Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Āryāsaptaśatī
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 6, 15.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhyoccyāvayatād gātraṃ gātram asyānūnaṃ kṛṇutād ity aṅgāny evāsya tad gātrāṇi prīṇāti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaveda (Paippalāda)
AVP, 4, 7, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi //
Atharvaveda (Śaunaka)
AVŚ, 2, 33, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te //
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
AVŚ, 9, 4, 8.1 indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut /
AVŚ, 9, 7, 7.0 mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū //
AVŚ, 10, 2, 5.2 aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau //
AVŚ, 10, 9, 19.1 yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut /
AVŚ, 11, 3, 9.1 khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 13.0 prāṅmukhaś ced dakṣiṇam aṃsam abhiparyāvarteta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 11.0 athaitāni barhiḥsaṃnahanāny āyātayati dakṣiṇāyai śroṇer ottarād aṃsāt //
BaudhŚS, 4, 3, 8.0 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse //
BaudhŚS, 4, 3, 11.0 siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 4, 9.2 siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse /
BhārŚS, 7, 4, 9.4 siṃhīr asi rāyaspoṣavaniḥ svāhety uttare 'ṃse /
BhārŚS, 7, 11, 3.3 saṃ yajatrair aṅgānīty aṃsayoḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 6, 3.0 paścāt patir avasthāya dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsau mitrāvaruṇāvityetayarcā //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 2, 10, 31.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvālabhya prajāpataye tvā paridadāmy asāv iti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 5.0 dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ //
GB, 1, 3, 18, 7.0 savyo 'ṃsaḥ pratiprasthātuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 11.0 athāsya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamṛśya hṛdayadeśamabhimṛśati mama hṛdaye hṛdayaṃ te astu mama cittaṃ cittenānvehi mama vācamekamanā juṣasva bṛhaspatis tvā niyunaktu mahyaṃ mām evānusaṃrabhasva mayi cittāni santu te mayi sāmīcyam astu te mahyaṃ vācaṃ niyacchatād iti //
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 27.1 dakṣiṇam aṃsam anvavamṛśya mayi vrata iti hṛdayadeśam ārabhya japati mayi vrate hṛdayaṃ te astu mama cittam anu cittaṃ te astu /
Jaiminīyaśrautasūtra
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
Khādiragṛhyasūtra
KhādGS, 2, 2, 19.0 dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsāviti //
KhādGS, 2, 4, 15.0 dakṣiṇamaṃsamanvavamṛśyānantarhitāṃ nābhimālabhet prāṇānāmiti //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 12.0 dakṣiṇāṃsasahitaṃ bahirvedi śeṣaṃ niṣiñcatīdam ahaṃ taptaṃ vār iti //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 5, 4, 14.0 nābhyāḥ śroṇyaṃseṣu pañcagṛhītaṃ juhoty akṣṇayā dakṣiṇe 'ṃse śroṇyāṃ śroṇyām aṃse madhye ca hiraṇyaṃ paśyant siṃhy asīti pratimantram //
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
Kāṭhakasaṃhitā
KS, 20, 10, 51.0 aṃsā evāsyopadadhāti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 33.0 tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnam //
MS, 3, 11, 8, 5.1 pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 8.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti //
PārGS, 1, 11, 9.1 athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate /
PārGS, 2, 2, 16.1 athāsya dakṣiṇāṃsam adhi hṛdayam ālabhate /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
Taittirīyasaṃhitā
TS, 5, 3, 1, 46.1 basto vaya iti dakṣiṇe 'ṃsa upadadhāti //
TS, 5, 3, 1, 48.1 aṃsāv eva pratidadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 19, 5.0 śīrṣāṃsāṇūkāparasakthīny anavadānīyāni śṛtaiḥ saṃnidhāyaindraḥ prāṇa iti saṃmṛśati //
Vārāhagṛhyasūtra
VārGS, 5, 37.0 iha dhṛtiriti paryāyair aṃsaṃ grīvāścārcirālabhya rucaṃ no dhehīti lalāṭam abhimṛśet //
VārGS, 10, 17.0 kṛtenāṃsena visaṃkaseyuḥ //
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 3, 2, 1.3 iti saṃmṛṣṭām āhavanīyalakṣmyai prāñcāv aṃsāv unnayati pratīcī śroṇī prāgudakpravaṇāṃ saṃnatamadhyām antikajaghanām //
VārŚS, 1, 3, 3, 9.1 darbhān antardhāya dakṣiṇataḥ śulbaṃ stṛṇāty uttaram aṃsam abhistṛṇan barhiḥstaraṇamantreṇa //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
VārŚS, 2, 1, 5, 5.1 etena dharmeṇa dakṣiṇāvarto dakṣiṇasmāt pakṣād uttaram uttarasyāḥ śroṇyā dakṣiṇam aṃsaṃ dakṣiṇasyā uttaram //
VārŚS, 2, 1, 7, 14.1 uttaram aṃsaṃ svayamātṛṇṇāyāntareṇa saṃcared aṃsaśirāṃsi tvaṃ yaviṣṭheti saṃvatsarīṃ japati //
VārŚS, 2, 1, 7, 14.1 uttaram aṃsaṃ svayamātṛṇṇāyāntareṇa saṃcared aṃsaśirāṃsi tvaṃ yaviṣṭheti saṃvatsarīṃ japati //
VārŚS, 2, 1, 7, 15.1 sarpaśira uttarasminn aṃsa upadhāya namo 'stu sarpebhya iti tisṛbhir anudiśati //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
Āpastambaśrautasūtra
ĀpŚS, 7, 4, 1.0 uttarasmād vedyaṃsād udakprakrame cātvālaḥ //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 5, 5.0 dakṣiṇam aṃsam uttarāṃ śroṇiṃ dakṣiṇām uttaram aṃsaṃ madhyam iti siṃhīr asīty etaiḥ pratimantram //
ĀpŚS, 7, 14, 2.2 saṃ yajatrair aṅgānīty aṃsoccalayoḥ /
ĀpŚS, 7, 25, 6.0 atha yan na śīrṣṇo 'vadyati nāṃsayor nāṇūkasya nāparasakthyor anavadānīyāni //
ĀpŚS, 16, 19, 7.3 dakṣiṇāyai śroṇer uttaram aṃsam /
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 3.1 aṃsāv abhimṛśaty aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 15.1 abhito 'gnimaṃsā unnayati /
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 3, 3.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvavahṛtyāriṣyataḥ te hṛdayasya priyo bhūyāsam iti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 2, 4, 4.0 dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati //
ŚāṅkhGS, 6, 6, 6.0 evaṃ mayi śāmyatv iti dakṣiṇe 'ṃse nilimpati //
Ṛgveda
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 158, 5.2 śiro yad asya traitano vitakṣat svayaṃ dāsa uro aṃsāv api gdha //
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
ṚV, 5, 54, 11.1 aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ /
ṚV, 5, 57, 6.1 ṛṣṭayo vo maruto aṃsayor adhi saha ojo bāhvor vo balaṃ hitam /
ṚV, 7, 56, 13.1 aṃseṣv ā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ /
ṚV, 10, 163, 2.2 yakṣmaṃ doṣaṇyam aṃsābhyām bāhubhyāṃ vi vṛhāmi te //
Arthaśāstra
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
Avadānaśataka
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 11, 1.6 atha te nāvikā utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam ūcuḥ adhivāsayatu bhagavān asmākaṃ nadyā ajiravatyās tīre śvo bhaktena sārdhaṃ bhikṣusaṃghena /
AvŚat, 12, 5.7 atha sa labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya /
AvŚat, 13, 7.6 atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti /
AvŚat, 14, 5.7 atha rājā kṣatriyo mūrdhābhiṣikto labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candraḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candraṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān iha vāsaṃ traimāsyaṃ sārdhaṃ bhikṣusaṃghena /
AvŚat, 15, 5.8 atha sa rājā labdhaprasāda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenendradamanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya indradamanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavāṃstraimāsyavāsāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 98.0 vatsāṃsābhyāṃ kāmabale //
Buddhacarita
BCar, 1, 10.2 kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma //
BCar, 3, 41.1 sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ /
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
BCar, 4, 30.1 srastāṃsakomalā lambamṛdubāhulatābalā /
BCar, 5, 56.1 paṇavaṃ yuvatirbhujāṃsadeśād avavisraṃsitacārupāśam anyā /
BCar, 8, 25.1 hatatviṣo 'nyāḥ śithilāṃsabāhavaḥ striyo viṣādena vicetanā iva /
BCar, 9, 19.1 maulīdharair aṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ /
Carakasaṃhitā
Ca, Sū., 17, 107.1 marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 10.2 tatra vātaḥ śūlamaṅgamardaṃ kaṇṭhoddhvaṃsanaṃ pārśvasaṃrujanamaṃsāvamardaṃ svarabhedaṃ pratiśyāyaṃ copajanayati pittaṃ jvaramatīsāramantardāhaṃ ca śleṣmā tu pratiśyāyaṃ śiraso gurutvamarocakaṃ kāsaṃ ca sa kāsaprasaṅgādurasi kṣate śoṇitaṃ niṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate /
Ca, Nid., 6, 14.1 ata ūrdhvamekādaśarūpāṇi tasya bhavanti tadyathāśirasaḥ paripūrṇatvaṃ kāsaḥ śvāsaḥ svarabhedaḥ śleṣmaṇaśchardanaṃ śoṇitaṣṭhīvanaṃ pārśvasaṃrojanam aṃsāvamardaḥ jvaraḥ atīsāraḥ arocakaśceti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 9, 7.1 aṃsābhitāpo hikkā ca chardanaṃ śoṇitasya ca /
Ca, Indr., 12, 4.1 nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati /
Ca, Cik., 3, 221.2 aṃsābhitāpamagniṃ ca viṣamaṃ saṃniyacchati //
Ca, Cik., 3, 226.2 kṣayakāsaśiraḥśūlapārśvaśūlāṃsatāpanut //
Ca, Cik., 5, 10.2 śyāvāruṇatvaṃ śiśirajvaraṃ ca hṛtkukṣipārśvāṃsaśirorujaṃ ca //
Lalitavistara
LalVis, 3, 4.5 atha rājā kṣatriyo mūrdhābhiṣikta ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya dakṣiṇena pāṇinā taddivyaṃ cakraratnaṃ prārthayedevaṃ cāvedayet pravartayasva bhaṭṭa divyaṃ cakraratnaṃ dharmeṇa mādharmeṇa /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 5, 77.21 devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma /
LalVis, 7, 35.1 atha khalvāyuṣmānānandaḥ utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat sarvasattvānāṃ bhagavaṃstathāgata āścaryabhūto 'bhūd bodhisattvabhūta evādbhutadharmasamanvāgataśca /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 176, 29.42 prālambam akarod aṃse sācīkṛtamukhāmbujam /
MBh, 3, 13, 83.2 aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca //
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 5, 50, 19.1 bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ /
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 55, 4.2 suśirogrīvabāhvaṃsaṃ vyūḍhoraskaṃ nirūdaram //
MBh, 7, 67, 51.2 pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān //
MBh, 7, 170, 50.1 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi /
MBh, 8, 14, 25.2 haṃsāṃsagaurās te senāṃ haṃsāḥ sara ivāviśan //
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 9, 28, 47.2 aṃse māṃ pāṇinā spṛṣṭvā putraste paryabhāṣata //
MBh, 10, 8, 111.2 aṃsadeśe nihatyānyān kāye prāveśayacchiraḥ //
MBh, 12, 102, 16.2 unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ //
MBh, 13, 86, 18.2 pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam //
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
Rāmāyaṇa
Rām, Bā, 1, 9.2 vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ //
Rām, Ār, 44, 3.2 vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū /
Rām, Ār, 66, 5.2 achindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ //
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 8, 15.1 pīnau samasujātāṃsau saṃgatau balasaṃyutau /
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Saundarānanda
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
SaundĀ, 5, 7.1 śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ /
SaundĀ, 10, 9.1 manaḥśilādhātuśilāśrayeṇa pītākṛtāṃso virarāja siṃhaḥ /
Agnipurāṇa
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
AgniPur, 248, 30.2 tṛtīye 'ṅgulam uddiṣṭam āyataṃ cibukāṃsayoḥ //
Amarakośa
AKośa, 2, 343.2 skandho bhujaśiro'ṃso 'strī sandhī tasyaiva jatruṇī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 13.2 tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake //
AHS, Śār., 2, 33.2 bāhuṃ chittvāṃsasaktasya vātādhmātodarasya tu //
AHS, Śār., 4, 25.1 aṃsayoḥ phalake bāhusvāpaśoṣau tayor vyadhāt /
AHS, Śār., 4, 26.1 skandhāṃsapīṭhasaṃbandhāvaṃsau bāhukriyāharau /
AHS, Śār., 4, 40.2 śaṅkhau kaṭīkataruṇe nitambāvaṃsayoḥ phale //
AHS, Śār., 4, 41.2 kūrcakūrcaśiro'pāṅgakṣiprotkṣepāṃsavastayaḥ //
AHS, Śār., 4, 57.2 aṃsāṃsaphalakāvartaviṭaporvīkukundarāḥ //
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Śār., 5, 77.1 yakṣmā pārśvarujānāharaktacchardyaṃsatāpinam /
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Nidānasthāna, 2, 14.1 skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ /
AHS, Nidānasthāna, 5, 13.2 pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ //
AHS, Nidānasthāna, 5, 16.2 tatra vātācchiraḥpārśvaśūlam aṃsāṅgamardanam //
AHS, Nidānasthāna, 5, 17.1 kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu /
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Nidānasthāna, 15, 43.1 aṃsamūlasthito vāyuḥ sirāḥ saṃkocya tatragāḥ /
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Cikitsitasthāna, 1, 91.2 aruciṃ bhṛśatāpam aṃsayor vamathuṃ pārśvaśirorujaṃ kṣayam //
AHS, Cikitsitasthāna, 5, 20.1 śiraḥpārśvāṃsaśūlaghnaṃ kāsaśvāsajvarāpaham /
AHS, Cikitsitasthāna, 5, 66.1 śiro'ṃsapārśvaśūleṣu yathādoṣavidhiṃ caret /
AHS, Cikitsitasthāna, 14, 51.1 pītaṃ niṣkvāthya toyena koṣṭhapṛṣṭhāṃsaśūlajit /
AHS, Utt., 40, 52.2 guḍamañjaryāḥ khapuro nasyāt skandhāṃsabāhurujam //
Bhallaṭaśataka
BhallŚ, 1, 20.2 āstāṃ tāvad baka yadi tathā vetthi kiṃcicchlathāṃsas tūṣṇīm evāsitum api sakhe tvaṃ kathaṃ me na haṃsaḥ //
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Bodhicaryāvatāra
BoCA, 9, 80.1 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 87.1 athāṃsayoḥ samāsajya natayor asicarmaṇī /
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
Daśakumāracarita
DKCar, 1, 2, 5.2 bhavadaṃsopanītaṃ yajñopavītaṃ bhūsurabhāvaṃ dyotayati /
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 6, 99.1 snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 6, 28.0 abhiprasanno 'thendro brāhmaṇa utthāyāsanāt ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat yadi bhagavānanujānīyāt ahaṃ gośīrṣacandanamayyā yaṣṭyā mahaṃ prajñapayeyamiti //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 7, 90.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti //
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 504.0 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bālāho 'śvarājastenāñjaliṃ praṇamya bālāhamaśvarājamidamavocat ahaṃ pāragāmī ahaṃ pāragāmī naya mām //
Divyāv, 12, 291.1 atha lūhasudatto gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 303.1 athāyuṣmān mahāmaudgalyāyana utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat alpotsuko bhagavān bhavatu //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 417.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 16, 21.1 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ /
Kir, 16, 30.1 aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām /
Kumārasaṃbhava
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 3, 70.1 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
Kāmasūtra
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 8, 5.6 tathā stanayoḥ saṃhatayor hastayoḥ kakṣayor aṃsayor grīvāyām iti ca /
Laṅkāvatārasūtra
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
Matsyapurāṇa
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 172, 23.1 caturdviguṇapīnāṃsaṃ kirīṭacchannamūrdhajam /
Meghadūta
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Nāradasmṛti
NāSmṛ, 2, 12, 9.1 subaddhajatrujānvasthiḥ subaddhāṃsaśirodharaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 35.2 tathā sarāṃsyamburuhair bhānti haṃsāṃsaghaṭṭitaiḥ //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Nid., 1, 82.1 aṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam /
Su, Nid., 1, 82.1 aṃsadeśasthito vāyuḥ śoṣayitvāṃsabandhanam /
Su, Nid., 6, 20.1 gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ /
Su, Nid., 13, 17.1 bāhupārśvāṃsakakṣāsu kṛṣṇasphoṭāṃ savedanām /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 6.3 pṛṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibṛhatyaṃsaphalakānyaṃsau ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 13.1 aṃsāṃsaphalakāpāṅgā nīle manye phaṇau tathā /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 31.1 musalenotkṣipet kakṣāmaṃsasandhau visaṃhate /
Su, Cik., 15, 4.1 tatra samāsenāṣṭavidhā mūḍhagarbhagatir uddiṣṭā svabhāvagatā api trayaḥ saṅgā bhavanti śiraso vaiguṇyādaṃsayor jaghanasya vā //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 15, 18.1 dhunuyācca muhurnārīṃ pīḍayedvāṃsapiṇḍikām /
Su, Cik., 37, 22.1 jaṅghorutrikapārśvāṃsabāhumanyāśiraḥsthitān /
Su, Utt., 41, 12.1 svarabhedo 'nilāñchūlaṃ saṃlocaścāṃsapārśvayoḥ /
Viṣṇupurāṇa
ViPur, 5, 17, 24.1 prāṃśumuttuṅgabāhvaṃsaṃ vikāsimukhapaṅkajam /
Viṣṇusmṛti
ViSmṛ, 5, 70.1 netrakandharābāhusakthyaṃsabhaṅge cottamam //
ViSmṛ, 96, 66.1 ūrvaṃsayoḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 87.1 dve dve jānukapoloruphalakāṃsasamudbhave /
YāSmṛ, 3, 93.2 mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 15.2 srastāṃsadeśalalitākulakeśapāśā nidrāṃ prayāti mṛdusūryakarābhitaptā //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
BhāgPur, 1, 18, 39.2 unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam //
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 3, 2, 24.2 ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam //
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 17, 21.2 vaijayantyā srajā juṣṭam aṃsanyastamahāgadam //
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 21, 15.2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ //
BhāgPur, 8, 8, 25.1 tasyāṃsadeśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām /
Bhāratamañjarī
BhāMañj, 5, 51.2 śayyopadhānalagnāṃsamapaśyacca suyodhanam //
Garuḍapurāṇa
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 156, 31.2 śiraḥpārśvāṃsajaṅghoruvaṅkṣaṇādyadhikavyathāḥ //
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
Kathāsaritsāgara
KSS, 3, 4, 381.1 sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam /
KSS, 3, 4, 394.2 aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ //
Narmamālā
KṣNarm, 3, 106.2 bhasmapraliptaśīrṣāṃsavakṣaḥpārśvo gatatrapaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 31.0 aṅgamaṃsaḥ pratīkaś cāpaghano 'vayavo 'pi ca //
RājNigh, Manuṣyādivargaḥ, 49.0 dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā //
RājNigh, Manuṣyādivargaḥ, 55.0 tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt //
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
Smaradīpikā
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Tantrāloka
TĀ, 16, 72.1 hṛdantramuṇḍāṃsayakṛtpradhānaṃ vinivedayet /
Āryāsaptaśatī
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 386.2 aṃsaniṣaṇṇamukhī sā snapayati bāṣpeṇa mama pṛṣṭham //
Dhanurveda
DhanV, 1, 126.2 pūrvāparau samau kāryau samāṃsau niścalau karau //
Haribhaktivilāsa
HBhVil, 5, 134.2 nyaset pradakṣiṇatvena dharmajñāne tato 'ṃsayoḥ //
HBhVil, 5, 179.1 mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam /
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.1 natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate /
Janmamaraṇavicāra
JanMVic, 1, 76.1 dve dve jānukapoloruphalakāṃsasamudbhave /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 33.0 aṃsā eva tat karoti //
Kokilasaṃdeśa
KokSam, 2, 54.1 aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.1 upasaṃkramya ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānuṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamabhimukham ullokayamānā avanatakāyā abhinatakāyāḥ praṇatakāyāstasyāṃ velāyāṃ bhagavantametadavocan /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.1 upotthāyādhvaryor dakṣiṇena prādeśena dakṣiṇam aṃsam anvārabhya japati savyena agnīdho dakṣiṇam /
ŚāṅkhŚS, 4, 15, 13.0 aṃsānvaṃsayor bāhvoḥ śatam //
ŚāṅkhŚS, 5, 17, 5.0 śyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapā ivāṃsāchidre śroṇī kavaṣā ūrū srekaparṇāṣṭhīvantā //