Occurrences

Jaiminīyabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Aṣṭādhyāyī
Buddhacarita
Amarakośa
Kāvyālaṃkāra
Sūryasiddhānta
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Tantrasāra
Ānandakanda
Haribhaktivilāsa

Jaiminīyabrāhmaṇa
JB, 1, 160, 1.0 tāsu sabhaṃ yajñasyaiva sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 6.0 tat sabhasya sabhatvam //
JB, 1, 160, 15.0 tad v eva sabhasya sabhatvam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 10.1 bhāṃśāḥ syur aṣṭakāḥ kāryāḥ pakṣadvādaśakodgatāḥ /
ṚVJ, 1, 11.1 kāryā bhāṃśāṣṭakasthāne kalā ekānnaviṃśatiḥ /
ṚVJ, 1, 12.1 tryaṃśo bhaśeṣo divasāṃśabhāgaś caturdaśaś cāpy anīya bhinnam /
ṚVJ, 1, 12.2 bhārdhe 'dhike cāpi gate paro 'ṃśo dvāv uttamaikaṃ pnavakairavedyam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 22.0 asiddhavad atrā bhāt //
Aṣṭādhyāyī, 7, 1, 88.0 bhasya ṭer lopaḥ //
Aṣṭādhyāyī, 8, 2, 37.0 ekāco baśo bhaṣ jhaṣantasya sdhvoḥ //
Aṣṭādhyāyī, 8, 2, 79.0 na bhakurchurām //
Buddhacarita
BCar, 2, 36.1 bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ /
Amarakośa
AKośa, 1, 109.1 nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām /
Kāvyālaṃkāra
KāvyAl, 6, 61.2 sāvarṇyavatsayorbhasya brūyānnānyatra paddhateḥ //
Sūryasiddhānta
SūrSiddh, 1, 26.2 pariṇāhavaśād bhinnā tadvaśād bhāni bhuñjate //
SūrSiddh, 1, 34.1 bhānām aṣṭākṣivasvadritridvidvyaṣṭaśarendavaḥ /
SūrSiddh, 1, 34.2 bhodayā bhagaṇaiḥ svaiḥ svair ūnāḥ svasvodayā yuge //
SūrSiddh, 1, 39.2 bhavanti bhodayā bhānubhagaṇair ūnitāḥ kvahāḥ //
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
SūrSiddh, 2, 46.2 bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat //
SūrSiddh, 2, 63.2 vikṣepayuktonitayā krāntyā bhānām api svake //
SūrSiddh, 2, 64.1 bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ /
SūrSiddh, 2, 64.2 grahaliptābhabhogāptā bhāni bhuktyā dinādikam //
SūrSiddh, 2, 65.1 ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo vā /
Ṭikanikayātrā, 4, 1.1 upacayagṛhasaptamagaḥ śubhaḥ śaśī janmabhe 'pi yātrāyām /
Ṭikanikayātrā, 7, 3.1 rakṣanty āyurnidhane śaśivarjaṃ navamabheṣu vasusampat /
Ṭikanikayātrā, 8, 2.1 udito yato yataś ca bhramaṇe yad vārabheṣu cāragate /
Abhidhānacintāmaṇi
AbhCint, 2, 21.2 nakṣatraṃ tārakā tārājyotiṣī bhamuḍu grahaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Garuḍapurāṇa
GarPur, 1, 66, 19.1 pañcapañcānyatra bhāni caitrādya udayastathā /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
Tantrasāra
TantraS, Viṃśam āhnikam, 32.0 bhagrahayoge ca na velā pradhānam //
Ānandakanda
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 2, 8, 16.2 svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam //
Haribhaktivilāsa
HBhVil, 1, 207.1 punaḥ koṣṭhakakoṣṭheṣu savyato janmabhākṣarāt /
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 2, 24.2 aśvinīrohiṇīsvātiviśākhāhastabheṣu ca /
HBhVil, 2, 59.1 kādyaṣṭhāntair yutā bhādyair ḍāntaiś cārṇair vilomagaiḥ /
HBhVil, 2, 60.7 prayogaś ca kaṃ bhaṃ tapanyai nama ityādi //