Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 5, 7.2 ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti //
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā vā kṣemācāre //
ĀśvŚS, 4, 12, 2.27 viṣṭambho divo dharuṇaḥ pṛthivyā asyeśānā jagato viṣṇupatnī /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //