Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 4.4 madhu he madhvāgāhe jihvā me madhuvādinī /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 6.2 madhu he madhvidaṃ madhu jihvā me madhuvādinī /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 4.0 imām anuvratety āliṅganaṃ madhu he madhv idam iti maithunaṃ kurvīta //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 85.0 haiheprayoge haihayoḥ //
Aṣṭādhyāyī, 8, 2, 85.0 haiheprayoge haihayoḥ //
Mahābhārata
MBh, 1, 75, 15.2 uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya /
MBh, 1, 212, 25.2 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt /
MBh, 5, 131, 7.1 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ /
MBh, 5, 131, 11.2 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ //
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, BhaGī 11, 41.1 sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti /
MBh, 6, 112, 105.3 tasmād dravata he yodhāḥ phalgunaṃ prāpya saṃyuge //
MBh, 8, 32, 53.1 he suṣeṇa hato 'sīti bruvann ādatta sāyakam /
MBh, 9, 42, 32.2 he mitrahan pāpa iti bruvāṇaṃ śakram antikāt //
MBh, 12, 329, 18.2 he svasar ayaṃ te putrastvāṣṭro viśvarūpastriśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam /
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
Agnipurāṇa
AgniPur, 18, 3.2 dhruvo varṣasahasrāṇi trīṇi divyāni he mune //
AgniPur, 19, 1.2 kaśyapasya vede sargamadityādiṣu he mune /
Amaruśataka
AmaruŚ, 1, 5.2 manyurduḥsaha eṣa yātyupaśamaṃ no sāntvavādaiḥ sphuṭaṃ he nistraṃśa vimuktakaṇṭhakaruṇaṃ tāvatsakhī roditu //
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
Bhallaṭaśataka
BhallŚ, 1, 19.2 itthaṃ niścitavān asi bhramara he yad vāraṇo 'dyāpy asā antaḥśūnyakaro niṣeyata iti bhrātaḥ ka eṣa grahaḥ //
BhallŚ, 1, 37.2 he sadvṛkṣa sahasva samprati sakhe śākhāśikhākarṣaṇakṣobhāmoṭanabhañjanāni janataḥ svair eva duśceṣṭitaiḥ //
BhallŚ, 1, 102.2 candrāṃśuvṛndavitatadyutim aty amuṣmin he kālakūṭa tava janma kathaṃ payodhau //
Bodhicaryāvatāra
BoCA, 5, 61.1 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
BKŚS, 20, 231.1 he he kālākṣi kālākṣi gaṅge gaṅge mahīti ca /
Matsyapurāṇa
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
Viṣṇupurāṇa
ViPur, 1, 15, 91.2 he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha /
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 1, 17, 65.1 karoti he daityaputrā yāvanmātraṃ parigraham /
ViPur, 1, 18, 2.2 he sūdā mama putro 'sāv anyeṣām api durmatiḥ /
ViPur, 1, 18, 9.2 tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ /
ViPur, 1, 18, 9.2 tvaryatāṃ tvaryatāṃ sadyo he he daityapurohitāḥ /
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 2, 15, 14.2 he he śālini madgehe yatkiṃcidatiśobhanam /
ViPur, 4, 6, 64.1 tataś conmattarūpo jāye he tiṣṭha manasi dhīre tiṣṭha vacasi kapaṭike tiṣṭhetyevam anekaprakāraṃ sūktam avocat //
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 5, 4, 2.2 he pralamba mahābāho keśindhenuka pūtane /
ViPur, 5, 8, 4.2 he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate /
ViPur, 5, 8, 4.2 he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate /
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
Śatakatraya
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 4.2 abhāvād adya he brahmann evam evāham āsthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 8, 6, 18.2 hanta brahmannaho śambho he devā mama bhāṣitam /
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
Garuḍapurāṇa
GarPur, 1, 23, 54.1 tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ /
GarPur, 1, 118, 3.1 saptajanmani he viṣṇo yanmayā hi vrataṃ kṛtam /
Gītagovinda
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 7, 4.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 6.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 8.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 10.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 12.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 14.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 16.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
GītGov, 7, 18.1 yāmi he kam iha śaraṇam sakhījanavacanavañcitā //
Kathāsaritsāgara
KSS, 1, 2, 37.1 avocattau ca manmātā he putrau nātra saṃśayaḥ /
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 2, 4, 178.1 he lokā iha yuṣmākamuparyadya patiṣyati /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 51.1 he citta cintayasveha vāsudevam aharniśam /
KAM, 1, 68.1 he jihve mama niḥsnehe hariṃ kiṃ nuna bhāṣase /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 631.0 ayamarthaḥ he indra pathibhir īḍitebhiḥ stutaiḥ saha no 'smākamimaṃ yajñamāyāhi //
Rasamañjarī
RMañj, 1, 3.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 4, 40.1 oṃ haḥ amṛte amṛtaśakti amṛtagandhopajīvi niṣpannaṃ candrāmṛtam ājñāpitaṃkuru kurusvāhā he he haṃ haḥ gaṃ iti gandhakalohayorbhakṣaṇamantraḥ /
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
RRĀ, Ras.kh., 8, 106.2 ha hā he he haṃ hruṃkāraṃ phaṭ huṃ svāhāntameva ca //
Rasendracintāmaṇi
RCint, 1, 1.1 he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
Ānandakanda
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
ĀK, 1, 12, 122.1 hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca /
Āryāsaptaśatī
Āsapt, 2, 110.1 ikṣur nadīpravāho dyūtaṃ mānagrahaś ca he sutanu /
Śukasaptati
Śusa, 1, 2.15 he sakhe /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 5, 19.1 tato he tāta sthirībhava /
Śusa, 28, 2.10 sāha he prabhor īdṛśa eva vṛkṣaḥ atrārūḍhairmithunaṃ dṛśyate /
Haribhaktivilāsa
HBhVil, 1, 144.2 he putraśiṣyāḥ śṛṇuta na mantro 'ṣṭākṣarāt paraḥ //
Janmamaraṇavicāra
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 8.0 he pārtha sa pumān manuṣyeṣu buddhimān //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 25.1 arhanta he mahāvīra śākyasiṃha narottama /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //