Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 9, 33.2 cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān //
MPur, 12, 17.1 utkalo vai gahas tadvaddharitāśvaś ca vīryavān /
MPur, 12, 21.1 dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān /
MPur, 25, 13.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
MPur, 34, 9.1 paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān /
MPur, 35, 5.2 rājñā vasumatā sārdhamaṣṭakena ca vīryavān /
MPur, 43, 12.1 durdamasya suto dhīmānkanako nāma vīryavān /
MPur, 43, 49.2 vītihotrasutaścāpi ānarto nāma vīryavān /
MPur, 46, 25.2 sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam //
MPur, 46, 26.2 cārudeṣṇaśca sāmbaśca vīryavantau mahābalau //
MPur, 47, 25.2 ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ //
MPur, 49, 36.1 bṛhatkṣatro mahāvīryo naro gargaśca vīryavān /
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 50, 29.1 kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān /
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 66.1 athāśvamedhena tataḥ śatānīkasya vīryavān /
MPur, 129, 5.2 vidyunmālī ca balavāṃstārakākhyaśca vīryavān //
MPur, 131, 13.1 nādharmastripurasthān ābādhate vīryavānapi /
MPur, 144, 60.1 pūrvajanmani viṣṇuśca pramatirnāma vīryavān /
MPur, 145, 94.1 vatsaro nagnahūś caiva bharadvājaśca vīryavān /
MPur, 162, 2.1 hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān /
MPur, 173, 18.2 vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān //