Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 32.1 divaṃ bhūmiṃ samakarot tadaṇḍaśakaladvayam /
MPur, 7, 54.1 nidrābharasamākrāntā divāparaśirāḥ kvacit /
MPur, 7, 64.2 ditiṃ vimānamāropya sasutām anayaddivam //
MPur, 14, 11.2 divi divyaśarīreṇa yat kiṃcit kriyate budhaiḥ //
MPur, 15, 1.2 vibhrājā nāma cānye tu divi santi suvarcasaḥ /
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 15, 5.2 eteṣāṃ pīvarī kanyā mānasī divi viśrutā //
MPur, 15, 13.1 jyotirbhāsiṣu lokeṣu ye vasanti divaḥ param /
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 35, 6.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ /
MPur, 35, 9.2 śrotumicchāmi deveśa divi ceha ca sarvaśaḥ //
MPur, 35, 10.3 divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm //
MPur, 42, 1.2 pṛcchāmyahaṃ vasumānauṣadaśviryadyasti loko divi mahyaṃ narendra /
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 42, 6.3 yadyantarikṣe yadi vā divi śritāḥ kṣetrajñaṃ tvāṃ tasya dharmasya manye //
MPur, 42, 7.3 tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ //
MPur, 42, 17.3 ākrāmanto divaṃ bhānti dharmeṇāvṛtya rodasī //
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 49, 34.2 bharadvājo divaṃ yāto hy abhiṣicya sutamṛṣiḥ //
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 58, 55.2 sa yāti rudrālayamāśu pūtaḥ kalpānanekāndivi modate ca //
MPur, 70, 11.2 nivṛtte mausale tadvatkeśave divamāgate //
MPur, 72, 28.1 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ /
MPur, 79, 13.2 vipāpmā sa sukhī martyaḥ kalpaṃ ca divi modate //
MPur, 83, 45.2 vimānena divaḥ pṛṣṭhamāyāti sma niṣevita /
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 92, 34.2 śṛṇoti bhaktyātha matiṃ dadāti vikalmaṣaḥ so'pi divaṃ prayāti //
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 48.2 pūrṇāhutistu mūrdhānaṃ diva ityabhipātayet //
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 76.1 jyeṣṭhe pañcatapāḥ sāyaṃ hemadhenuprado divam /
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
MPur, 102, 5.2 divi bhuvyantarikṣe ca tāni te santi jāhnavi //
MPur, 104, 6.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 105, 7.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 106, 37.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 45.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 106, 51.2 divi tārayate devāṃstena tripathagā smṛtā //
MPur, 106, 54.3 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 107, 6.1 tataḥ svargātparibhraṣṭaḥ kṣīṇakarmā divaścyutaḥ /
MPur, 108, 28.1 tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ /
MPur, 108, 31.3 teṣu snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ //
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 114, 76.1 utsedho vṛkṣarājasya divam āvṛtya tiṣṭhati /
MPur, 121, 21.1 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan /
MPur, 121, 27.1 divaṃ yāsyantu me pūrve gaṅgātoyāplutāsthikāḥ /
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 121, 76.2 cakramainākayormadhye divi san dakṣiṇāpathe //
MPur, 124, 3.2 paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam //
MPur, 124, 19.1 tārakāsaṃniveśasya divi yāvattu maṇḍalam /
MPur, 124, 20.1 paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam /
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
MPur, 124, 78.1 dakṣiṇaprakrame vāpi divā śīghraṃ vidhīyate /
MPur, 125, 5.2 uttānapādaputro'sau meḍhībhūto dhruvo divi //
MPur, 125, 42.1 tenāsau carati vyomni bhāsvānanudinaṃ divi /
MPur, 125, 50.2 tenāsau taraṇirdevo nabhasaḥ sarpate divam //
MPur, 126, 31.2 ete sahaiva sūryeṇa bhramanti sānugā divi //
MPur, 127, 14.1 paribhramanti tadbaddhāścandrasūryagrahā divi /
MPur, 127, 19.2 eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi //
MPur, 127, 26.1 tanmukhābhimukhāḥ sarve cakrabhūtā divi sthitāḥ /
MPur, 127, 27.1 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi /
MPur, 128, 11.2 pādena tejasaścāgnestasmāt saṃtapate divā //
MPur, 128, 76.2 grahāśca candrasūryau ca divi divyena tejasā //
MPur, 129, 32.1 puṣyayogeṇa ca divi sameṣyanti parasparam /
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 141, 1.2 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ /
MPur, 141, 3.3 ailasya divi saṃyogaṃ somena saha dhīmatā //
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 39.1 yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā /
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
MPur, 141, 63.3 svargatā divi modante pitṛmanta upāsate //
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 143, 29.2 ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ //
MPur, 143, 39.2 ete cānye ca bahavaste tapobhirdivaṃ gatāḥ //
MPur, 146, 37.2 dāsyāmi teṣāṃ sthānāni divi daivatapūjite //
MPur, 148, 25.2 parivavruḥ sahasrākṣaṃ divi devagaṇā yathā //
MPur, 148, 34.2 sotpalā madirāmodā divi krīḍāyaneṣu ca //
MPur, 154, 9.2 vyaktaṃ devā janmanaḥ śāśvatasya dyauste mūrdhā locane candrasūryau //
MPur, 154, 367.2 tasmāddivaścarānsarvānmalinānsvalpabhūtikān //
MPur, 154, 511.2 bindau bindau ca toyasya vasetsaṃvatsaraṃ divi //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 23.1 dhārā divi ca sarvatra vasudhāyāṃ ca sarvaśaḥ /
MPur, 163, 36.1 vivarṇatāṃ ca bhagavāngato divi divākaraḥ /
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
MPur, 163, 38.1 sapta dhūmranibhā ghorāḥ sūryā divi samutthitāḥ /
MPur, 172, 19.2 dyaurna bhātyabhibhūtārkā ghoreṇa tamasāvṛtā //
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 174, 33.2 śarabhūtā divīndrāṇāṃ cerurvyāttānanā divi //
MPur, 174, 45.1 pakṣābhyāṃ cārupatrābhyāmāvṛtya divi līlayā /