Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Pañcārthabhāṣya
Yājñavalkyasmṛti
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 4.0 annādo 'nnapatir bhavaty aśnute prajayānnādyaṃ ya evaṃ vidvān dakṣiṇaiti //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 8, 10, 3.0 ātiṣṭhasvaitāṃ te diśam abhimukhaḥ saṃnaddho ratho 'bhipravartatāṃ sa udaṅ sa pratyaṅ sa dakṣiṇā sa prāṅ so 'bhy amitraṃ iti //
Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 20.0 indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ //
AVŚ, 12, 2, 34.1 apāvṛtya gārhapatyāt kravyādā preta dakṣiṇā /
AVŚ, 18, 1, 42.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
AVŚ, 18, 4, 46.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 5.0 niṣ kravyādaṃ sedheti dakṣiṇāṅgāraṃ nirasyati //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
Chāndogyopaniṣad
ChU, 5, 10, 3.5 aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 12.0 aurvebhyaḥ kāvyebhya ity evameva dakṣiṇā pṛthak //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 14, 2, 7.0 subrahmaṇyāsvāhūyamānāsu dakṣiṇotkramya tiṣṭhed dīkṣitaś cet //
DrāhŚS, 14, 4, 14.0 nidhīyamānasya dakṣiṇataḥ sthitvā nihite dakṣiṇā bahirvedi yajuṣopaviśet //
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 4, 2, 15.0 śṛtāv abhighārya dakṣiṇodvāsya na pratyabhighārayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 2, 17, 5.1 teṣāṃ dakṣiṇā gṛhapatirupaviśati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 28, 5.1 atha manomayo dakṣiṇā pratiṣṭhitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 79, 4.0 yady asyāvaruddho rājanyaḥ syād vimukhān grāvṇaḥ kṛtvā tūṣṇīṃ droṇakalaśam adhyūhya tam avahvārayan dakṣiṇā nirūhed idam aham amuṃ viśo nirūhāmīdam asya rāṣṭraṃ nyubjāmīti nyañcaṃ droṇakalaśaṃ nyubjet //
JB, 2, 251, 8.0 tārpyaṃ pratyasya dakṣiṇā nayati sahasrasya sayonitāyai //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
Kauśikasūtra
KauśS, 1, 1, 15.0 dakṣiṇā pitṝṇām //
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 1, 6, 21.0 pūrṇapātraṃ dakṣiṇā //
KauśS, 2, 4, 12.0 śuni kilāsam aje palitaṃ tṛṇe jvaro yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasmin rājayakṣma iti dakṣiṇā tṛṇaṃ nirasyati gandhapravādābhir alaṃkurute //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 6, 1, 25.0 dyāvāpṛthivī urviti paraśupalāśena dakṣiṇā dhāvataḥ padaṃ vṛścati //
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 19.0 tasmāt somaṃ krītaṃ dakṣiṇā parivahanti //
KauṣB, 7, 7, 20.0 dakṣiṇā tiṣṭhann abhiṣṭauti //
KauṣB, 7, 7, 21.0 dakṣiṇā tiṣṭhan paridadhāti //
KauṣB, 7, 7, 22.0 dakṣiṇo evainam āsīnā abhiṣuṇvanti //
KauṣB, 9, 5, 29.0 uttarato dakṣiṇā tiṣṭhan paridadhāti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 31.0 śeṣam adbhiḥ sārdhaṃ dakṣiṇā ninayet //
KhādGS, 3, 5, 5.0 dakṣiṇodvāsya na pratyabhighārayet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 27.0 viparyasya pitryeṣu tu sakṛd dakṣiṇā ca //
KātyŚS, 6, 1, 17.0 na dakṣiṇā patet //
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 10, 2, 10.0 sahiraṇyo yajamānaḥ śālāṃ pūrveṇa tiṣṭhann abhimantrayate dakṣiṇā bahirvedi tiṣṭhatīr dakṣiṇato rūpeṇa va iti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 21, 3, 13.0 upavyuṣasaṃ saśarīrā dakṣiṇā gacchanti //
KātyŚS, 21, 3, 33.0 dakṣiṇā śākhāṃ nirasya pariśridbhiḥ pariśrayati pūrvavad aparimitābhiḥ //
KātyŚS, 21, 4, 4.0 anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati //
KātyŚS, 21, 4, 6.0 tūṣṇīm anyaḥ kumbham ākṣṇauti dakṣiṇānavānant sṛtvā //
Kāṭhakasaṃhitā
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
KS, 19, 11, 57.0 dakṣiṇā paryāvartate //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 3, 26.0 yad dakṣiṇā pitṛbhyo nidhūvet //
KS, 20, 3, 28.0 dakṣiṇā prācas sūryam abhy utsṛjati //
KS, 20, 9, 36.0 ayaṃ dakṣiṇā viśvakarmeti //
KS, 21, 2, 11.0 savyāpagrahaṇo vajro dakṣiṇāvisarjanaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 26.0 yad dakṣiṇā prajām asya nirdahet //
MS, 1, 10, 17, 42.0 nediṣṭhaṃ dakṣiṇāsīnā upamanthati //
MS, 1, 10, 18, 23.0 dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti //
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 7, 19, 11.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 2, 8, 10, 9.0 ayaṃ dakṣiṇā viśvakarmā //
MS, 3, 2, 10, 50.0 savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
Mānavagṛhyasūtra
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
MānGS, 2, 17, 2.1 padam ādāya dakṣiṇā pratyaggharanti //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.1 pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet /
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 4.8 yad dakṣiṇā /
TB, 2, 1, 4, 8.6 dakṣiṇā paryāvartate /
Taittirīyasaṃhitā
TS, 1, 7, 6, 29.1 dakṣiṇā paryāvartate //
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 5, 2, 1, 3.2 dakṣiṇā paryāvartate /
TS, 5, 2, 10, 32.1 ayaṃ dakṣiṇā viśvakarmeti dakṣiṇataḥ //
TS, 5, 2, 10, 46.1 yā dakṣiṇā tābhir bharadvājaḥ //
TS, 5, 5, 7, 18.0 yat te rudra dakṣiṇā dhanus tad vāto anuvātu te //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
Taittirīyāraṇyaka
TĀ, 5, 8, 4.9 yad dakṣiṇā /
TĀ, 5, 9, 2.7 taṃ yad dakṣiṇā pratyañcam udañcam udvāsayet /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 15.0 vidyud asīty apa upaspṛśyāpareṇāhavanīyaṃ dakṣiṇātikramya payasvatīr oṣadhaya ity apa ācāmati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //
Vaitānasūtra
VaitS, 2, 6, 17.3 yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 55.1 ayaṃ dakṣiṇā viśvakarmā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 45.1 dakṣiṇena dakṣiṇātikrāmet savyenodaṅ //
VārŚS, 1, 1, 1, 46.1 avadāya grahaṃ vā gṛhītvā dakṣiṇātikrāman saṃpreṣyaty amuṣmā anubrūhīti yathādevataṃ saṃpraiṣayājyayoś ca //
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 1, 6, 7.1 pūrveṇa dvāreṇa dakṣiṇā yathetaṃ niṣkramaṇam //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 7, 4, 35.1 yathāsthānaṃ puroḍāśaṃ dakṣiṇā dhānā manthaṃ dakṣiṇataḥ //
VārŚS, 2, 1, 3, 11.1 dakṣiṇāvartate agne 'bhyāvartinn iti //
VārŚS, 2, 1, 4, 21.1 pratyagdakṣiṇā nairṛtībhir yanti //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 23, 11.0 antarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pañcahotrā ṣaḍḍhotrā vā dakṣiṇasyāṃ vediśroṇyām āsādya catasṛṣūpastṛṇīte juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām iti //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 20, 3, 14.1 dakṣiṇāpaplāvyāhaṃ ca tvaṃ ca vṛtrahann iti brahmā yajamānasya hastaṃ gṛhṇāti //
ĀpŚS, 20, 4, 4.1 śatena kṣattṛsaṃgrahītṛbhiḥ sahodgātottarato dakṣiṇā tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājā sarvam āyur etv iti //
ĀpŚS, 20, 5, 5.0 viśvebhyas tvā devebhya ity uttarato dakṣiṇā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 13.2 pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti tāṃ hotre pradāya dakṣiṇātyeti //
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 6.4 dakṣiṇā vā hy enaṃ haranty anvāhāryapacano bhaviṣyatīty anu vā gamayanti //
ŚBM, 4, 5, 8, 11.5 yadi dakṣiṇeyāt kṣipre 'smāl lokād yajamānaḥ praiṣyatīti vidyāt /
ŚBM, 5, 2, 1, 9.2 sa dakṣiṇata udaṅ rohed uttarato vā dakṣiṇā dakṣiṇatas tv evodaṅ rohet tathā hyudag bhavati //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 13, 8, 2, 4.4 tāṃ dakṣiṇodasyaty udag itarām /
ŚBM, 13, 8, 2, 9.3 tad dakṣiṇodasyaty udag itarat /
Ṛgveda
ṚV, 10, 17, 9.1 sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 98.0 dakṣiṇāpaścātpurasas tyak //
Mahābhārata
MBh, 6, 4, 22.1 iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ /
Manusmṛti
ManuS, 3, 206.2 dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet //
Rāmāyaṇa
Rām, Ay, 46, 74.2 dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 13.0 atra dakṣiṇeti dikprativibhāge bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 227.2 paristṛte śucau deśe dakṣiṇāpravaṇe tathā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //
KaṭhĀ, 3, 4, 250.0 daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.1 mekṣaṇam anuprahṛtya dakṣiṇā dakṣiṇāgner apahatā asurā rakṣāṃsi vediṣada iti sphyenonmṛjyābhyukṣya /
ŚāṅkhŚS, 5, 6, 7.0 agreṇāhavanīyaṃ dakṣiṇā tiṣṭhann āgan deva iti paridhāya //
ŚāṅkhŚS, 5, 14, 19.0 dakṣiṇe havirdhāne rājani sanna uttarato dakṣiṇā tiṣṭhan śyeno na yoniṃ gaṇānāṃ tvā astabhnāddyām //