Occurrences

Mānavagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Bhāvaprakāśa
Yogaratnākara

Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 43.4 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
AHS, Sū., 18, 39.1 kaṇḍūvidāhaḥ piṭikāḥ pīnaso vātaviḍgrahaḥ /
AHS, Sū., 18, 56.1 viṣābhighātapiṭikākuṣṭhaśophavisarpiṇaḥ /
AHS, Sū., 28, 2.1 abhyudgataṃ budbudavat piṭikopacitaṃ vraṇam /
AHS, Sū., 29, 72.2 kuṣṭhinām agnidagdhānāṃ piṭikā madhumehinām //
AHS, Śār., 5, 8.2 nāsikātyarthavivṛtā saṃvṛtā piṭikācitā //
AHS, Śār., 5, 27.1 yo jātaśītapiṭikaḥ śītāṅgo vā vidahyate /
AHS, Śār., 5, 85.2 mehas tṛḍdāhapiṭikāmāṃsakothātisāriṇam //
AHS, Śār., 5, 86.1 piṭikā marmahṛtpṛṣṭhastanāṃsagudamūrdhagāḥ /
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 10, 26.1 vidradhiśceti piṭikāḥ pramehopekṣayā daśa /
AHS, Nidānasthāna, 10, 27.2 śarāvamānasaṃsthānā piṭikā syāccharāvikā //
AHS, Nidānasthāna, 10, 28.2 ślakṣṇā kacchapapṛṣṭhābhā piṭikā kacchapī matā //
AHS, Nidānasthāna, 10, 30.2 mahatī piṭikā nīlā vinatā vinatā smṛtā //
AHS, Nidānasthāna, 10, 33.1 sarṣapī sarṣapātulyapiṭikāparivāritā /
AHS, Nidānasthāna, 10, 33.2 putriṇī mahatī bhūrisusūkṣmapiṭikācitā //
AHS, Nidānasthāna, 10, 34.2 vidradhir vakṣyate 'nyatra tatrādyaṃ piṭikātrayam //
AHS, Nidānasthāna, 14, 18.1 sakaṇḍūpiṭikā śyāvā lasīkāḍhyā vicarcikā /
AHS, Nidānasthāna, 14, 19.1 satodadāharukkledaṃ karkaśaiḥ piṭikaiścitam /
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 14, 28.1 visphoṭaṃ piṭikāḥ pāmā kaṇḍūkledarujādhikāḥ /
AHS, Nidānasthāna, 14, 45.1 dvidhā te koṭhapiṭikākaṇḍūgaṇḍān prakurvate /
AHS, Nidānasthāna, 16, 34.2 māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā //
AHS, Cikitsitasthāna, 12, 23.1 prasthaṃ ghṛtāj jayet sarvāṃs tan mehān piṭikā viṣam /
AHS, Cikitsitasthāna, 12, 38.2 śarāvikādyāḥ piṭikāḥ śophavat samupācaret //
AHS, Cikitsitasthāna, 19, 5.1 pittakuṣṭhaparīsarpapiṭikādāhatṛḍbhramān /
AHS, Cikitsitasthāna, 19, 52.2 vardhmabhagandarapiṭikākaṇḍūkoṭhāpacīr hanti //
AHS, Cikitsitasthāna, 19, 66.2 tathāsya kaṇḍūḥ piṭikāḥ sakoṭhāḥ kuṣṭhāni śophāśca śamaṃ vrajanti //
AHS, Utt., 8, 7.1 ādhmāyante punar bhinnāḥ piṭikāḥ kumbhisaṃjñitāḥ /
AHS, Utt., 8, 9.2 pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt //
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 8, 12.1 raktā raktena piṭikā tattulyapiṭikācitā /
AHS, Utt., 8, 14.2 mudgamātrāsṛjā tāmrā piṭikāñjananāmikā //
AHS, Utt., 8, 18.1 vartmano 'ntaḥ kharā rūkṣāḥ piṭikāḥ sikatopamāḥ /
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 10, 5.1 vartmasaṃdhyāśrayā śukle piṭikā dāhaśūlinī /
AHS, Utt., 10, 19.2 kṛṣṇāsannāḥ sirāsaṃjñāḥ piṭikāḥ sarṣapopamāḥ //
AHS, Utt., 10, 26.1 ātāmrapicchilāsrasrud ātāmrapiṭikātiruk /
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 17, 22.1 śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ /
AHS, Utt., 17, 25.1 lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi /
AHS, Utt., 19, 5.2 pittāt tṛṣṇājvaraghrāṇapiṭikāsaṃbhavabhramāḥ //
AHS, Utt., 21, 5.2 piṭikābhir bahukledāvāśupākau kaphāt punaḥ //
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 36.1 tālumāṃse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ /
AHS, Utt., 21, 36.2 bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ //
AHS, Utt., 21, 67.1 kacchapastālupiṭikā galaughaḥ suṣiro mahān /
AHS, Utt., 22, 76.2 likhecchākādipattraiśca piṭikāḥ kaṭhināḥ sthirāḥ //
AHS, Utt., 23, 22.1 yathādoṣodayaṃ brūyāt piṭikārbudavidradhīn /
AHS, Utt., 23, 23.1 kaṅgusiddhārthakanibhāḥ piṭikāḥ syurarūṃṣikāḥ /
AHS, Utt., 24, 20.2 āmapakve yathāyogyaṃ vidradhipiṭikārbude //
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 28, 2.2 prāyeṇa piṭikāpūrvo yo 'ṅgule dvyaṅgule 'pi vā //
AHS, Utt., 28, 6.1 apakvaṃ piṭikāṃ āhuḥ pākaprāptaṃ bhagandaram /
AHS, Utt., 28, 7.1 bhagandarakarīṃ vidyāt piṭikāṃ na tvato 'nyathā /
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 28, 22.2 athāsya piṭikām eva tathā yatnād upācaret //
AHS, Utt., 28, 38.2 kramavṛddham idaṃ madhudrutaṃ piṭikāsthaulyabhagandarāñjayet //
AHS, Utt., 28, 42.2 hanti tulyamahiṣākṣamākṣikaṃ kuṣṭhamehapiṭikābhagandarān //
AHS, Utt., 31, 1.4 piṭikā kaphavātābhyāṃ bālānām ajagallikā //
AHS, Utt., 31, 3.2 karṇasyordhvaṃ samantād vā piṭikā kaṭhinograruk //
AHS, Utt., 31, 5.1 śālmalīkaṇṭakākārāḥ piṭikāḥ sarujo ghanāḥ /
AHS, Utt., 31, 7.1 pittena piṭikā vṛttā pakvodumbarasaṃnibhā /
AHS, Utt., 31, 8.2 masūramātrās tadvarṇās tatsaṃjñāḥ piṭikā ghanāḥ //
AHS, Utt., 31, 9.2 yā padmakarṇikākārā piṭikā piṭikācitā //
AHS, Utt., 31, 9.2 yā padmakarṇikākārā piṭikā piṭikācitā //
AHS, Utt., 31, 10.2 maṇḍalā vipulotsannā sarāgapiṭikācitā //
AHS, Utt., 31, 11.2 pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ //
AHS, Utt., 31, 12.2 gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ //
AHS, Utt., 31, 16.1 triliṅgā piṭikā vṛttā jatrūrdhvam irivellikā /
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
AHS, Utt., 33, 12.2 piṭikā bahavo dīrghā dīryante madhyataśca yāḥ //
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 33, 14.2 piṭikāṃ māṣamudgābhāṃ piṭikā piṭikācitā //
AHS, Utt., 33, 24.1 sarāgairasitaiḥ sphoṭaiḥ piṭikābhiśca pīḍitam /
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
AHS, Utt., 37, 52.1 śvetapītāsitāraktāḥ piṭikāḥ śvayathūdbhavaḥ /
AHS, Utt., 37, 62.1 dvitīye 'bhyunnato 'nteṣu piṭikairiva vācitaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 11.3 tadāśrayā gaṇḍapiṭikālajyapacīcarmakīlārbudādhimāṃsamaṣavyaṅgādayo bahirbhāgāśca śothārśogulmavisarpavidradhyādayaḥ /
Suśrutasaṃhitā
Su, Nid., 13, 18.1 ekāmevaṃvidhāṃ dṛṣṭvā piṭikāṃ sphoṭasannibhām /
Su, Utt., 39, 84.2 pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 8.1 mehāruḥpiṭikākuṣṭhavātaśoṇitapīḍitaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 180.2 varṇaprasādanaḥ kaṇḍūpiṭikākoṭhanāśanaḥ //
Garuḍapurāṇa
GarPur, 1, 164, 18.1 sakaṇḍūpiṭikā śyāvā sakledā ca vicarcikā /
GarPur, 1, 164, 27.1 visphoṭapiṭikā pāmā kaṇḍūkledarujānvitāḥ /
GarPur, 1, 167, 34.1 śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
Rasaratnasamuccaya
RRS, 12, 3.2 mehasya somarogasya piṭikānāṃ ca vidradheḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 8.1 piṭakā piṭikā proktā masūrābhā masūrikā /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 40.2 piṭikāgranthiśophārśogaṇḍamālākṛmīñ jayet //
Yogaratnākara
YRā, Dh., 338.1 pramehakuṣṭhapiṭikāsarvavraṇaviṣāpaham /
YRā, Dh., 343.2 netrapuṣpaharo varṇyastāruṇyapiṭikāpraṇut /