Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 10, 1.0 somāya kāṇḍarṣaye sadasaspatiṃ somo dhenum aṣāḍhaṃ tvaṃ soma kratubhir yā te dhāmāni haviṣā tvamimā oṣadhīr yā te dhāmāni divīti sūktaṃ saumyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 14, 1.0 divi śrayasvetyahate vāsasī gandhābharaṇādīni ca prokṣya namo grahāyeti gandhaṃ gṛhītvā prācīnamañjaliṃ kṛtvāpsarassviti gātrāṇyanulepayet tejovat sava iti vastraṃ paridhāya somasya tanūr asīty uttarīyaṃ gṛhṇāti //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 17, 7.0 yuvam etāny agnīṣomāv ānyaṃ diva iti trayo 'gnīṣomīyāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //