2 gatasūryo 'hani prāpto mama putro hyanāmiṣaḥ //
Rām, Su, 1, 117.1 tvarate kāryakālo me ahaścāpyativartate /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //
Rām, Yu, 5, 4.2 mama cāpaśyataḥ kāntām ahanyahani vardhate //
Rām, Yu, 27, 9.2 paśya kaiścid ahobhistvaṃ rāghavaṃ nihataṃ mayā //
Rām, Yu, 49, 27.1 ekenāhnā tvasau vīraścaran bhūmiṃ bubhukṣitaḥ /
Rām, Yu, 61, 12.2 ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ //
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 50, 6.2 babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani //
Rām, Utt, 64, 2.1 tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ /
Rām, Utt, 64, 6.1 alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ /
Rām, Utt, 74, 7.1 asminn ahani yacchreyaścintyatāṃ tanmayā saha /
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 89, 8.2 anurajyanti rājāno 'hanyahani rāghavam //
Rām, Utt, 89, 8.2 anurajyanti rājāno 'hanyahani rāghavam //
Rām, Utt, 97, 17.1 evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ /
Saundarānanda
SaundĀ, 8, 48.1 yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam /
SaundĀ, 8, 48.1 yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam /
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 14, 20.1 manodhāraṇayā caiva pariṇāmyātmavānahaḥ /
Agnipurāṇa
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 14, 7.2 bhīṣmo 'straiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat //
AgniPur, 14, 15.1 pañcame 'hani durdharṣaḥ sarvakṣatraṃ pramathya ca /
AgniPur, 14, 17.2 dvitīyāhani karṇastu arjunena nipātitaḥ //
Amarakośa
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
AKośa, 1, 127.1 ghasro dināhanī vā tu klībe divasavāsarau /
AKośa, 1, 131.1 āgāmivartamānāharyuktāyāṃ niśi pakṣiṇī /
AKośa, 2, 437.1 anvāhāryaṃ māsike 'ṃśo 'ṣṭamo 'hnaḥ kutapo 'striyām /
Amaruśataka
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 9.1 praharaviratau madhye vāhnastato'pi pare'thavā kimuta sakale jāte vāhṇi priya tvamihaiṣyasi /
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 3, 52.1 samantād apy ahorātram agastyodayanirviṣam /
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 8, 17.2 tadahaś copavāsyainaṃ viriktavad upācaret //
AHS, Sū., 12, 32.2 yathā pakṣī paripatan sarvataḥ sarvam apy ahaḥ //
AHS, Sū., 16, 12.2 ṛtau sādhāraṇe snehaḥ śasto 'hni vimale ravau //
AHS, Sū., 21, 12.2 ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param //
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 27, 44.2 aśuddhaṃ srāvayed bhūyaḥ sāyam ahnyapare 'pi vā //
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Śār., 1, 25.2 caturthe 'hni tataḥ snātā śuklamālyāmbarā śuciḥ //
AHS, Śār., 1, 73.2 deśe praśaste saṃbhāraiḥ sampannaṃ sādhake 'hani //
AHS, Śār., 6, 63.1 dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat /
AHS, Nidānasthāna, 1, 15.2 grīṣmāhorātribhuktānte prakupyati samīraṇaḥ //
AHS, Nidānasthāna, 2, 70.1 ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ /
AHS, Nidānasthāna, 2, 75.2 doṣadūṣyartvahorātraprabhṛtīnāṃ balāj jvaraḥ //
AHS, Cikitsitasthāna, 1, 159.1 sevitvā tadahaḥ svapyād athavā punarullikhet /
AHS, Cikitsitasthāna, 9, 101.2 ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet //
AHS, Cikitsitasthāna, 12, 15.1 vāsiteṣu varākvāthe śarvarīṃ śoṣiteṣvahaḥ /
AHS, Cikitsitasthāna, 15, 116.1 tṛtīye 'hni caturthe vā yāvad ā ṣoḍaśaṃ dinam /
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
AHS, Utt., 1, 12.1 tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate /
AHS, Utt., 1, 28.2 ṣaṭsaptāṣṭamamāseṣu nīrujasya śubhe 'hani //
AHS, Utt., 3, 19.2 niśyahni pravilīyante pāko vaktre gude 'pi vā //
AHS, Utt., 3, 43.1 trirahnaḥ siktasaṃmṛṣṭe sadā saṃnihitānale /
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 9, 8.2 dvitīye 'hani muktasya pariṣekaṃ yathāyatham //
AHS, Utt., 9, 9.1 kuryāccaturthe nasyādīn muñced evāhni pañcame /
AHS, Utt., 11, 22.2 kuraṇṭamukulopetair muñced evāhni saptame //
AHS, Utt., 12, 24.1 nakulāndhaḥ sa tatrāhni citraṃ paśyati no niśi /
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
AHS, Utt., 12, 27.2 dāhoṣe malinaṃ śuklam ahanyāviladarśanam //
AHS, Utt., 14, 21.2 vātaghnaiḥ saptame tvahni sarvathaivākṣi mocayet //
AHS, Utt., 18, 6.2 varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi //
AHS, Utt., 23, 10.2 sirāniṣpandatālasyaṃ ruṅ mandāhnyadhikā niśi //
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 37, 61.1 sūcīvyadhavad ābhāti tato 'sau prathame 'hani /
AHS, Utt., 39, 8.1 atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ /
AHS, Utt., 39, 91.1 pañcāhāni pibet tailam itthaṃ varjyān vivarjayan /
AHS, Utt., 39, 98.2 kramavṛddhyā daśāhāni daśapaippalikaṃ dinam //
Bhallaṭaśataka
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 6, 6.1 jātakarmaṇi nirvṛtte prāpte ca dvādaśe 'hani /
BKŚS, 12, 1.1 atha māṃ kṛtakartavyaṃ sukhāsīnam aharmukhe /
BKŚS, 14, 13.1 labdheṣṭatanayau tau ca modamānāv aharniśam /
BKŚS, 18, 392.1 dhāvitvā ca triyāmārdham aharardhaṃ ca raṃhasā /
BKŚS, 18, 531.2 ahaḥkatipayāny asminn āśrame sthīyatām iti //
BKŚS, 22, 91.1 tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ /
BKŚS, 22, 118.2 asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ //
BKŚS, 27, 6.1 taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm /
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
Daśakumāracarita
DKCar, 1, 1, 60.1 sa kutra gataḥ kena vā gṛhītaḥ parīkṣyāpi na vīkṣyate tanmukhāvalokanena vinānekānyahānyatītāni /
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 2, 270.1 dhanamitraścāhani guṇini kulapālikām upāyaṃsta //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 3, 103.1 pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam //
DKCar, 2, 4, 131.0 ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 76.1 gamaya kānicidahāni //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 8, 43.0 utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam //
DKCar, 2, 8, 88.0 jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
DKCar, 2, 8, 199.0 adya caturthe 'hani pracaṇḍavarmā mariṣyati //
DKCar, 2, 8, 200.0 pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 231.0 tadahareva ca yathāvadagrāhayan mañjuvādinīpāṇipallavam //
DKCar, 2, 8, 235.0 taṃ ca guṇavatyahani bhadrākṛtam upanāyya purohitena pāṭhayannītiṃ rājakāryāṇyanvatiṣṭham //
DKCar, 2, 8, 283.0 ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu //
Divyāvadāna
Divyāv, 8, 133.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Divyāv, 8, 135.0 tato 'lpairahobhistaddhanaṃ parikṣayaṃ paryādānaṃ gatam //
Harivaṃśa
HV, 5, 32.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
Kirātārjunīya
Kir, 3, 43.2 kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ //
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 5, 31.2 jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā //
Kir, 11, 3.2 pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā //
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kir, 16, 16.1 ujhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni /
Kumārasaṃbhava
KumSaṃ, 6, 95.1 paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ /
KumSaṃ, 7, 79.2 meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam //
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 1, 4, 7.4 dvitīye ahani tebhyaḥ pūjā niyataṃ labheran /
KāSū, 3, 1, 15.1 snānādiṣu niyujyamānā varayitāraḥ sarvaṃ bhaviṣyatītyuktvā na tadaharevābhyupagaccheyuḥ //
KāSū, 5, 3, 11.3 tadasahamānām utthitāṃ dvitīye ahani prakṛtivartinīm abhiyogārthinīṃ vidyāt /
KāSū, 5, 3, 13.13 pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
Kātyāyanasmṛti
KātySmṛ, 1, 62.1 ādyād ahno 'ṣṭabhāgād yad ūrdhvaṃ bhāgatrayaṃ bhavet /
KātySmṛ, 1, 200.2 dvitīye 'hani durbuddher vidyāt tasya parājayam //
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
KātySmṛ, 1, 463.1 ā caturdaśakād ahno yasya no rājadaivikam /
KātySmṛ, 1, 698.2 vikretuḥ pratideyaṃ tat tasminn evāhnyavīkṣitam //
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 699.2 dviguṇaṃ tṛtīye 'hni parataḥ kretur eva tat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
Kūrmapurāṇa
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 7, 42.2 tasmādaho dharmayuktā devatāḥ samupāsate //
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 40, 24.1 ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
KūPur, 2, 6, 17.1 bhuktamāhārajātaṃ ca pacate tadaharniśam /
KūPur, 2, 13, 34.2 ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ //
KūPur, 2, 14, 35.1 bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
KūPur, 2, 14, 35.1 bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
KūPur, 2, 14, 55.1 yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
KūPur, 2, 14, 55.1 yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
KūPur, 2, 14, 59.2 māghaśuklasya vā prāpte pūrvāhne prathame 'hani //
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 18, 2.3 ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim //
KūPur, 2, 18, 2.3 ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim //
KūPur, 2, 19, 15.1 nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
KūPur, 2, 19, 16.2 amuktayor astaṃgatayor adyād dṛṣṭvā pare 'hani //
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 20, 25.1 ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 23, 4.2 caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ //
KūPur, 2, 23, 21.1 garbhacyutāv ahorātraṃ sapiṇḍe 'tyantanirguṇe /
KūPur, 2, 23, 22.2 śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam //
KūPur, 2, 23, 29.1 ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
KūPur, 2, 23, 35.1 ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
KūPur, 2, 23, 47.2 anadannannamahnaiva na ca tasmin gṛhe vaset //
KūPur, 2, 23, 60.2 tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret //
KūPur, 2, 23, 75.1 jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
KūPur, 2, 23, 82.1 pañcame navame caiva tathaivaikādaśe 'hani /
KūPur, 2, 23, 83.1 ekādaśe 'hni kurvīta pretamuddiśya bhāvataḥ /
KūPur, 2, 23, 83.2 dvādaśe vātha kartavyamanindye tvathavāhani /
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 26, 5.1 ahanyahani yat kiṃcid dīyate 'nupakāriṇe /
KūPur, 2, 29, 10.2 saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram //
KūPur, 2, 32, 16.2 sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayann apaḥ //
KūPur, 2, 32, 29.2 ahorātroṣito bhūtvā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 52.1 anupāsitasaṃdhyastu tadaharyāpako vaset /
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
KūPur, 2, 38, 34.2 ahorātropavāsena mucyate brahmahatyayā //
Liṅgapurāṇa
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 4.2 ahastu tasya vaikalpo rātristādṛgvidhā smṛtā //
LiPur, 1, 4, 10.1 muhūrtapañcadaśikā rajanī tādṛśaṃ tvahaḥ /
LiPur, 1, 4, 10.2 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 11.1 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī /
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 37, 10.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 40, 47.2 yathākleśaṃ caranprājñastadahnā prāpnute kalau //
LiPur, 1, 40, 87.1 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
LiPur, 1, 54, 14.1 paryapṛcchet pataṅgo'pi saumyāśāṃ cottare 'hani /
LiPur, 1, 54, 19.1 trayodaśārdhamṛkṣāṇāmahnā tu carate raviḥ /
LiPur, 1, 54, 25.1 aharbhavati taccāpi carate mandavikramaḥ /
LiPur, 1, 59, 19.1 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ /
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 61, 54.1 ahorātravibhāgānāmahaścādiḥ prakīrtitaḥ /
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 70.2 ahastiṣṭhanti sarvāṇi parameśasya dhīmataḥ //
LiPur, 1, 70, 71.1 aharante pralīyante rātryante viśvasaṃbhavaḥ /
LiPur, 1, 70, 109.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 70, 207.1 utsṛṣṭā sā tanustena sadyo'haḥ samajāyata /
LiPur, 1, 70, 207.2 tasmādaho dharmayuktaṃ devatāḥ samupāsate //
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 70, 217.1 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire /
LiPur, 1, 70, 217.2 jyotsnā saṃdhyā ahaścaiva sattvamātrātmakaṃ trayam //
LiPur, 1, 70, 222.1 jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai /
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ //
LiPur, 1, 89, 100.2 prathame 'hani cāṇḍālī yathā varjyā tathāṅganā //
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
LiPur, 1, 89, 101.2 tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ //
LiPur, 1, 89, 101.2 tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ //
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 2, 8, 15.1 amāvāsyāmahanyeva muhūrte rudradaivate /
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
Matsyapurāṇa
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani vā budhaḥ //
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani vā budhaḥ //
MPur, 18, 9.1 dvitīye'hni punastadvadekoddiṣṭaṃ samācaret /
MPur, 18, 12.2 sūtakāntāddvitīye'hni śayyāṃ dadyādvilakṣaṇām //
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
MPur, 22, 83.1 ahno muhūrtā vikhyātā daśa pañca ca sarvadā /
MPur, 24, 22.1 ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ /
MPur, 24, 22.1 ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ /
MPur, 36, 11.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati vā tryahāni /
MPur, 58, 5.2 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam //
MPur, 59, 15.2 palāśasamidhaḥ śastāścaturthe'hni tathotsavaḥ /
MPur, 60, 15.1 tasminnahani sā devī kila viśvātmanā satī /
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 93, 4.1 puṇye'hni viprakathite kṛtvā brāhmaṇavācanam /
MPur, 95, 7.2 suvarṇavṛṣabhaṃ dattvā bhokṣyāmi ca pare'hani //
MPur, 96, 13.3 sapatnīkāya sampūjya puṇye'hni vinivedayet //
MPur, 100, 15.1 tanmaulyalābhāya puraṃ samastaṃ bhrāntaṃ tvayāśeṣam ahas tadāsīt /
MPur, 101, 48.1 puṇye'hni dadyātsa paraṃ brahma yātyapunarbhavam /
MPur, 116, 2.2 madhyena śakracāpābhāṃ tasminnahani sarvadā //
MPur, 124, 69.1 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt /
MPur, 124, 74.1 sūryo 'ṣṭādaśabhirahno muhūrtairudagāyane /
MPur, 124, 79.1 evaṃ gativiśeṣeṇa vibhajanrātryahāni tu /
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
MPur, 124, 86.1 triṃśatkalo muhūrtastu ahaste daśa pañca ca /
MPur, 124, 86.2 hrāso vṛddhiraharbhāgairdivasānāṃ yathā tu vai //
MPur, 124, 91.1 daśa pañca muhūrtāhno muhūrtās traya eva ca /
MPur, 124, 91.2 daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 125, 43.1 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ /
MPur, 125, 53.2 saṃkramete dhruvamaho maṇḍale sarvatodiśam //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 45.2 āvṛto vālakhilyaiśca bhramate rātryahāni tu //
MPur, 126, 55.1 āpūryate paro bhāgaḥ somasya tu ahaḥkramāt /
MPur, 126, 56.2 āpūrayandadau tena bhāgaṃ bhāgamahaḥkramāt //
MPur, 126, 59.1 evamāpyāyate somaḥ śuklapakṣeṣvahaḥkramāt /
MPur, 127, 20.1 yadahnā kurute pāpaṃ taṃ dṛṣṭvā niśi muñcati /
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 141, 23.2 suṣumnāpyāyamānasya bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 25.2 evamāpyāyitaḥ somaḥ śuklapakṣe'pyahaḥkramāt /
MPur, 141, 26.2 āpyāyayatsuṣumnena bhāgaṃ bhāgamahaḥkramāt //
MPur, 141, 78.2 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
MPur, 142, 5.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 6.2 kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 10.3 ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ //
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
MPur, 165, 20.1 tato'hani gate tasminsarveṣāmeva jīvinām /
Meghadūta
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nāradasmṛti
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
NāSmṛ, 2, 9, 2.2 vikretuḥ pratideyaṃ tat tasmin evāhny avikṣatam //
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 9, 3.2 dviguṇaṃ tat tṛtīye 'hni parataḥ kretur eva tat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 3, 2, 3.0 ahanītyarthaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 18, 26.1 tatra paittikaṃ śaradi grīṣme dvirahno badhnīyāt raktopadrutamapyevaṃ ślaiṣmikaṃ hemantavasantayos tryahāt vātopadrutamapyevam /
Su, Sū., 19, 28.2 dvirahnaḥ kārayeddhūpaṃ daśarātramatandritaḥ //
Su, Sū., 34, 22.1 praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Sū., 44, 53.1 kṛtvaitānmodakānekaṃ daśame daśame 'hani /
Su, Sū., 46, 471.1 kṛtvā samamahorātraṃ teṣu bhuñjīta bhojanam /
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Śār., 2, 25.4 tataḥ śuddhasnātāṃ caturthe 'hanyahatavāsaḥsamalaṃkṛtāṃ kṛtamaṅgalasvastivācanāṃ bhartāraṃ darśayet /
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 10, 15.1 tasmāt prathame 'hni madhusarpiranantamiśraṃ mantrapūtaṃ trikālaṃ pāyayet dvitīye lakṣmaṇāsiddhaṃ sarpiḥ tṛtīye ca tataḥ prāṅnivāritastanyaṃ madhusarpiḥ svapāṇitalasaṃmitaṃ dvikālaṃ pāyayet //
Su, Śār., 10, 16.2 saśeṣadoṣāṃ tu tadahaḥ pippalīpippalīmūlahastipippalīcitrakaśṛṅgaveracūrṇaṃ guḍodakenoṣṇena pāyayet evaṃ dvirātraṃ trirātraṃ vā kuryād ā duṣṭaśoṇitāt /
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Śār., 10, 40.1 ekaṃ dve trīṇi cāhāni vātapittakaphajvare /
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 3, 8.2 sādhāraṇeṣu kartavyaṃ pañcame pañcame 'hani //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 22, 56.1 tato dhūmaṃ pibejjanturdvirahnaḥ kaphanāśanam /
Su, Cik., 24, 37.1 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ /
Su, Cik., 24, 113.2 tribhistribhir ahobhir vā samīyāt pramadāṃ naraḥ //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.3 kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate /
Su, Cik., 29, 12.4 tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 31, 25.2 yā mātrā parijīryeta caturbhāgagate 'hani //
Su, Cik., 31, 28.2 yā mātrā parijīryettu tathā pariṇate 'hani //
Su, Cik., 31, 29.2 ahorātrād asaṃduṣṭā yā mātrā parijīryati //
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 37, 43.2 ahorātrasya kāleṣu sarveṣvevānuvāsayet //
Su, Cik., 37, 48.1 ahni sthānasthite doṣe vahnau cānnarasānvite /
Su, Cik., 37, 52.1 ahorātrasya kāleṣu sarveṣvevānilādhikam /
Su, Cik., 37, 97.1 ahorātrād api snehaḥ pratyāgacchanna duṣyati /
Su, Cik., 37, 99.1 anāyāntaṃ tvahorātrāt snehaṃ saṃśodhanair haret /
Su, Cik., 38, 15.2 tadahastasya pavanādbhayaṃ balavadiṣyate //
Su, Cik., 38, 16.1 rasaudanastena śastastadahaścānuvāsanam /
Su, Ka., 7, 56.2 tataḥ śāntavikārastu snātvā caivāpare 'hani //
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Ka., 8, 81.1 tryaheṇa taddarśayatīha rūpaṃ viṣaṃ caturthe 'hani kopameti /
Su, Ka., 8, 81.2 ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān //
Su, Utt., 15, 15.1 hitamāścyotanaṃ śūle dvirahnaḥ kṣaudrasaṃyutam /
Su, Utt., 28, 10.2 ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ //
Su, Utt., 28, 10.2 ahanyahani kartavyā yā bhiṣagbhiratandritaiḥ //
Su, Utt., 39, 53.1 ahorātrād ahorātrāt sthānāt sthānaṃ prapadyate /
Su, Utt., 39, 53.1 ahorātrād ahorātrāt sthānāt sthānaṃ prapadyate /
Su, Utt., 39, 67.2 medogatastṛtīye 'hni tvasthimajjagataḥ punaḥ //
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Su, Utt., 39, 70.2 anyedyuṣkastvahorātrād ekakālaṃ pravartate //
Su, Utt., 39, 71.1 tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ /
Su, Utt., 39, 71.1 tṛtīyakastṛtīye 'hni caturthe 'hni caturthakaḥ /
Su, Utt., 39, 71.3 ekadvidoṣā martyānāṃ tasminnevodite 'hani //
Su, Utt., 39, 259.2 trāsayedāgame cainaṃ tadaharbhojayenna ca //
Su, Utt., 39, 261.2 nirūhayedvā matimān susvinnaṃ tadaharnaram //
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 47, 37.2 vipācya tasyāñjalinā vameddhi madyaṃ pibeccāhni gate tvajīrṇe //
Su, Utt., 58, 63.1 kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet /
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.7 ṣaṭ śatāni niyujyante paśūnām madhyame 'hani /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.8 abhibhavād yathāhani saurībhir bhābhir abhibhūtaṃ grahanakṣatramaṇḍalaṃ na paśyati /
Sūryasiddhānta
SūrSiddh, 1, 13.2 māsair dvādaśabhir varṣaṃ divyaṃ tad aha ucyate //
SūrSiddh, 1, 20.2 kalpo brāhmam ahaḥ proktaṃ śarvarī tasya tāvatī //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Tantrākhyāyikā
TAkhy, 2, 262.1 evaṃ cintayan nirāhāras tatra eva tasthau yāvat katipayair evāhobhir divyākāraṃ puruṣaṃ dṛṣṭavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 16, 1.0 savituraharādau yena kalpitadikpradeśena saṃyogo'bhūd bhavati bhaviṣyati vā tasmādādityasaṃyogāt prācī iti vyapadeśaḥ prāñcatyata ādityamiti //
Viṣṇupurāṇa
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 6, 28.1 ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama /
ViPur, 1, 6, 28.1 ahany ahany anuṣṭhānaṃ yajñānāṃ munisattama /
ViPur, 1, 13, 51.2 sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ //
ViPur, 1, 14, 25.1 yasyāhaḥ prathamaṃ rūpam arūpasya tato niśā /
ViPur, 1, 15, 25.1 ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
ViPur, 1, 15, 26.2 kim adya sarvadharmajña parivṛttam ahas tava //
ViPur, 1, 15, 27.1 bahūnāṃ vipra varṣāṇāṃ pariṇāmam ahas tava /
ViPur, 1, 15, 29.1 iyaṃ ca vartate saṃdhyā pariṇāmam ahar gatam /
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 2, 8, 11.1 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ /
ViPur, 2, 8, 25.3 tasmācchuklībhavantyāpo naktam ahnaḥ praveśanāt //
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 8, 34.2 trayodaśārdham ṛkṣāṇām ahnā tu carate dvija /
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 60.1 hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam /
ViPur, 2, 8, 61.2 prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //
ViPur, 2, 8, 65.1 daśapañcamuhūrtaṃ vai aharvaiṣuvataṃ smṛtam //
ViPur, 2, 8, 66.1 vardhate 'ho hrasati ca ayane dakṣiṇottare /
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 2, 11, 10.2 bṛhadrathantarādīni sāmānyahnaḥ kṣaye ravau //
ViPur, 2, 12, 30.1 yad ahnā kurute pāpaṃ dṛṣṭvā taṃ niśi mucyate /
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 13, 13.1 prathame 'hni tṛtīye ca saptame navame tathā /
ViPur, 3, 13, 14.1 caturthe 'hni ca kartavyaṃ bhasmāsthicayanaṃ nṛpa /
ViPur, 3, 13, 23.1 mṛte 'hani ca kartavyamekoddiṣṭamataḥ param /
ViPur, 3, 13, 38.1 mṛtāhani ca kartavyāḥ strīṇāmapyuttarāḥ kriyāḥ /
ViPur, 3, 15, 9.1 prathame 'hni budhaḥ śastāñśrotriyādīnnimantrayet /
ViPur, 3, 18, 15.2 alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī //
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 1, 4.2 brahmādyaṃ yo manorvaṃśam ahanyahani saṃsmaret /
ViPur, 4, 2, 34.3 tāṃ cāmṛtasrāviṇīm āsvādyāhnaiva sa vyavardhata //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 9, 19.1 yady evaṃ tvayāhaṃ pūrvam eva coditaḥ syāṃ tan mayā tvadarthaṃ kim akartavyam ity alpair evāhobhis tvāṃ nijaṃ padaṃ prāpayiṣyāmīty abhidhāya teṣām anudinam abhicārakaṃ buddhimohāya śakrasya tejo'bhivṛddhaye juhāva //
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 24, 112.1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani /
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 6, 4, 47.2 tad ahas tasya maitreya viṣṇor īśasya kathyate //
ViPur, 6, 4, 49.1 naivāhas tasya na niśā nityasya paramātmanaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 4.1 ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ /
ViSmṛ, 20, 1.1 yad uttarāyaṇaṃ tad ahar devānām //
ViSmṛ, 20, 13.1 sa ca pitāmahasyāhaḥ //
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt //
ViSmṛ, 21, 20.1 mantravarjaṃ hi śūdrāṇāṃ dvādaśe 'hni //
ViSmṛ, 22, 57.1 patitasya dāsī mṛte 'hni padā apāṃ ghaṭam apavarjayet //
ViSmṛ, 22, 72.1 rajasvalā caturthe 'hni snānācchudhyati //
ViSmṛ, 51, 39.1 anirdaśāhāni tāny api //
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 55, 16.1 yo 'dhīte 'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ /
ViSmṛ, 68, 3.1 amuktayor astaṃ gatayoḥ snātvā dṛṣṭvā cāpare 'hni //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 31.1, 6.1 na caturdaśyāṃ na puṇye 'hani haniṣyāmīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 12.1 ahany ekādaśe nāma caturthe māsi niṣkramaḥ /
YāSmṛ, 1, 113.2 ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ //
YāSmṛ, 1, 256.1 mṛte 'hani prakartavyaṃ pratimāsaṃ tu vatsaram /
YāSmṛ, 1, 256.2 pratisaṃvatsaraṃ caivam ādyam ekādaśe 'hani //
YāSmṛ, 1, 277.1 snapanaṃ tasya kartavyaṃ puṇye 'hni vidhipūrvakam /
YāSmṛ, 2, 6.2 samāmāsatadardhāharnāmajātyādicihnitam //
YāSmṛ, 2, 76.2 rājñā sarvaṃ pradāpyaḥ syāt ṣaṭcatvāriṃśake 'hani //
YāSmṛ, 2, 85.1 samāmāsatadardhāharnāmajātisvagotrakaiḥ /
YāSmṛ, 2, 113.1 arvāk caturdaśād ahno yasya no rājadaivikam /
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 20.1 antarā janmamaraṇe śeṣāhobhir viśudhyati /
YāSmṛ, 3, 24.1 ahas tv adattakanyāsu bāleṣu ca viśodhanam /
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 47.1 ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā /
YāSmṛ, 3, 50.2 pakṣe gate vāpy aśnīyān māse vāhani vā gate //
YāSmṛ, 3, 193.1 kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram /
YāSmṛ, 3, 315.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret //
YāSmṛ, 3, 316.1 pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
Śatakatraya
ŚTr, 3, 10.2 śanair yaṣṭyutthānaṃ ghanatimiraruddhe ca nayane aho mūḍhaḥ kāyas tad api maraṇāpāyacakitaḥ //
ŚTr, 3, 46.2 vyāpāraiḥ punaruktabhūtaviṣayair itthaṃvidhenāmunā saṃsāreṇa kadarthitā vayam aho mohān na lajjāmahe //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Ṭikanikayātrā, 7, 8.2 vakrī na śubhaḥ kendre tadahas tadvargalagnaṃ ca //
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
AbhCint, 2, 52.1 triṃśatā tairahorātrastatrāhardivaso dinam /
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 391.1 dināhanī vāsaraśca ghasro bhāskaravallabhaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 1, 18, 37.1 iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani /
BhāgPur, 2, 1, 30.1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca /
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
BhāgPur, 3, 4, 35.3 kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha /
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 11, 10.1 yāmāś catvāraś catvāro martyānām ahanī ubhe /
BhāgPur, 3, 11, 10.2 pakṣaḥ pañcadaśāhāni śuklaḥ kṛṣṇaś ca mānada //
BhāgPur, 3, 11, 12.1 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ /
BhāgPur, 3, 20, 22.2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ //
BhāgPur, 3, 20, 32.1 aho rūpam aho dhairyam aho asyā navaṃ vayaḥ /
BhāgPur, 3, 21, 37.1 tasmin sudhanvann ahani bhagavān yat samādiśat /
BhāgPur, 4, 8, 74.1 tṛtīyaṃ cānayan māsaṃ navame navame 'hani /
BhāgPur, 4, 8, 75.1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
BhāgPur, 4, 12, 43.2 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam //
Bhāratamañjarī
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 740.2 phālgunasya site pakṣe rohiṇyāmaṣṭame 'hani //
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 1, 1248.1 tato 'pare 'hṇi tāṃ bālāmāmantrya vinatānanām /
BhāMañj, 6, 115.3 tejomayamahaḥ śuklo mokṣāyaivottarāyaṇam //
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 7, 336.1 atha svalpāvaśeṣe 'hni tūrṇaṃ saindhavakāṅkṣiṇaḥ /
BhāMañj, 7, 382.3 asmin alpāvaśeṣe 'hni na vighnaṃ kartumarhasi //
BhāMañj, 7, 454.1 asminmuhūrtaśeṣe 'hni gatvā rakṣa jayadratham /
BhāMañj, 11, 3.1 kṣayaṃ kālena nīte 'hni śānte saṃdhyācitānale /
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
Garuḍapurāṇa
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 68, 12.1 kulagneṣūpajāyante yāni copahate 'hani /
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 30.2 pañcame 'hni gayālole snātvā vaṭatale tataḥ //
GarPur, 1, 85, 23.1 mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ /
GarPur, 1, 93, 12.1 ahanyekādaśe nāma caturthe māsi niṣkramaḥ /
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 106, 15.1 antarā janmamaraṇe śeṣāhobhirviśudhyati /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 123, 9.1 skandhā bilvajavābhiśca pañcame 'hni śiro 'rcayat /
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 128, 14.2 darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ //
GarPur, 1, 146, 16.2 grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ //
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /
Hitopadeśa
Hitop, 2, 112.19 ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //
Hitop, 4, 83.3 āyur ādāya martyānāṃ tathā rātryahanī sadā //
Kathāsaritsāgara
KSS, 1, 4, 24.1 aṣṭame 'hni mayā tasmiñjite tatsamanantaram /
KSS, 1, 5, 78.2 pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam //
KSS, 2, 5, 124.1 dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
KSS, 2, 6, 14.2 svapurīṃ prati rājendraḥ prātarevāpare 'hani //
KSS, 3, 1, 109.1 āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 2, 71.1 tato vatseśvarastatra samprāpte saptame 'hani /
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 291.1 so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ /
KSS, 3, 4, 291.1 so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ /
KSS, 3, 4, 317.2 pratasthe saptame cāhni prāpa kārkoṭakaṃ puram //
KSS, 3, 5, 62.1 tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
KSS, 3, 6, 23.2 tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau //
KSS, 5, 1, 124.1 dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
KSS, 5, 1, 128.1 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
KSS, 5, 1, 136.1 yāte katipayāhne ca taṃ śayyopāntavartinam /
KSS, 5, 1, 162.1 kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
KSS, 5, 1, 224.1 aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ /
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
KSS, 5, 3, 29.2 tadahaścaraṇasthānam ekaikaḥ samavarṇayat //
KSS, 5, 3, 93.1 dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ /
KSS, 6, 1, 161.1 dvitīye 'hani cāsthānaṃ tāvānāyya sa pṛṣṭavān /
KSS, 6, 1, 189.1 sthitāḥ smastad ahaścātra sarve bāhye surālaye /
KSS, 6, 1, 199.1 tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 33.2 vijñeyā māsikī vṛṣṭiḥ kṛtvā yatnamaharniśam //
KṛṣiPar, 1, 39.2 caitre śuklatṛtīyāyāṃ vaiśākhe prathame 'hani //
KṛṣiPar, 1, 175.1 vṛṣānte mithunādau ca trīṇyahāni rajasvalā /
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
KṛṣiPar, 1, 214.3 āropaṇīyo yatnena tatra medhiḥ śubhe 'hani //
KṛṣiPar, 1, 233.2 na bhojanaṃ punaḥ kuryustasmin ahani te janāḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 174.3 yo bhuṅkte mānavaḥ pāpo viṣṇor ahani cāgate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Śār., 3, 30.1, 5.0 yathovāca na svabalaguṇotkarṣāt 'hani pariṇāma kumāratantre tadindriye vinā tathoktāḥ yathovāca svabalaguṇotkarṣāt kumāratantre tadindriye svabalaguṇotkarṣāt te bhagavān svaprabhāvasnehādyutkarṣād iti jāyate caivam naiva tasya pratipāditam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30.1 ahanyekādaśe nāma caturthe māsi niṣkramaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.3 caturbhiritare sārdhamahobhiḥ sadvigarhitaiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 46.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.3 āyānti tasmāttadahaḥ puṇyaṃ pūjyaṃ ca sarvadā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 117.1 aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.2 dvādaśe 'hni rājendra śiśorniṣkramaṇaṃ gṛhāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.13 sthānāsanaśīlaḥ trir ahno'bhyupeyād apaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 414.0 ahani triṣavaṇasnāyī syādityarthaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 94.2 golasya svedanaṃ kāryamahobhiḥ saptabhistathā //
RPSudh, 11, 135.1 ahorātreṇa sarvāṇi navanītasamāni ca /
Rasaratnasamuccaya
RRS, 1, 18.2 ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ //
RRS, 11, 117.2 cullyopari pacec cāhni bhasma syāllavaṇopamam //
RRS, 12, 82.2 aṣṭame 'hani samprāpte dardurīmūlajaṃ rasam //
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
Rasaratnākara
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
Rasendracintāmaṇi
RCint, 8, 140.2 kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //
RCint, 8, 167.2 suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //
RCint, 8, 186.1 trīṇi dināni samaṃ syādahni caturthe tu vardhayet kramaśaḥ /
RCint, 8, 189.2 sāyaṃ ca tāvadahṇo madhye māṣadvayaṃ śeṣam //
Rasendracūḍāmaṇi
RCūM, 15, 64.1 ekaviṃśatyaho yāvadyāmaṃ yāmaṃ dine dine /
Rasendrasārasaṃgraha
RSS, 1, 18.1 śubhe'hni viṣṇuṃ paricintya kuryātsamyakkumārīvaṭukārcanaṃ ca /
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 109.2 tatpare'hani pathyasevanaṃ tatpare'hani rasendrasevanam //
RSS, 1, 303.2 śoṣayet sūryatejobhir nirantaram ahastrayam //
Rasādhyāya
RAdhy, 1, 115.2 trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //
Rasārṇava
RArṇ, 4, 19.2 ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 2.0 tathā ahni vāsare na niśi //
SarvSund zu AHS, Sū., 16, 18.2, 19.2 ahorātramahaḥ kṛtsnamarddhāhaṃ ca pratīkṣate /
SarvSund zu AHS, Sū., 16, 18.2, 19.2 ahorātramahaḥ kṛtsnamarddhāhaṃ ca pratīkṣate /
SarvSund zu AHS, Sū., 16, 19.2, 8.0 punaranyasminnahani pathyaṃ kāryam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
SarvSund zu AHS, Utt., 39, 74.2, 3.0 tatsvaraso yastatra dharānikhāte kumbhe patet tam anyasminn ahani gṛhṇīyāt //
Skandapurāṇa
SkPur, 12, 42.1 so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 9.0 bhūyo'pi viśeṣyante pūrvāhṇe viprakīrṇāḥ ahnaḥ pūrvo bhāgastatra vikṣiptāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 22.0 ahno'vasāne saṃhārabhājaḥ //
Tantrasāra
TantraS, 6, 27.0 tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
Tantrāloka
TĀ, 6, 27.1 binduḥ prāṇo hyahaścaiva ravirekatra tiṣṭhati /
TĀ, 6, 128.1 praharāharniśāmāsaṛtvabdaraviṣaṣṭigaḥ /
TĀ, 6, 140.1 brahmaṇo 'hastatra cendrāḥ kramādyānti caturdaśa /
TĀ, 6, 140.2 brahmāho 'nte kālavahnerjvālā yojanalakṣiṇī //
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
TĀ, 6, 156.2 māyāhastāvatī rātrirbhavetpralaya eṣa saḥ //
TĀ, 6, 205.1 ārabhyāharniśāvṛddhihrāsasaṅkrāntigo 'pyasau /
TĀ, 8, 330.2 pralayānte hyanantena saṃhṛtāste tvaharmukhe //
TĀ, 16, 2.1 tadādhivāsaṃ kṛtvāhni dvitīye maṇḍalaṃ likhet /
Ānandakanda
ĀK, 1, 4, 22.2 ghaṭe dolākhyayantre ca svedayettamaharniśam //
ĀK, 1, 5, 23.2 ahorātreṇa tadbījaṃ sūtako grasati priye //
ĀK, 1, 7, 119.1 ahorātraṃ prakurvīta vātātapavivarjitam /
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 553.1 ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ /
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
ĀK, 1, 19, 157.2 atyantavātavarṣe'hni prāyeṇa lavaṇāmlakam //
ĀK, 1, 20, 71.1 haṃsamantrasya saṃkhyā syādahorātreṇa sarvadā /
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
Āryāsaptaśatī
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 113.2, 3.2 madhye ahanī jvarayatyādāvante ca muñcati //
Śukasaptati
Śusa, 2, 1.1 sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śyainikaśāstra
Śyainikaśāstra, 2, 3.2 parokṣanindāhaḥsvapno mṛgayā ceti kāmajaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 155.2 dhānyarāśau nyasetpaścādahorātrātsamuddharet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
Bhāvaprakāśa
BhPr, 7, 3, 242.1 gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 80.2 aho gurutamaṃ hy etatkāryārthī vaṭur apy aham //
GokPurS, 4, 37.1 tataḥ katipayāhaḥsu viklinnāt tu kalevarāt /
GokPurS, 9, 25.2 aho yal labhyate bhaktyā na tat karmaśatair api //
Haribhaktivilāsa
HBhVil, 3, 236.2 yathāhani tathā prātar nityaṃ snāyād anāturaḥ /
HBhVil, 3, 280.3 tasya bhāgīrathīsnānam ahany ahani jāyate //
HBhVil, 3, 280.3 tasya bhāgīrathīsnānam ahany ahani jāyate //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
Haṃsadūta
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 2, 1.0 ahaḥ ketunā juṣatāṃ sujyotir jyotiṣām svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 2.0 asau vā ādityo 'hnāṃ ketuḥ //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 304.0 tad ahargaṇe pravṛñjyāt //
Kokilasaṃdeśa
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 6.0 viśeṣaścātra vastraiścaturguṇair baddhaḥ sūtaḥ sthāpyaḥ śubhe 'hani //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 88.2 ūrdhvahastaṃ taḍidvegā saptāhar mriyate naraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 15.2 snātā rajasvalā yā tu caturthe 'hani śudhyati //
ParDhSmṛti, 7, 18.2 prathame 'hani caṇḍālī dvitīye brahmaghātinī //
ParDhSmṛti, 7, 19.1 tṛtīye rajakī proktā caturthe 'hani śudhyati /
ParDhSmṛti, 8, 37.2 ayācitāśy ekam ahar ekāhaṃ mārutāśanaḥ //
ParDhSmṛti, 11, 52.1 snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet /
Rasasaṃketakalikā
RSK, 1, 9.1 vastre caturguṇe pūtaḥ sūtaḥ sthāpyaḥ śubhe'hani /
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 4, 107.3 truṭite truṭite dadyāddadhi turye'hni coddharet //
RSK, 5, 19.2 guḍena guṭikā śāṇamitā sā navame'hni //
Rasārṇavakalpa
RAK, 1, 273.0 gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 8.2 kasmiṃścit samaye sātha snātāhani rajasvalā //
SkPur (Rkh), Revākhaṇḍa, 49, 48.3 trayodaśāhaḥsvekaikaṃ trayodaśaguṇaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 56, 38.1 dvitīye 'hni tato gacchecchūlabhede tapasvini /
SkPur (Rkh), Revākhaṇḍa, 56, 41.2 apare 'hṇi tato gacchet puṇyāṃ devaśilāṃ śubhām //
SkPur (Rkh), Revākhaṇḍa, 56, 45.2 caturthe 'hni tato gacched yatra prācī sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 56, 65.2 tasminnahani nāśnīyurbālā vṛddhāstathā striyaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 74.2 māsi mārgaśire pārtha hyekādaśyāṃ site 'hani //
SkPur (Rkh), Revākhaṇḍa, 94, 2.2 ahorātroṣito bhūtvā nandināthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 103, 16.1 ahaśca madhyarātre ca cintayānasya sarvadā /
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 103, 157.2 atīte pañcame cāhni tvindhanaṃ kṣipatastu te /
SkPur (Rkh), Revākhaṇḍa, 106, 3.1 tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 30.2 tadārdhamarddhaṃ nārīṇāṃ dvitīye 'hni yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 156, 14.2 ahorātroṣito bhūtvā śuklatīrthe vyapohati //
SkPur (Rkh), Revākhaṇḍa, 171, 32.2 ahani katicicchūle kṣapayiṣyāmi kilbiṣam //
SkPur (Rkh), Revākhaṇḍa, 171, 38.1 gacchamānāstu te coktāḥ pañcame 'hani tāpasāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 40.1 dvitīye 'hni samāyātā na tu buddhvātha taṃ ṛṣim /
SkPur (Rkh), Revākhaṇḍa, 198, 23.2 munayaśca tato rājñe dvitīye 'hni nyavedayan //
SkPur (Rkh), Revākhaṇḍa, 209, 18.2 yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam /
SkPur (Rkh), Revākhaṇḍa, 209, 20.1 tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 69.2 tataḥ katipayāhobhiḥ saṃyuktaḥ kāladharmaṇā //
SkPur (Rkh), Revākhaṇḍa, 225, 10.2 tataḥ katipayāhobhis tasyā jñātvā haṭhaṃ param /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.7 uoṃ ahohaḥ amukanamnīṃ śīghram ānaya svāhā ity ākarṣaṇam //
UḍḍT, 9, 32.1 uoṃ strīṃ strīṃ valīṃ valīm īṃ ahaḥ phaṭ svāhā /
Yogaratnākara
YRā, Dh., 219.1 śubhe'hani prakartavya ārambho rasaśodhane /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 4, 15, 7.0 nāghāhāni vardhayeyur iti ha smāha kauṣītakiḥ //
ŚāṅkhŚS, 4, 16, 6.2 yathāhānīti dakṣiṇam anvaṃsaṃ dvābhyāṃ samīkṣya /
ŚāṅkhŚS, 5, 9, 16.2 samudre 'ntarāyavo vicakṣaṇaṃ trir ahno nāma sūryasya manvata //
ŚāṅkhŚS, 5, 10, 35.0 sutye vāhany āgnīdhrīye pravargyaḥ stute bahiṣpavamāne mādhyandine ca //
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 5, 11, 14.0 ahar ahar vā viparyāsaḥ //
ŚāṅkhŚS, 5, 11, 14.0 ahar ahar vā viparyāsaḥ //
ŚāṅkhŚS, 15, 1, 13.0 dīkṣās tisra upasadaḥ sutyaṃ saptadaśam ahaḥ //
ŚāṅkhŚS, 15, 2, 23.0 prājāpatyaṃ vai ṣaṣṭham ahaḥ //
ŚāṅkhŚS, 15, 12, 6.0 aṣṭamyāṃ sutyam ahaḥ //
ŚāṅkhŚS, 15, 12, 14.0 sutyam ṣoḍaśam ahaḥ //
ŚāṅkhŚS, 15, 13, 9.0 dvitīyād ahnas tṛtīyasavanam //
ŚāṅkhŚS, 16, 3, 7.0 gotamasya caturuttarastomaḥ sutyānāṃ prathamam ahaḥ //
ŚāṅkhŚS, 16, 8, 21.0 sarvastomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 9, 2.1 ete eva pūrve ahanī /
ŚāṅkhŚS, 16, 14, 10.0 nārāśaṃsaṃ vai ṣaṣṭham ahaḥ //
ŚāṅkhŚS, 16, 14, 17.0 pṛṣṭhyasya pañcamaṃ caturtham ahaḥ //
ŚāṅkhŚS, 16, 15, 4.0 pauruṣamedhikaṃ pañcamam ahaḥ //
ŚāṅkhŚS, 16, 15, 12.0 triṇavatrayastriṃśe 'ṣṭamanavame 'hanī //
ŚāṅkhŚS, 16, 15, 13.0 viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 18, 13.0 saṃsthite madhyame 'hany āhavanīyam abhito dikṣu prāsādān viminvanti //
ŚāṅkhŚS, 16, 20, 2.1 dve vā ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 20, 3.0 avyakto 'haḥsaṃghāto daśarātram adhikurvīta //
ŚāṅkhŚS, 16, 21, 3.0 trivṛtprabhṛtayas trayaḥ stomāḥ prathamasyāhnaḥ //
ŚāṅkhŚS, 16, 21, 7.0 agniṣṭomaḥ prathamam ahaḥ //
ŚāṅkhŚS, 16, 21, 18.0 madhyamācchandomāt traiṣṭubhaḥ praugo dvitīyasya ahnaḥ //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 20.0 yaddvitīyasyāhno marutvatīyaṃ tat tṛtīye 'hani karoti //
ŚāṅkhŚS, 16, 21, 22.0 ahanī vā viparyasyet //
ŚāṅkhŚS, 16, 21, 26.0 dvitīyād ahnaḥ sūkte //
ŚāṅkhŚS, 16, 22, 4.0 madhyame 'hanyaśvam ālabhante //
ŚāṅkhŚS, 16, 22, 15.0 trīṇi śatāni prathame 'han dadāti //
ŚāṅkhŚS, 16, 23, 5.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyaṃ saptadaśaṃ tṛtīyam ekaviṃśaṃ caturtham //
ŚāṅkhŚS, 16, 23, 9.0 trivṛt prathamasyāhnaḥ prātaḥsavanaṃ pañcadaśo mādhyaṃdinaḥ saptadaśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 10.0 pañcadaśaṃ dvitīyasyāhnaḥ prātaḥsavanaṃ saptadaśo mādhyaṃdina ekaviṃśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 11.0 saptadaśaṃ tṛtīyasyāhnaḥ prātaḥsavanam ekaviṃśo mādhyaṃdinas triṇavaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 23, 12.0 ekaviṃśaṃ caturthasyāhnaḥ prātaḥsavanaṃ triṇavo mādhyaṃdinas trayastriṃśaṃ tṛtīyasavanam //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 24, 3.0 trivṛt prathamam ahaḥ pañcadaśaṃ dvitīyam ekaviṃśaṃ tṛtīyaṃ saptadaśaṃ caturthaṃ catuṣṭomo 'tirātra uttamam ahaḥ //
ŚāṅkhŚS, 16, 24, 11.0 atha yaccatuṣṭomo 'tirātra uttamam ahas tasmād ayam aṅguṣṭhaḥ sarvā aṅgulīḥ pratyeti //