Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 2, 1, 6.0 uttiṣṭha brahmaṇaspate suvīryam iti vīryavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 2.0 bhūya id vāvṛdhe vīryāyeti vīryavad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 1, 5, 18.0 ojasvīndriyavān vīryavān bhavati ya evaṃ vidvāṃs triṣṭubhau kurute //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 4, 11, 16.0 brahmavarcasī brahmayaśasī vīryavān bhavati yatraivaṃ vidvān gāyatryā ca triṣṭubhā ca vaṣaṭkaroti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
Atharvaveda (Śaunaka)
AVŚ, 8, 5, 1.2 vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
Gopathabrāhmaṇa
GB, 2, 3, 9, 4.0 hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
JaimGS, 1, 14, 2.0 hastena trīn prāṇāyāmān āyamyācamya sarve purastājjapaṃ japanti saha no 'stu saha no bhunaktu saha no vīryavad astu mā vidviṣāmahe sarveṣāṃ no vīryavad astviti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 1.3 ā hāsyaiko vīro vīryavāñ jāyate ya evaṃ veda //
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 2, 9, 9.3 ā hāsyaiko vīro vīryavān jāyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 96, 24.0 ā hāsya vīrasya sato vīro vīryavāñ jāyate saṃdhīyate prajayā na vyavacchidyate //
JB, 1, 229, 39.0 ojasvy eva vīryavān bhavati //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 310, 6.0 tena hi sa rūpī tena vīryavān //
JB, 1, 310, 11.0 tena hi sa rūpī tena vīryavān //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 3, 21.0 te devā vīryavanto 'bhavan mṛddhā asurāḥ //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 11, 11, 12.0 aiyāhā iti vā indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
Pāraskaragṛhyasūtra
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 2, 10, 22.1 sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma /
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.2 asūyakāyānṛjave 'yatāya na māṃ brūyā vīryavatī tathā syām //
VasDhS, 12, 31.1 bhāryayā saha nāśnīyād avīryavad apatyaṃ bhavatīti vājasaneyake vijñāyate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.4 grīṣmasyāhaṃ devayajyayendriyavān vīryavān bhūyāsam /
VārŚS, 1, 1, 4, 1.2 narāśaṃsasyāhaṃ devayajyayā vīryavān bhūyāsam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 3, 7, 3, 8.2 dvitīyavān niruṇadhā iti dvitīyavānhi vīryavān //
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 6, 7, 4, 2.5 atha yaṃ kāmayeta vīryavānt syād iti vikṛtyainaṃ purastād abhimantrayeta /
ŚBM, 6, 7, 4, 2.6 tatho ha sa vīryavān bhavati //
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 9.5 vīryavān hāsmāj jāyate vīryavantam u ha sā janayati yasyā ante nāśnāti //
ŚBM, 10, 5, 2, 10.3 tasmād u teṣu vīryavāñ jāyate /
Carakasaṃhitā
Ca, Cik., 2, 1, 20.2 maṅgalyo'yaṃ praśasyo'yaṃ dhanyo'yaṃ vīryavān ayam //
Lalitavistara
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
Mahābhārata
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 2, 164.1 alambusaḥ śrutāyuśca jalasaṃdhaśca vīryavān /
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 16, 6.4 nārāyaṇena cāpyuktastasmin karmaṇi vīryavān //
MBh, 1, 17, 2.1 tatastad amṛtaṃ devo viṣṇur ādāya vīryavān /
MBh, 1, 25, 22.2 dantahastāgralāṅgūlapādavegena vīryavān //
MBh, 1, 25, 23.2 kūrmo 'pyabhyudyataśirā yuddhāyābhyeti vīryavān //
MBh, 1, 29, 10.2 utpapāta javenaiva yantram unmathya vīryavān //
MBh, 1, 29, 11.1 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān /
MBh, 1, 31, 14.1 virajāśca subāhuśca śālipiṇḍaśca vīryavān /
MBh, 1, 32, 1.2 jātā vai bhujagāstāta vīryavanto durāsadāḥ /
MBh, 1, 34, 14.3 kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān //
MBh, 1, 34, 15.6 apatyaṃ vīryavān devā vīryavajjanayiṣyati /
MBh, 1, 34, 15.6 apatyaṃ vīryavān devā vīryavajjanayiṣyati /
MBh, 1, 39, 26.1 tacca sarvaṃ sa rājendraḥ pratijagrāha vīryavān /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 57, 69.3 jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān /
MBh, 1, 57, 91.3 vīro droṇavināśāya dhanuṣā saha vīryavān //
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 59, 23.1 ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān /
MBh, 1, 60, 4.2 ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ //
MBh, 1, 60, 67.1 aruṇasya bhāryā śyenī tu vīryavantau mahābalau /
MBh, 1, 61, 10.1 ayaḥśirā aśvaśirā ayaḥśaṅkuśca vīryavān /
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 88.7 nākuliśca śatānīkaḥ śrutasenaśca vīryavān /
MBh, 1, 61, 88.10 pituḥ svasrīyaputrāya so 'napatyāya vīryavān /
MBh, 1, 62, 3.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān /
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 71, 9.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MBh, 1, 73, 21.1 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam /
MBh, 1, 80, 8.1 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāśca vīryavān /
MBh, 1, 81, 5.2 rājñā vasumatā sārdham aṣṭakena ca vīryavān /
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 89, 9.1 ṛcepur atha kakṣepuḥ kṛkaṇepuśca vīryavān /
MBh, 1, 89, 13.1 ilinaṃ tu sutaṃ taṃsur janayāmāsa vīryavān /
MBh, 1, 89, 45.1 abhiṣvataḥ parikṣit tu śabalāśvaśca vīryavān /
MBh, 1, 89, 48.1 kakṣasenograsenau ca citrasenaśca vīryavān /
MBh, 1, 91, 21.2 tasmād aputraḥ putraste bhaviṣyati sa vīryavān //
MBh, 1, 92, 55.3 tasmād devavrataścaiva gaṅgādattaśca vīryavān /
MBh, 1, 94, 32.1 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān /
MBh, 1, 95, 3.2 vicitravīryaṃ rājānaṃ janayāmāsa vīryavān //
MBh, 1, 96, 13.1 evam uktvā mahīpālān kāśirājaṃ ca vīryavān /
MBh, 1, 97, 8.1 mama putrastava bhrātā vīryavān supriyaśca te /
MBh, 1, 98, 27.3 uvāca tam ṛṣiṃ rājā mamaita iti vīryavān //
MBh, 1, 98, 33.1 jātāḥ paramadharmajñā vīryavanto mahābalāḥ /
MBh, 1, 104, 2.1 paitṛṣvaseyāya sa tām anapatyāya vīryavān /
MBh, 1, 104, 2.2 agryam agre pratijñāya svasyāpatyasya vīryavān //
MBh, 1, 104, 16.3 ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān //
MBh, 1, 107, 24.5 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān /
MBh, 1, 111, 1.2 tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān /
MBh, 1, 114, 17.2 aprameyabalotsāho vīryavān amitadyutiḥ //
MBh, 1, 114, 29.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 114, 34.2 eṣa vīryavatāṃ śreṣṭho bhaviṣyatyaparājitaḥ /
MBh, 1, 121, 2.15 kathaṃ cāgāt kurūn brahman kasya putraḥ sa vīryavān /
MBh, 1, 122, 14.2 prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān /
MBh, 1, 122, 45.2 grāhayāmāsa divyāni mānuṣāṇi ca vīryavān //
MBh, 1, 123, 28.1 atha kasmān madviśiṣṭo lokād api ca vīryavān /
MBh, 1, 123, 43.2 tulyeṣvastropadeśeṣu sauṣṭhavena ca vīryavān /
MBh, 1, 136, 18.1 skandham āropya jananīṃ yamāvaṅkena vīryavān /
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 142, 13.3 arjuno nakulaścaiva sahadevaśca vīryavān //
MBh, 1, 149, 14.2 vīryavān mantrasiddhaśca tejasvī ca suto mama //
MBh, 1, 151, 1.41 taṃ praviśya mahāvṛkṣaṃ cintayāmāsa vīryavān /
MBh, 1, 151, 14.1 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān /
MBh, 1, 152, 16.2 mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān //
MBh, 1, 168, 2.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi /
MBh, 1, 177, 7.1 bṛhanto maṇimāṃścaiva daṇḍadhāraśca vīryavān /
MBh, 1, 177, 12.1 pauṇḍrako vāsudevaśca bhagadattaśca vīryavān /
MBh, 1, 177, 16.1 saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān /
MBh, 1, 177, 20.3 karṇaśca saha putreṇa vṛṣasenena vīryavān /
MBh, 1, 179, 15.6 tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ //
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 189, 49.8 sālveyaḥ śūrasenaśca śrutasenaśca vīryavān /
MBh, 1, 192, 7.115 citraketuḥ suketuśca dhvajasenaśca vīryavān /
MBh, 1, 209, 21.3 tasmācchāpād adīnātmā mokṣayāmāsa vīryavān //
MBh, 1, 216, 18.1 hutāśanaṃ namaskṛtya tatastad api vīryavān /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
MBh, 1, 216, 28.2 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān /
MBh, 1, 224, 8.2 tejasvino vīryavanto na teṣāṃ jvalanād bhayam //
MBh, 2, 1, 1.5 rathadhvajaṃ patākāśca śvetāśvaiḥ saha vīryavān /
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 2, 2, 16.2 ratham āruhya vīryavān /
MBh, 2, 4, 1.5 ime ca divijāḥ śvetā vīryavanto hayottamāḥ /
MBh, 2, 4, 20.1 saṃgrāmajid durmukhaśca ugrasenaśca vīryavān /
MBh, 2, 4, 28.2 bhīṣmako 'thāhṛtiścaiva dyumatsenaśca vīryavān /
MBh, 2, 7, 16.6 saṃvarto devahavyaśca viṣvaksenaśca vīryavān /
MBh, 2, 9, 8.2 kṛṣṇaśca lohitaścaiva padmaścitraśca vīryavān //
MBh, 2, 11, 7.1 tataḥ sa bhagavān sūryo mām upādāya vīryavān /
MBh, 2, 11, 16.5 agastyaśca mahātejā mārkaṇḍeyaśca vīryavān /
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 13, 59.1 lokasaṃhananā vīrā vīryavanto mahābalāḥ /
MBh, 2, 15, 9.2 nirvīrye tu kule jāto vīryavāṃstu viśiṣyate /
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 2, 17, 13.1 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ /
MBh, 2, 19, 47.1 kṣatriyo bāhuvīryastu na tathā vākyavīryavān /
MBh, 2, 26, 1.2 etasminn eva kāle tu bhīmaseno 'pi vīryavān /
MBh, 2, 27, 14.1 tataḥ suhmān prācyasuhmān samakṣāṃścaiva vīryavān /
MBh, 2, 31, 15.2 gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān //
MBh, 2, 44, 3.2 sahāyaḥ pṛthivīlābhe vāsudevaśca vīryavān //
MBh, 2, 44, 11.1 ahaṃ ca saha sodaryaiḥ saumadattiśca vīryavān /
MBh, 2, 52, 24.2 duryodhanena śalyena saubalena ca vīryavān //
MBh, 2, 64, 13.2 svidyate ca mahābāhur antardāhena vīryavān //
MBh, 2, 66, 25.3 viduro droṇaputraśca vaiśyāputraśca vīryavān //
MBh, 3, 12, 19.3 paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān //
MBh, 3, 12, 57.1 taṃ cāpyatha tato rakṣaḥ pratijagrāha vīryavān /
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 22, 18.2 sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān /
MBh, 3, 37, 7.1 bhūriśravāḥ śalaścaiva jalasaṃdhaśca vīryavān /
MBh, 3, 37, 7.2 bhīṣmo droṇaśca karṇaśca droṇaputraśca vīryavān //
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 114, 23.2 āruhyātra mahārāja vīryavān vai bhaviṣyasi //
MBh, 3, 116, 9.2 dhikśabdena mahātejā garhayāmāsa vīryavān //
MBh, 3, 117, 7.1 saṃkruddho 'tibalaḥ śūraḥ śastram ādāya vīryavān /
MBh, 3, 125, 8.1 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān /
MBh, 3, 126, 24.2 yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān //
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 136, 9.1 tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān /
MBh, 3, 136, 10.2 nimittam asya mahiṣair bhedayāmāsa vīryavān //
MBh, 3, 144, 5.2 nakulaḥ samabhidrutya parijagrāha vīryavān //
MBh, 3, 150, 12.1 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan /
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 171, 15.2 yais tathā vīryavantas te nivātakavacā hatāḥ //
MBh, 3, 193, 2.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 267, 7.1 śrīmān dadhimukho nāma harivṛddho 'pi vīryavān /
MBh, 3, 272, 15.1 tasyendrajid asambhrāntaḥ prāsenorasi vīryavān /
MBh, 3, 275, 62.1 sametya bharatenātha śatrughnena ca vīryavān /
MBh, 3, 281, 1.2 atha bhāryāsahāyaḥ sa phalānyādāya vīryavān /
MBh, 3, 293, 11.1 pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān /
MBh, 3, 293, 14.1 sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān /
MBh, 3, 293, 16.2 sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān //
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 12, 22.1 tam udyamya mahābāhur bhrāmayāmāsa vīryavān /
MBh, 4, 19, 30.1 tau gṛhītvā ca kaunteyo bāṣpam utsṛjya vīryavān /
MBh, 4, 30, 19.2 kaṅkaballavagopālā dāmagranthiśca vīryavān /
MBh, 4, 33, 3.1 viviṃśatir vikarṇaśca citrasenaśca vīryavān /
MBh, 4, 40, 23.2 tato nirmucya bāhubhyāṃ valayāni sa vīryavān /
MBh, 4, 50, 17.2 hastāvāpī bṛhaddhanvā rathe tiṣṭhati vīryavān //
MBh, 4, 53, 14.1 harṣayuktastathā pārthaḥ prahasann iva vīryavān /
MBh, 4, 53, 19.1 tataḥ śarasahasreṇa rathaṃ pārthasya vīryavān /
MBh, 4, 53, 29.1 nāśayañśaravarṣāṇi bhāradvājasya vīryavān /
MBh, 4, 55, 23.2 vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān //
MBh, 4, 59, 6.1 tato bhīṣmaḥ śarān aṣṭau dhvaje pārthasya vīryavān /
MBh, 4, 64, 22.1 sa hi śāradvataṃ droṇaṃ droṇaputraṃ ca vīryavān /
MBh, 5, 4, 17.2 pāṃsurāṣṭrādhipaścaiva dhṛṣṭaketuśca vīryavān //
MBh, 5, 4, 18.1 auḍraśca daṇḍadhāraśca bṛhatsenaśca vīryavān /
MBh, 5, 4, 19.2 samudraseno rājā ca saha putreṇa vīryavān //
MBh, 5, 4, 21.2 nīlaśca vīradharmā ca bhūmipālaśca vīryavān //
MBh, 5, 4, 23.2 kārūṣakāśca rājānaḥ kṣemadhūrtiśca vīryavān //
MBh, 5, 4, 24.2 śrutāyuśca dṛḍhāyuśca śālvaputraśca vīryavān //
MBh, 5, 15, 13.3 na te pramukhataḥ sthātuṃ kaścid icchati vīryavān //
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 22, 36.1 janārdanaṃ cāpi sametya tāta mahāmātraṃ vīryavatām udāram /
MBh, 5, 59, 11.2 mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ //
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 126, 32.2 bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān //
MBh, 5, 128, 47.1 jarāsaṃdhaśca vakraśca śiśupālaśca vīryavān /
MBh, 5, 129, 1.3 duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān //
MBh, 5, 143, 12.2 sūtaputreti mā śabdaḥ pārthastvam asi vīryavān //
MBh, 5, 149, 5.1 sātyakiścekitānaśca bhīmasenaśca vīryavān /
MBh, 5, 149, 9.2 saṃyukta ekaduḥkhaśca vīryavāṃśca mahīpatiḥ /
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 186, 20.1 savyasācīti vikhyātastriṣu lokeṣu vīryavān /
MBh, 5, 197, 15.2 vīryavantau mahātmānau gadākārmukadhāriṇau /
MBh, 6, 1, 16.2 babhūvur hṛṣṭamanaso vāsudevaśca vīryavān //
MBh, 6, 19, 14.1 kekayā dhṛṣṭaketuśca cekitānaśca vīryavān /
MBh, 6, 19, 18.2 nakulaḥ sahadevaśca dhṛṣṭaketuśca vīryavān //
MBh, 6, BhaGī 1, 5.1 dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān /
MBh, 6, BhaGī 1, 6.1 yudhāmanyuśca vikrānta uttamaujāśca vīryavān /
MBh, 6, 42, 16.2 purumitro jayo bhojaḥ saumadattiśca vīryavān //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 61, 27.1 bhūriśravā vikarṇaśca bhagadattaśca vīryavān /
MBh, 6, 65, 11.2 pṛṣṭhato draupadeyāśca saubhadraścāpi vīryavān //
MBh, 6, 70, 6.2 jaghāna parameṣvāso divyenāstreṇa vīryavān //
MBh, 6, 71, 9.2 dhṛṣṭaketur naravyāghraḥ karakarṣaśca vīryavān /
MBh, 6, 71, 29.2 vivyādha samare rājanmarmāṇyuddiśya vīryavān //
MBh, 6, 73, 54.1 kekayā draupadeyāśca dhṛṣṭaketuśca vīryavān /
MBh, 6, 73, 66.1 vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān /
MBh, 6, 75, 21.1 dhṛṣṭaketustato rājann abhimanyuśca vīryavān /
MBh, 6, 77, 11.1 tataḥ prabhāte vimale svenānīkena vīryavān /
MBh, 6, 79, 49.1 sahadevastataḥ kruddhaḥ śaram udyamya vīryavān /
MBh, 6, 81, 2.1 saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena /
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 86, 27.1 tān praviṣṭāṃstadā dṛṣṭvā irāvān api vīryavān /
MBh, 6, 95, 36.2 cekitāno mahābāhuḥ kuntibhojaśca vīryavān /
MBh, 6, 96, 36.1 vīryavadbhistatastaistu pīḍito rākṣasottamaḥ /
MBh, 6, 103, 53.2 jagmuste sahitāḥ sarve vāsudevaśca vīryavān /
MBh, 6, 104, 5.2 pṛṣṭhato draupadeyāśca saubhadraścaiva vīryavān //
MBh, 6, 104, 9.1 kekayā bhrātaraḥ pañca dhṛṣṭaketuśca vīryavān /
MBh, 6, 106, 6.1 nakulaḥ sahadevaśca dharmarājaśca vīryavān /
MBh, 6, 108, 3.1 nimittāni nimittajñaḥ sarvato vīkṣya vīryavān /
MBh, 6, 109, 20.1 durmarṣaṇo vikarṇaśca sindhurājaśca vīryavān /
MBh, 6, 113, 36.1 tena pāñcālarājaśca dhṛṣṭaketuśca vīryavān /
MBh, 6, 113, 38.1 draupadeyāḥ śikhaṇḍī ca kuntibhojaśca vīryavān /
MBh, 6, 114, 112.1 mahopaniṣadaṃ caiva yogam āsthāya vīryavān /
MBh, 6, 116, 19.1 arjunastu tathetyuktvā ratham āruhya vīryavān /
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 10, 7.2 bhojarājasya madhyastho bhrātā kaṃsasya vīryavān //
MBh, 7, 10, 28.1 ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān /
MBh, 7, 13, 14.2 mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām //
MBh, 7, 13, 39.2 mahatā sāyakaughena chādayāmāsa vīryavān //
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 15, 32.2 vyāghradattaśca pāñcālyaḥ siṃhasenaśca vīryavān //
MBh, 7, 19, 6.2 bhūtavarmā kṣemaśarmā karakarṣaśca vīryavān //
MBh, 7, 27, 25.2 aprāptam eva cicheda bhagadattasya vīryavān //
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 34, 3.1 ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān /
MBh, 7, 34, 5.1 draupadeyāśca saṃrabdhāḥ śaiśupāliśca vīryavān /
MBh, 7, 34, 7.1 samavetāṃstu tān sarvān bhāradvājo 'pi vīryavān /
MBh, 7, 36, 3.1 purābhimanyur lakṣyaṃ naḥ paśyatāṃ hanti vīryavān /
MBh, 7, 44, 11.1 evam uktvā tu saubhadram abhidudrāva vīryavān /
MBh, 7, 45, 21.2 kaliṅgāśca niṣādāśca krāthaputraśca vīryavān /
MBh, 7, 49, 16.2 nivātakavacāñ jaghne kālakeyāṃśca vīryavān //
MBh, 7, 51, 6.1 sa tathā codito 'smābhiḥ sadaśva iva vīryavān /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 59, 15.1 vīryavān astrasampannaḥ parākrānto mahābalaḥ /
MBh, 7, 66, 12.3 droṇaḥ śarair asaṃbhrānto jyāṃ cichedāśu vīryavān //
MBh, 7, 67, 43.2 abhyadravad raṇe pārthaṃ gadām udyamya vīryavān //
MBh, 7, 67, 51.2 pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān //
MBh, 7, 70, 36.1 vindānuvindāvāvantyau kṣemadhūrtiśca vīryavān /
MBh, 7, 74, 6.1 rathaśikṣāṃ tu dāśārho darśayāmāsa vīryavān /
MBh, 7, 75, 7.1 sa tāni śarajālāni gadāḥ prāsāṃśca vīryavān /
MBh, 7, 78, 28.1 dhanur asyācchinaccitraṃ hastāvāpaṃ ca vīryavān /
MBh, 7, 79, 24.2 śalyasya saśaraṃ cāpaṃ muṣṭau cicheda vīryavān //
MBh, 7, 81, 11.2 sahānīkaṃ tato droṇo nyavārayata vīryavān //
MBh, 7, 88, 40.2 caturbhiścaturo 'syāśvān ājaghānāśu vīryavān //
MBh, 7, 91, 9.1 śṛṇu rājan yad akarot tava sainyeṣu vīryavān /
MBh, 7, 91, 33.1 sa viddho bahubhir bāṇair jalasaṃdhena vīryavān /
MBh, 7, 93, 34.1 pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān /
MBh, 7, 96, 23.1 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān /
MBh, 7, 98, 48.2 samutsṛjya dhanustūrṇam asiṃ jagrāha vīryavān //
MBh, 7, 102, 40.2 yasya vīryavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 106, 14.1 yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 112, 43.3 hato vikarṇo rājendra citrasenaśca vīryavān //
MBh, 7, 125, 31.1 hato jayadrathaścaiva saumadattiśca vīryavān /
MBh, 7, 133, 60.1 śalaśca rathināṃ śreṣṭho bhagadattaśca vīryavān /
MBh, 7, 134, 9.2 karṇo 'pi rathināṃ śreṣṭhaścāpam udyamya vīryavān /
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 137, 43.1 asaṃbhrāntastataḥ pārtho dhanur ākṛṣya vīryavān /
MBh, 7, 139, 13.2 nṛtyann iva naravyāghro rathamārgeṣu vīryavān //
MBh, 7, 145, 22.2 unmamātha śiraḥ kāyād drumasenasya vīryavān //
MBh, 7, 145, 39.2 nyapatat sa rathe mūḍho dhanur utsṛjya vīryavān //
MBh, 7, 151, 1.3 alāyudho rākṣasendro vīryavān abhyavartata //
MBh, 7, 152, 35.1 nakulaḥ sahadevaśca yuyudhānaśca vīryavān /
MBh, 7, 153, 4.1 sa vārṣṇeyavacaḥ śrutvā karṇam utsṛjya vīryavān /
MBh, 7, 153, 12.2 īṣanmūrchānvito ''tmānaṃ saṃstambhayata vīryavān //
MBh, 7, 153, 20.1 aśmavarṣaṃ sa tad ghoraṃ śaravarṣeṇa vīryavān /
MBh, 7, 163, 15.1 tato bhīmasya rādheyo gadām ādāya vīryavān /
MBh, 7, 166, 2.1 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān /
MBh, 7, 169, 27.1 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān /
MBh, 7, 171, 12.2 vāruṇāstraprayogācca vīryavattvācca kṛṣṇayoḥ //
MBh, 7, 172, 14.1 sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān /
MBh, 8, 4, 34.1 sacivo vṛṣavarmā te sūtaḥ paramavīryavān /
MBh, 8, 4, 75.1 amitaujā yudhāmanyur uttamaujāś ca vīryavān /
MBh, 8, 4, 83.1 tathā satyadhṛtir vīro madirāśvaś ca vīryavān /
MBh, 8, 4, 91.2 sa vīryavān droṇaputras tarasvī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 5, 78.1 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ /
MBh, 8, 17, 8.2 sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān //
MBh, 8, 18, 30.1 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān /
MBh, 8, 23, 7.1 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān /
MBh, 8, 23, 47.1 na ca tvatto hi rādheyo na cāham api vīryavān /
MBh, 8, 26, 61.2 avahasad avamanya vīryavān pratiṣiṣidhe ca jagāda cottaram //
MBh, 8, 31, 63.2 eṣa bhīmo jayaprepsur yudhi tiṣṭhati vīryavān //
MBh, 8, 35, 9.1 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ /
MBh, 8, 40, 82.2 jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame //
MBh, 8, 67, 11.1 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān /
MBh, 9, 2, 19.2 śrutāyuścācyutāyuśca śatāyuścāpi vīryavān //
MBh, 9, 5, 3.1 suṣeṇo 'riṣṭasenaśca dhṛtasenaśca vīryavān /
MBh, 9, 6, 25.1 vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ /
MBh, 9, 9, 24.2 anyat kārmukam ādāya ratham āruhya vīryavān /
MBh, 9, 9, 45.2 śaraistasya diśaḥ sarvāśchādayāmāsa vīryavān //
MBh, 9, 10, 42.2 vināśāyābhisaṃdhāya gadām ādatta vīryavān //
MBh, 9, 15, 31.1 tān pratyagṛhṇāt putraste madrarājaśca vīryavān /
MBh, 9, 18, 29.1 dhanaṃjayo rathānīkam abhyavartata vīryavān /
MBh, 9, 18, 64.1 dhanaṃjayo rathenājāvabhyavartata vīryavān /
MBh, 9, 22, 36.2 pañca cāśvasahasrāṇi sahadevaśca vīryavān //
MBh, 9, 29, 2.1 kṛtavarmā kṛpaścaiva droṇaputraśca vīryavān /
MBh, 9, 30, 11.2 tārakaśca mahādaityo vipracittiśca vīryavān //
MBh, 9, 31, 35.1 saṃkṣobhya salilaṃ vegād gadām ādāya vīryavān /
MBh, 9, 31, 48.2 ājuhāva tataḥ pārthān gadayā yudhi vīryavān //
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 37, 32.2 vāyujvālo vāyuretā vāyucakraśca vīryavān /
MBh, 9, 44, 62.1 gāyano hasanaścaiva bāṇaḥ khaḍgaśca vīryavān /
MBh, 9, 44, 66.1 tuhanaśca tuhānaśca citradevaśca vīryavān /
MBh, 9, 44, 67.2 dhamanto manmathakaraḥ sūcīvaktraśca vīryavān //
MBh, 9, 53, 24.1 bhūriśravā rauhiṇeya madrarājaśca vīryavān /
MBh, 9, 53, 26.2 dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān /
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 54, 20.1 tato duryodhano rājā gadām ādāya vīryavān /
MBh, 9, 54, 21.1 adrisāramayīṃ bhīmastathaivādāya vīryavān /
MBh, 9, 55, 6.3 ājuhāva tataḥ pārthaṃ yuddhāya yudhi vīryavān //
MBh, 9, 55, 26.1 ityuktvā rājaśārdūla gadām ādāya vīryavān /
MBh, 9, 60, 32.1 sa cānena nṛśaṃsena dhṛṣṭadyumnena vīryavān /
MBh, 9, 62, 32.2 nāgasāhvayam āsādya praviveśa ca vīryavān //
MBh, 10, 8, 53.1 nākulistu śatānīko rathacakreṇa vīryavān /
MBh, 10, 8, 106.1 kāṃścid yodhān sa khaḍgena madhye saṃchidya vīryavān /
MBh, 10, 8, 140.1 niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān /
MBh, 10, 9, 26.2 duryodhanasamo nāsti gadayā iti vīryavān //
MBh, 10, 11, 30.2 droṇaputrarathasyāśu yayau mārgeṇa vīryavān //
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 11, 14, 4.1 sainyasyaiko 'vaśiṣṭo 'yaṃ gadāyuddhe ca vīryavān /
MBh, 11, 23, 16.1 eṣa taptvā raṇe śatrūñ śastratāpena vīryavān /
MBh, 12, 16, 26.2 vayaṃ te kiṃkarāḥ pārtha vāsudevaśca vīryavān //
MBh, 12, 31, 15.2 abhīpsāmi sutaṃ vīraṃ vīryavantaṃ dṛḍhavratam /
MBh, 12, 31, 42.2 cittaṃ prasādayāmāsa pitur mātuśca vīryavān //
MBh, 12, 49, 33.1 grāmān purāṇi ghoṣāṃśca pattanāni ca vīryavān /
MBh, 12, 49, 36.2 dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān //
MBh, 12, 49, 45.1 tataḥ sa bhṛguśārdūlaḥ kārtavīryasya vīryavān /
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 69, 21.1 na ca vaśyo bhaved asya nṛpo yadyapi vīryavān /
MBh, 12, 70, 12.2 tvakpatraphalamūlāni vīryavanti bhavanti ca //
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 188, 7.2 pañcavargapramāthīni neccheccaitāni vīryavān //
MBh, 12, 201, 9.1 aṅgaścaivaurasaḥ śrīmān rājā bhaumaśca vīryavān /
MBh, 12, 201, 27.1 unmuco vimucaścaiva svastyātreyaśca vīryavān /
MBh, 12, 201, 29.1 ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān /
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 314, 9.2 yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān //
MBh, 12, 314, 21.1 bhagavān pāvakastatra svayaṃ tiṣṭhati vīryavān /
MBh, 12, 314, 30.1 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān /
MBh, 13, 4, 49.1 madhucchandaśca bhagavān devarātaśca vīryavān /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 40, 42.2 māyāvī hi surendro 'sau durdharṣaścāpi vīryavān //
MBh, 13, 42, 1.3 tapoyuktam athātmānam amanyata ca vīryavān //
MBh, 13, 53, 7.1 tenaiva ca sa kālena pratyabudhyata vīryavān /
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 70, 33.2 kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya //
MBh, 13, 85, 12.1 tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān /
MBh, 13, 109, 16.2 upoṣya vyādhirahito vīryavān abhijāyate //
MBh, 13, 120, 1.2 kṣatradharmam anuprāptaḥ smarann eva sa vīryavān /
MBh, 13, 141, 28.2 akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān //
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 13, 145, 35.1 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān /
MBh, 13, 151, 32.2 mumucuśca mahābhāgaḥ svastyātreyaśca vīryavān //
MBh, 13, 151, 34.2 uṣadguḥ saha sodaryaiḥ parivyādhaśca vīryavān //
MBh, 13, 151, 36.2 atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān //
MBh, 13, 151, 41.1 nṛgo yayātir nahuṣo yaduḥ pūruśca vīryavān /
MBh, 13, 153, 21.2 upasthitaḥ sahāmātyo vāsudevaśca vīryavān //
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 6, 24.1 taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān /
MBh, 14, 30, 28.2 indriyāṇi jaghānāśu bāṇenaikena vīryavān /
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
MBh, 14, 51, 32.2 dhanaṃjayagṛhān eva yayau kṛṣṇastu vīryavān //
MBh, 14, 51, 51.1 tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān /
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 64, 10.2 arcayitvā dvijāgryān sa svasti vācya ca vīryavān //
MBh, 14, 65, 1.2 etasminn eva kāle tu vāsudevo 'pi vīryavān /
MBh, 14, 73, 17.1 tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān /
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 34, 23.1 tataḥ sa rājā kauravyaḥ kuntīputraśca vīryavān /
MBh, 15, 44, 46.2 sa cāsya samyaṅ medhāvī pratyapadyata vīryavān //
MBh, 17, 1, 4.2 anvapadyata tad vākyaṃ bhrātur jyeṣṭhasya vīryavān //
MBh, 18, 5, 14.2 ugrasenas tathā kaṃso vasudevaś ca vīryavān //
Rāmāyaṇa
Rām, Bā, 1, 2.1 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān /
Rām, Bā, 8, 17.2 kenopāyena vai śakyam ihānetuṃ sa vīryavān //
Rām, Bā, 9, 24.1 tato 'paredyus taṃ deśam ājagāma sa vīryavān /
Rām, Bā, 10, 22.2 nanandatur daśaratho romapādaś ca vīryavān //
Rām, Bā, 18, 5.2 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 19, 21.2 sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ //
Rām, Bā, 19, 25.1 mārīcaś ca subāhuś ca vīryavantau suśikṣitau /
Rām, Bā, 20, 10.1 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 37, 22.1 tasya putro 'ṃśumān nāma asamañjasya vīryavān /
Rām, Bā, 40, 3.1 antarbhaumāni sattvāni vīryavanti mahānti ca /
Rām, Bā, 40, 22.1 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān /
Rām, Bā, 44, 14.2 aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 45, 13.1 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara /
Rām, Bā, 46, 18.2 dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ //
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Bā, 65, 20.1 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune /
Rām, Bā, 66, 17.1 āropayitvā maurvīṃ ca pūrayāmāsa vīryavān /
Rām, Bā, 70, 15.2 sudhanvā vīryavān rājā mithilām avarodhakaḥ //
Rām, Ay, 37, 25.1 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
Rām, Ay, 65, 1.1 sa prāṅmukho rājagṛhād abhiniryāya vīryavān /
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ay, 102, 21.1 aṃśumān iti putro 'bhūd asamañjasya vīryavān /
Rām, Ay, 110, 46.1 nimeṣāntaramātreṇa tad ānamya sa vīryavān /
Rām, Ay, 110, 46.2 jyāṃ samāropya jhaṭiti pūrayāmāsa vīryavān //
Rām, Ay, 110, 52.2 anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam //
Rām, Ār, 4, 1.2 tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān /
Rām, Ār, 13, 7.2 śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān //
Rām, Ār, 15, 3.1 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān /
Rām, Ār, 17, 3.2 śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 30, 15.2 vināśayati yaḥ krodhād devodyānāni vīryavān //
Rām, Ār, 32, 12.2 anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 33, 11.1 saśailaṃ sāgarānūpaṃ vīryavān avalokayan /
Rām, Ār, 45, 16.1 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān /
Rām, Ār, 49, 28.2 nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān //
Rām, Ār, 49, 34.1 tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān /
Rām, Ār, 64, 32.1 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān /
Rām, Ār, 68, 14.2 kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān //
Rām, Ār, 69, 33.2 sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān //
Rām, Ki, 11, 5.2 ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān //
Rām, Ki, 11, 7.2 balaṃ nāgasahasrasya dhārayāmāsa vīryavān //
Rām, Ki, 16, 15.1 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Ki, 25, 38.2 rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā //
Rām, Ki, 28, 32.2 iti vyavasthāṃ haripuṃgaveśvaro vidhāya veśma praviveśa vīryavān //
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 65, 18.2 vīryavān buddhisampannaḥ putrastava bhaviṣyati //
Rām, Su, 1, 33.2 tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān //
Rām, Su, 1, 83.1 sa eṣa kapiśārdūlastvām uparyeti vīryavān /
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 2, 2.1 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān /
Rām, Su, 2, 5.1 sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ /
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 3, 13.2 anuttamām ṛddhiyutāṃ cintayāmāsa vīryavān //
Rām, Su, 5, 16.2 tato 'nyat pupluve veśma mahāpārśvasya vīryavān //
Rām, Su, 9, 43.1 devagandharvakanyāśca nāgakanyāśca vīryavān /
Rām, Su, 15, 32.2 namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān //
Rām, Su, 32, 31.1 nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān /
Rām, Su, 33, 57.2 kāryahetor ivāyātaḥ śakunir vīryavānmahān //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 36, 38.1 tasya vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ /
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Su, 37, 20.1 mama ced alpabhāgyāyāḥ sāṃnidhyāt tava vīryavān /
Rām, Su, 38, 6.1 sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase /
Rām, Su, 42, 11.2 sālaṃ vipulam utpāṭya bhrāmayāmāsa vīryavān //
Rām, Su, 43, 11.2 cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān //
Rām, Su, 44, 32.1 bhāsakarṇaśca saṃkruddhaḥ śūlam ādāya vīryavān /
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 45, 30.1 iti pravegaṃ tu parasya tarkayan svakarmayogaṃ ca vidhāya vīryavān /
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 46, 46.1 sa baddhastena valkena vimukto 'streṇa vīryavān /
Rām, Su, 55, 9.1 parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān /
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Yu, 8, 12.1 kaumbhakarṇistato vīro nikumbho nāma vīryavān /
Rām, Yu, 9, 16.1 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā /
Rām, Yu, 15, 3.1 sāgaraḥ samatikramya pūrvam āmantrya vīryavān /
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 18, 39.1 eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān /
Rām, Yu, 21, 22.1 suṣeṇaścāpi dharmātmā putro dharmasya vīryavān /
Rām, Yu, 31, 28.2 atiṣṭhat saha maindena dvividena ca vīryavān //
Rām, Yu, 39, 3.1 etasminn antare rāmaḥ pratyabudhyata vīryavān /
Rām, Yu, 40, 59.1 pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān /
Rām, Yu, 42, 32.1 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān /
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 46, 19.1 atha kumbhahanustatra tāreṇāsādya vīryavān /
Rām, Yu, 46, 31.2 prahastaṃ tāḍayāmāsa vṛkṣam utpāṭya vīryavān //
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 58.2 ājaghānānilasutaṃ talenorasi vīryavān //
Rām, Yu, 47, 65.2 pātayāmāsa vegena vānarorasi vīryavān /
Rām, Yu, 49, 1.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 55, 76.1 sa kumbhakarṇasya śarāñ śarīre sapta vīryavān /
Rām, Yu, 57, 31.1 mahāpārśvo mahātejā gadām ādāya vīryavān /
Rām, Yu, 57, 68.2 utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān //
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 35.2 ājaghāna trimūrdhānaṃ talenorasi vīryavān //
Rām, Yu, 59, 27.1 tasyāsīd vīryavān putro rāvaṇapratimo raṇe /
Rām, Yu, 59, 71.2 lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān //
Rām, Yu, 59, 89.2 tat pracicheda saumitrir astram aindreṇa vīryavān //
Rām, Yu, 63, 15.1 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān /
Rām, Yu, 63, 34.1 drumavarṣaṃ tu tacchinnaṃ dṛṣṭvā kumbhena vīryavān /
Rām, Yu, 63, 50.2 sa muṣṭiṃ pātayāmāsa kumbhasyorasi vīryavān //
Rām, Yu, 64, 16.1 tam udyamya mahātejā nikumbhorasi vīryavān /
Rām, Yu, 64, 22.2 utpatya cāsya vegena papātorasi vīryavān //
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 78, 27.2 purā devāsure yuddhe vīryavān harivāhanaḥ //
Rām, Yu, 79, 2.1 tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān /
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 81, 15.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 84, 20.1 gajāt tu mathitāt tūrṇam apakramya sa vīryavān /
Rām, Yu, 87, 34.1 mumoca ca mahātejāścāpam āyamya vīryavān /
Rām, Yu, 91, 13.1 tacchūlaṃ paramakruddho madhye jagrāha vīryavān /
Rām, Yu, 92, 2.1 sa dīptanayano roṣāccāpam āyamya vīryavān /
Rām, Yu, 92, 5.2 gabhastīn iva sūryasya pratijagrāha vīryavān //
Rām, Yu, 92, 11.2 hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān //
Rām, Yu, 95, 8.1 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān /
Rām, Yu, 95, 10.1 tato rāmo 'bhisaṃkruddhaścāpam āyamya vīryavān /
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 100, 17.2 maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān //
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Rām, Yu, 113, 20.1 śṛṅgaverapuraṃ prāpya guham āsādya vīryavān /
Rām, Yu, 114, 34.1 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān /
Rām, Yu, 115, 4.2 viṣṭīr anekasāhasrīścodayāmāsa vīryavān //
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Yu, 116, 16.1 pratikarma ca rāmasya kārayāmāsa vīryavān /
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Rām, Utt, 26, 1.1 sa tu tatra daśagrīvaḥ saha sainyena vīryavān /
Rām, Utt, 28, 17.1 etasminn antare śūraḥ pulomā nāma vīryavān /
Rām, Utt, 57, 10.2 putro mitrasaho nāma vīryavān atidhārmikaḥ //
Rām, Utt, 59, 5.2 māndhātā iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 69, 3.2 sudeva iti vikhyātastriṣu lokeṣu vīryavān //
Rām, Utt, 94, 10.1 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 9.1 vīryavantaṃ sutaṃ sūte tato nyūnābdayoḥ punaḥ /
AHS, Utt., 36, 92.2 viṣāṇi viṣaśāntyarthaṃ vīryavanti ca dhārayet //
Daśakumāracarita
DKCar, 2, 8, 71.0 te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ //
Harivaṃśa
HV, 3, 6.1 atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān /
HV, 3, 42.1 ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān /
HV, 3, 59.2 anuhrādaś ca hrādaś ca prahrādaś caiva vīryavān //
HV, 3, 69.2 svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān //
HV, 3, 78.2 saramāṇas tathā caiva śarakalpaś ca vīryavān //
HV, 9, 44.1 ayodhasya tu dāyādaḥ kakutstho nāma vīryavān /
HV, 9, 68.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān /
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 10, 68.2 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān //
HV, 15, 34.2 jajñe saṃnatimān rājā saṃnatir nāma vīryavān //
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 73.2 ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān //
HV, 23, 81.1 jahnos tu dayitaḥ putro ajako nāma vīryavān /
HV, 23, 157.3 kārtavīryasya tanayā vīryavanto mahārathāḥ //
Kirātārjunīya
Kir, 2, 4.2 ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 48.2 vīryavaty auṣadhānīva vikāre sāṃnipātike //
Kāvyādarśa
KāvĀ, 1, 67.1 kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti /
Kūrmapurāṇa
KūPur, 1, 19, 24.1 māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān /
KūPur, 1, 20, 3.1 hariścandrasya putro 'bhūd rohito nāma vīryavān /
KūPur, 1, 20, 4.2 vijayasyābhavat putraḥ kāruko nāma vīryavān //
KūPur, 1, 21, 2.1 āyur māyur amāvāyur viśvāyuścaiva vīryavān /
KūPur, 1, 21, 16.1 durdamasya suto dhīmān dhanako nāma vīryavān /
Liṅgapurāṇa
LiPur, 1, 29, 26.1 bhṛgor api ca śāpena viṣṇuḥ paramavīryavān /
LiPur, 1, 40, 57.2 pūrvajanmani viṣṇostu pramitirnāma vīryavān //
LiPur, 1, 65, 39.1 māndhātuḥ purukutso 'bhūd ambarīṣaś ca vīryavān /
LiPur, 1, 66, 7.2 sarvalokeṣu vikhyātastriśaṅkuriti vīryavān //
LiPur, 1, 66, 11.2 hariścandrasya ca suto rohito nāma vīryavān //
LiPur, 1, 66, 23.1 ayutāyuḥ sutastasya sindhudvīpasya vīryavān /
LiPur, 1, 66, 34.1 ajaḥ putro raghoścāpi tasmājjajñe ca vīryavān /
LiPur, 1, 66, 36.1 teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān /
LiPur, 1, 66, 46.1 dhṛṣṭaś ca dhṛṣṭaketuś ca yamabālaś ca vīryavān /
LiPur, 1, 66, 58.1 āyur māyur amāyuś ca viśvāyuścaiva vīryavān /
LiPur, 1, 69, 90.2 pretakāryaṃ hareḥ kṛtvā pārthaḥ paramavīryavān //
LiPur, 1, 71, 9.1 vidyunmālī tārakākṣaḥ kamalākṣaś ca vīryavān /
LiPur, 1, 73, 3.1 tārakākṣo'pi ditijaḥ kamalākṣaś ca vīryavān /
LiPur, 1, 77, 104.2 kramādāgatya loke 'smin rājā bhavati vīryavān //
LiPur, 1, 98, 151.2 asaṃkhyeyo 'prameyātmā vīryavān kāryakovidaḥ //
LiPur, 1, 101, 9.2 vidyunmālī ca bhagavān kamalākṣaś ca vīryavān //
LiPur, 1, 101, 29.1 devaḥ śākho viśākhaś ca naigameśaś ca vīryavān /
LiPur, 2, 18, 57.2 vīryam agneryato bhasma vīryavānbhasmasaṃyutaḥ //
Matsyapurāṇa
MPur, 9, 33.2 cariṣṇur īḍyaḥ sumatir vasuḥ śukraśca vīryavān //
MPur, 12, 17.1 utkalo vai gahas tadvaddharitāśvaś ca vīryavān /
MPur, 12, 21.1 dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān /
MPur, 25, 13.1 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān /
MPur, 27, 21.1 jānāmi tvāṃ ca saṃśāntaṃ vīryavantaṃ yaśasvinam /
MPur, 34, 9.1 paricintya sa kālajñaḥ kalākāṣṭhāśca vīryavān /
MPur, 35, 5.2 rājñā vasumatā sārdhamaṣṭakena ca vīryavān /
MPur, 43, 12.1 durdamasya suto dhīmānkanako nāma vīryavān /
MPur, 43, 49.2 vītihotrasutaścāpi ānarto nāma vīryavān /
MPur, 46, 25.2 sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam //
MPur, 46, 26.2 cārudeṣṇaśca sāmbaśca vīryavantau mahābalau //
MPur, 47, 25.2 ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ //
MPur, 49, 36.1 bṛhatkṣatro mahāvīryo naro gargaśca vīryavān /
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 50, 29.1 kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān /
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 66.1 athāśvamedhena tataḥ śatānīkasya vīryavān /
MPur, 129, 5.2 vidyunmālī ca balavāṃstārakākhyaśca vīryavān //
MPur, 131, 13.1 nādharmastripurasthān ābādhate vīryavānapi /
MPur, 144, 60.1 pūrvajanmani viṣṇuśca pramatirnāma vīryavān /
MPur, 145, 94.1 vatsaro nagnahūś caiva bharadvājaśca vīryavān /
MPur, 162, 2.1 hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān /
MPur, 173, 18.2 vyūhituṃ dānavavyūhaṃ paricakrāma vīryavān //
Suśrutasaṃhitā
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Viṣṇupurāṇa
ViPur, 1, 13, 93.1 evaṃprabhāvaḥ sa pṛthuḥ putro venasya vīryavān /
ViPur, 1, 15, 89.1 atha putrasahasrāṇi vairiṇyāṃ pañca vīryavān /
ViPur, 1, 21, 6.1 ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān //
ViPur, 4, 1, 40.3 dīrghāyuṣo mahātmāno vīryavanto 'tidhārmikāḥ //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 28, 1.2 cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca vīryavān /
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
Viṣṇusmṛti
ViSmṛ, 29, 9.2 asūyakāyānṛjave 'yatāya na māṃ brūyā avīryavatī tathā syām //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 3.2 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān //
BhāgPur, 3, 5, 26.2 puruṣeṇātmabhūtena vīryam ādhatta vīryavān //
BhāgPur, 4, 21, 32.1 vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān /
Garuḍapurāṇa
GarPur, 1, 6, 37.1 ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān /
GarPur, 1, 6, 44.1 anuhrādaśca hrādaśca prahrādaścaiva vīryavān /
GarPur, 1, 6, 50.1 ete danoḥ sutāḥ khyātā vipracittiśca vīryavān /
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 87, 42.2 sukṣetraścottamaujāśca bhūriśreṇyaśca vīryavān //
GarPur, 1, 87, 51.1 mitravānmitradevaśca mitrabinduśca vīryavān /
GarPur, 1, 145, 17.2 kṛṣṇadvitīyo bībhatsur atarpayata vīryavān //
GarPur, 1, 145, 28.1 tato droṇo yayau yoddhuṃ dhṛṣṭadyumnena vīryavān /
GarPur, 1, 145, 30.3 nimagnaḥ sūryalokaṃ tu tataḥ prāpa sa vīryavān //
GarPur, 1, 145, 32.1 duryodhano 'tha vegena gadāmādāya vīryavān /
GarPur, 1, 145, 34.2 dhṛṣṭadyumnaṃ jaghānātha draupadeyāṃśca vīryavān //
Kathāsaritsāgara
KSS, 2, 1, 72.2 vyanīyata sa vidyāsu dhanurvede ca vīryavān //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 19.2 dveṣānte sa punaryena vīryavadyogakāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
Rasaprakāśasudhākara
RPSudh, 1, 65.3 dinatrayaṃ sveditaśca vīryavānapi jāyate //
Rasaratnasamuccaya
RRS, 6, 63.2 bhaved vīryavatī guptā nirvīryā ca prakāśanāt //
Rasārṇava
RArṇ, 6, 74.3 vīryavantaśca te jyeṣṭhā nirmalā balavattarāḥ //
RArṇ, 12, 335.2 yāvaccandrārkajīvitvam anantabalavīryavān //
Skandapurāṇa
SkPur, 20, 5.2 abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
Ānandakanda
ĀK, 1, 4, 57.2 nirodhakarmasiddho'sau vīryavān suniyamyate //
ĀK, 1, 23, 534.2 yāvaccandrārkajīvitvam anantabalavīryavān //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 2.2 kimandhakārirbhagavān pinākī kasyānvaye vīryavataḥ pṛthivyām /
ŚivaPur, Dharmasaṃhitā, 4, 18.1 puttrastu me candralalāṭa nāsti suvīryavān daityakulānurūpī /
ŚivaPur, Dharmasaṃhitā, 4, 18.2 tadarthametad vratam āsthito'haṃ taṃ dehi deveśa suvīryyavantam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 154.0 yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 4.0 kiṃviśiṣṭaḥ samyak labdhavīryaḥ prāptabalo vīryavān rasaḥ capalatvanivṛttaye niyamyata ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 41.2 tataḥ svargātparibhraṣṭo rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 66, 8.2 putraṃ sā labhate nārī vīryavantaṃ guṇānvitam //
SkPur (Rkh), Revākhaṇḍa, 95, 26.2 punaḥ svargāccyutaḥ so 'pi rājā bhavati vīryavān //
SkPur (Rkh), Revākhaṇḍa, 174, 3.2 iha mānuṣyatāṃ prāpya rājā bhavati vīryavān //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 vīryavān sthairyavān vāgmī śauryavān dhairyavān kṣamī /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 183.1 yakṣarāṭkoṭidhanavān marutkoṭisvavīryavān /