Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 7, 14.0 divaṃ sūryaṃ bṛhad ekaviṃśaṃ jagatīm //
KS, 6, 7, 52.0 yarhy ayaṃ devaḥ prajā abhimanyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti //
KS, 6, 8, 20.0 sajūr agnir divā pṛthivyeti //
KS, 7, 4, 20.0 agnir mūrdhā divaḥ kakud iti //
KS, 7, 9, 54.0 dyaur adhipatiḥ //
KS, 8, 1, 30.0 teṣāṃ mithunau divam ākrametām //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 6, 5.0 dyaur mahnāsīti //
KS, 8, 11, 15.0 agnes sūryasya divas teṣām anānītās smas teṣāṃ sakāśena jīvāmaḥ //
KS, 8, 11, 28.0 oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ //
KS, 9, 2, 14.0 agnir mūrdhā divaḥ kakud iti //
KS, 9, 3, 39.0 divo jyotir vivasva āditya te no devā deveṣu satyāṃ devahūtim āsuvadhvam //
KS, 9, 11, 35.0 teṣāṃ pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnin mitra upavaktā //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 11, 10, 24.0 saumyā āhutyā divo vṛṣṭiṃ cyāvayitum arhatīti //
KS, 11, 10, 31.0 saumyaivāhutyā divo vṛṣṭiṃ ninayati //
KS, 11, 10, 75.0 sṛjā vṛṣṭiṃ divaḥ //
KS, 13, 10, 51.0 mahī dyauḥ pṛthivī ca na iti //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 13, 12, 103.0 sūryo divo diviṣadbhyo dhātā kṣatrasya vāyuḥ prajānāṃ bṛhaspatis tvā prajāpataye jyotiṣmate jyotiṣmatīṃ juhotu svāheti //
KS, 14, 5, 36.0 yā divi sā bṛhati sā stanayitnau //
KS, 15, 3, 9.0 dive svāhā //
KS, 15, 7, 75.0 ati divas pāhi //
KS, 19, 1, 5.0 dyaur jagatī //
KS, 19, 3, 8.0 dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti //
KS, 19, 3, 47.0 tvam agne dyubhir iti triṣṭubhā //
KS, 19, 11, 38.0 divaṃ gaccha svaḥ pateti svargasya lokasya samaṣṭyai //
KS, 19, 11, 44.0 sakṛd divaṃ jagatīṃ chandaḥ //
KS, 20, 1, 8.0 divaḥ priye dhāmann agniś cetavyaḥ //
KS, 20, 1, 9.0 ūṣā vai divaḥ priyaṃ dhāma //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
KS, 20, 5, 15.0 divo mātrayā variṇā prathasveti prathayaty eva //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 5, 23.0 yat pṛthivyāṃ cinvītauṣadhīś śucā nirdahed yad antarikṣe vayāṃsi yad divi divam //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 58.0 triṣv ā rocane diva iti trīṇi savanāni //
KS, 21, 5, 40.0 te divam ājayañ jagatīṃ chandaḥ //