Occurrences

Manusmṛti
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
Agnipurāṇa
AgniPur, 16, 4.2 evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 308.1 pāṣaṇḍino gṛhasthāṃś ca mokṣasvargābhikāṅkṣiṇaḥ /
BKŚS, 21, 31.1 āsīc ca mama tāv etau nūnaṃ pāṣaṇḍitaskarau /
BKŚS, 22, 274.1 tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm /
Daśakumāracarita
DKCar, 2, 2, 88.1 asvadharmo mamaiṣa pākhaṇḍipathāvatāraḥ //
DKCar, 2, 8, 25.0 tebhyo 'pi ghoratarāḥ pāṣaṇḍinaḥ putradāraśarīrajīvitānyapi mocayanti //
Kūrmapurāṇa
KūPur, 1, 2, 28.2 na teṣu ramate dhīraḥ pāṣaṇḍī tena jāyate //
KūPur, 2, 16, 15.1 pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
Liṅgapurāṇa
LiPur, 1, 78, 21.2 pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 41.2 utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 9.0 itare iti gṛhasthabrahmacārivānaprasthabhikṣupāṣaṇḍināṃ brahmacaryādhikṛtānāṃ grahaṇam //
Viṣṇupurāṇa
ViPur, 3, 16, 12.1 ṣaṇḍāpaviddhacaṇḍālapāṣaṇḍyunmattarogibhiḥ /
ViPur, 3, 18, 57.3 pāṣaṇḍinamapaśyetāmāyāntaṃ saṃmukhaṃ dvija //
ViPur, 3, 18, 70.1 pāṣaṇḍinaṃ samābhāṣya tīrthasnānādanantaram /
ViPur, 3, 18, 97.1 tasmātpāṣaṇḍibhiḥ pāpairālāpasparśanaṃ tyajet /
ViPur, 3, 18, 100.1 pāṣaṇḍino vikarmasthānbaiḍālavratikāñchaṭhān /
ViPur, 3, 18, 101.2 pāṣaṇḍibhirdurācāraistasmāttānparivarjayet //
ViPur, 3, 18, 103.1 ete pāṣaṇḍinaḥ pāpā na hyetānālapedbudhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 130.2 dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet //
YāSmṛ, 2, 70.2 raṅgāvatāripākhaṇḍikūṭakṛdvikalendriyāḥ //
YāSmṛ, 3, 6.1 pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
BhāgPur, 4, 2, 28.2 pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ //
BhāgPur, 11, 18, 30.1 vedavādarato na syān na pāṣaṇḍī na haitukaḥ /
Garuḍapurāṇa
GarPur, 1, 96, 36.2 dambhahaitukapāṣaṇḍibakavṛttīṃśca varjayet //
Kathāsaritsāgara
KSS, 5, 3, 249.2 pākhaṇḍinā kim etena kṛpaṇena hatena naḥ //
Haribhaktivilāsa
HBhVil, 1, 118.3 samatvenaiva vīkṣeta sa pāṣaṇḍī bhaved dhruvam //
Janmamaraṇavicāra
JanMVic, 1, 177.2 brāhmaṇamlecchapāṣaṇḍinirmūloḍḍāmarakramaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 19.2 pākhaṇḍino vikarmasthān biḍālavratikāñchaṭhān //