Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 3, 3.0 dyaur asi pṛthivy asi //
TS, 1, 1, 6, 1.3 diva skambhanir asi prati tvādityās tvag vettu /
TS, 1, 1, 6, 1.4 dhiṣaṇāsi parvatyā prati tvā diva skambhanir vettu /
TS, 1, 1, 7, 1.6 dharuṇam asi divaṃ dṛṃha cakṣuḥ //
TS, 1, 1, 9, 1.7 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.2 varṣatu te dyauḥ /
TS, 1, 1, 9, 2.6 varṣatu te dyauḥ /
TS, 1, 1, 9, 3.2 ararus te divaṃ mā skān /
TS, 1, 1, 11, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 1.4 dive tvāntarikṣāya tvā pṛthivyai tvā /
TS, 1, 3, 1, 2.3 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīṃ dṛṃha /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 3, 6, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvā /
TS, 1, 3, 6, 1.8 ud divaṃ stabhānāntarikṣam pṛṇa pṛthivīm upareṇa dṛṃha /
TS, 1, 3, 6, 4.2 divīva cakṣur ātatam //
TS, 1, 3, 13, 1.1 hṛde tvā manase tvā dive tvā sūryāya tvā /
TS, 1, 3, 13, 1.2 ūrdhvam imam adhvaraṃ kṛdhi divi deveṣu hotrā yaccha /
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
TS, 1, 5, 3, 1.1 bhūmir bhūmnā dyaur variṇāntarikṣam mahitvā /
TS, 1, 5, 3, 3.2 praty asya vaha dyubhiḥ //
TS, 1, 5, 4, 1.1 bhūmir bhūmnā dyaur variṇeti āha //
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 5, 7, 10.1 agnir mūrdhā divaḥ kakud iti āha //
TS, 1, 6, 5, 2.4 viṣṇoḥ kramo 'sy arātīyato hantā jāgatena chandasā divam anuvikrame nirbhaktaḥ sa yaṃ dviṣmaḥ /
TS, 1, 7, 5, 47.1 jāgatī dyauḥ //
TS, 1, 7, 6, 20.1 idam aham amum bhrātṛvyam ābhyo digbhyo 'syai diva iti //
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 2, 1, 11, 1.3 maruto yaddha vo divaḥ /
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
TS, 2, 2, 12, 1.5 sa dyām aurṇod antarikṣaṃ sa suvaḥ sa viśvā bhuvo abhavat sa ābhavat //
TS, 2, 2, 12, 21.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
TS, 2, 4, 5, 2.1 dīrghaṃ śravo divy airayanta /
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 3, 4, 3, 6.5 divi te bṛhad bhā ity āha /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 2, 61.1 dyaus te pṛṣṭham pṛthivī sadhastham iti āha //
TS, 5, 1, 5, 9.1 tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 1, 5, 59.1 mā dyāvāpṛthivī abhi śūśuco māntarikṣam mā vanaspatīn iti āha //
TS, 5, 1, 10, 60.1 divaṃ gaccha suvaḥ pateti āha //
TS, 5, 2, 1, 1.6 jāgatī dyauḥ /
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 2, 7, 10.1 yad divi cinvīta divaṃ śucārpayen na parjanyo varṣet //
TS, 5, 2, 8, 59.1 mahī dyauḥ pṛthivī ca na ity āha //
TS, 5, 2, 12, 5.2 dyaus te nakṣatraiḥ saha rūpaṃ kṛṇotu sādhuyā //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 3, 4, 21.1 divo vṛṣṭir vātā spṛtā ekaviṃśa stoma ity āha //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 1, 28.0 etāni vai divo jyotīṃṣi //
TS, 5, 4, 6, 48.0 vimāna eṣa divo madhya āsta ity āha //
TS, 5, 4, 6, 50.0 madhye divo nihitaḥ pṛśnir aśmety āha //
TS, 5, 5, 6, 31.0 janman devānāṃ viśas triṣv ā rocane diva ity āha //
TS, 6, 1, 6, 4.0 tṛtīyasyām ito divi somas tam āhara //
TS, 6, 1, 6, 11.0 tṛtīyasyām ito divi somas tam āhara //
TS, 6, 1, 11, 31.0 divi sūryam ity āha //
TS, 6, 1, 11, 32.0 divi hi sūryam //
TS, 6, 2, 9, 28.0 divo vā viṣṇav uta vā pṛthivyā iti //
TS, 6, 2, 10, 12.0 dive tvāntarikṣāya tvā pṛthivyai tvety āha //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 4, 1.1 pṛthivyai tvāntarikṣāya tvā dive tvety āhaibhya evainaṃ lokebhyaḥ prokṣati /
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 4, 3, 6.0 dive tvā sūryāya tvety āha //
TS, 6, 4, 4, 22.0 yat te soma divi jyotir ity āha //
TS, 6, 4, 11, 8.0 ye devā divy ekādaśa sthety āha //
TS, 6, 5, 2, 4.0 mūrdhānaṃ divo aratim pṛthivyā ity āha //
TS, 6, 6, 1, 11.0 divaṃ gaccha //