Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Tantrāloka
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 8, 12.0 prāṇāpānāv agnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 1, 8, 14.0 cakṣuṣī evāgnīṣomau prasavāya savitā pratiṣṭhityā aditiḥ //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
Atharvaveda (Śaunaka)
AVŚ, 6, 93, 3.2 agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma //
Gopathabrāhmaṇa
GB, 1, 4, 8, 20.0 agnīṣomau devau devate bhavanti //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
Jaiminīyabrāhmaṇa
JB, 2, 155, 15.0 tasmād āhur agnīṣomāv asuryāv iti //
Kauśikasūtra
KauśS, 1, 4, 19.0 evam asmai kṣatram agnīṣomau ityagniṣomīyasya //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 18.0 agnīṣomau vā antar vṛtra āstām //
KauṣB, 10, 5, 10.0 ahorātre vā agnīṣomau //
Kāṭhakasaṃhitā
KS, 10, 2, 9.0 tā agnīṣomau samabhavatām //
KS, 10, 2, 26.0 agnīṣomau vai brāhmaṇasya svā devatā //
KS, 10, 2, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 17.0 tau girā agnīṣomau samabhavatām //
MS, 2, 1, 4, 23.0 taṃ vā etayāgnīṣomā ayājayatām //
MS, 2, 1, 4, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
Taittirīyasaṃhitā
TS, 1, 6, 9, 16.0 tenāgnīṣomau paramāṃ kāṣṭhām agacchatām //
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 4.3 tasmāj jañjabhyamānād agnīṣomau nirakrāmatām /
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 15.2 agnīṣomau tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 5.1 agnīṣomau vṛtrahaṇā agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam /
VārŚS, 1, 4, 4, 41.5 agnīṣomau prathamau vīryeṇa vasūn rudrān ādityān iha jinvatām /
Mahābhārata
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 8, 24, 84.2 agnīṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat //
MBh, 12, 175, 18.2 agnīṣomau tu candrārkau nayane tasya viśrute //
MBh, 12, 277, 33.1 agnīṣomāvidaṃ sarvam iti yaścānupaśyati /
MBh, 12, 328, 53.2 ekayonyātmakāvagnīṣomau /
MBh, 12, 329, 1.2 agnīṣomau kathaṃ pūrvam ekayonī pravartitau /
MBh, 13, 62, 40.2 agnīṣomau hi tacchukraṃ prajanaḥ puṣyataśca ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 17.2 nānātmakam api dravyam agnīṣomau mahābalau //
Tantrāloka
TĀ, 4, 140.2 agnīṣomau samau tatra sṛjyete cātmanātmani //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 6.2 nānātmakamapi dravyamagnīṣomau mahābalau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 7.0 juṣāṇāv agnīṣomāv ājyasya haviṣo vītām iti yājyā //
ŚāṅkhŚS, 1, 14, 9.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 11.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //