Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Āpastambaśrautasūtra
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Gokarṇapurāṇasāraḥ
Sātvatatantra

Aitareyabrāhmaṇa
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Gopathabrāhmaṇa
GB, 1, 2, 10, 7.0 sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 1.1 rājā sārvabhaumo 'śvamedhena yajeta /
ĀpŚS, 20, 1, 1.2 apy asārvabhaumaḥ //
Mahābhārata
MBh, 1, 69, 47.1 sa rājā cakravartyāsīt sārvabhaumaḥ pratāpavān /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 90, 14.2 tasyām asya jajñe sārvabhaumaḥ //
MBh, 1, 90, 15.1 sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma /
MBh, 3, 91, 9.1 bharatasya ca vīrasya sārvabhaumasya pārthiva /
MBh, 3, 129, 4.1 sārvabhaumasya kaunteya yayāter amitaujasaḥ /
MBh, 5, 94, 5.1 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 12.2 sa rājā bhārate varṣe sārvabhaumaḥ prajāyate //
Rāmāyaṇa
Rām, Ay, 82, 16.1 sārvabhaumakule jātaḥ sarvalokasukhāvahaḥ /
Rām, Ki, 42, 34.1 aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ /
Rām, Yu, 4, 16.2 sārvabhaumeṇa bhūteśo draviṇādhipatir yathā //
Rām, Yu, 58, 46.2 airāvatamahāpadmasārvabhaumabhayāvahām //
Amarakośa
AKośa, 1, 92.1 puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ /
AKośa, 2, 468.2 cakravartī sārvabhaumo nṛpo 'nyo maṇḍaleśvaraḥ //
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
Harivaṃśa
HV, 15, 33.1 āsīt sudharmaṇaḥ putraḥ sārvabhaumaḥ prajeśvaraḥ /
HV, 15, 33.2 sārvabhauma iti khyātaḥ pṛthivyāṃ ekarāṭ tadā //
Kūrmapurāṇa
KūPur, 1, 13, 16.2 sārvabhaumo mahātejāḥ svadharmaparipālakaḥ //
KūPur, 2, 34, 24.2 sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 62, 3.2 sārvabhaumo mahātejāḥ sarvaśastrabhṛtāṃ varaḥ /
LiPur, 1, 66, 25.2 ṛtuparṇasya putro'bhūt sārvabhaumaḥ prajeśvaraḥ //
LiPur, 2, 5, 17.1 sārvabhaumo mahātejāḥ svakarmanirataḥ śuciḥ /
LiPur, 2, 33, 9.2 bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati //
LiPur, 2, 43, 11.3 lokeśānāṃ ciraṃ sthitvā sārvabhaumo bhavedbudhaḥ //
Matsyapurāṇa
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 49, 71.2 āsītsudharmatanayaḥ sārvabhaumaḥ pratāpavān //
MPur, 49, 72.1 sārvabhaumeti vikhyātaḥ pṛthivyām ekarāḍ babhau /
MPur, 50, 35.2 vidūrathasutaścāpi sārvabhauma iti smṛtaḥ //
MPur, 50, 36.1 sārvabhaumājjayatseno rucirastasya cātmajaḥ /
Viṣṇupurāṇa
ViPur, 4, 20, 4.1 tasmāt sārvabhaumaḥ sārvabhaumājjayatsenas tasmādārādhitas tataścāyutāyur ayutāyor akrodhanaḥ //
ViPur, 4, 20, 4.1 tasmāt sārvabhaumaḥ sārvabhaumājjayatsenas tasmādārādhitas tataścāyutāyur ayutāyor akrodhanaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 84.2 puṣpadantaḥ sārvabhaumaḥ supratīkaśca diggajāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
Bhāratamañjarī
BhāMañj, 1, 202.1 vasuścediṣu rājābhūtsārvabhaumaḥ sakhā hareḥ /
BhāMañj, 1, 377.2 sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ //
Garuḍapurāṇa
GarPur, 1, 140, 31.1 vidūrathastu surathātsārvabhaumo vidūrathāt /
GarPur, 1, 140, 31.2 jayasenaḥ sārvabhaumād āvadhītas tadātmajaḥ //
Kathāsaritsāgara
KSS, 1, 6, 106.2 saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 14.0 rājā tu sārvabhaumaḥ syāt pārthivaḥ kṣatriyo nṛpaḥ //
Tantrāloka
TĀ, 5, 31.1 cakraṃ sarvātmakaṃ tattatsārvabhaumamahīśavat /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 58.1 sarveṣāṃ śivaliṅgānāṃ sārvabhaumo mahābalam /
Sātvatatantra
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.1 sārasvataḥ sārvabhaumo balitrailokyasādhakaḥ /