Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 13.2 pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti tāṃ hotre pradāya dakṣiṇātyeti //
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 13, 8, 2, 4.4 tāṃ dakṣiṇodasyaty udag itarām /
ŚBM, 13, 8, 2, 9.3 tad dakṣiṇodasyaty udag itarat /