Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Śālm., 158.1 dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca /
RājNigh, Prabh, 157.1 ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate /
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, 13, 169.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
RājNigh, 13, 220.1 kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni /
RājNigh, Pānīyādivarga, 3.2 nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 158.1 yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān /
RājNigh, Kṣīrādivarga, 52.2 tuhinaśiśirakāle sevitaṃ cātipathyaṃ racayati tanudārḍhyaṃ kāntimattvaṃ ca nṝṇām //
RājNigh, Kṣīrādivarga, 81.2 buddhipāṭavakaraṃ balāvahaṃ sevitaṃ ca kurute nṛṇāṃ vapuḥ //
RājNigh, Śālyādivarga, 70.2 aśūkamuṇḍas tu yavo balaprado vṛṣyaśca nṝṇāṃ bahuvīryapuṣṭidaḥ //
RājNigh, Māṃsādivarga, 28.2 pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt //
RājNigh, Manuṣyādivargaḥ, 2.1 puruṣaḥ pūruṣo ca naraḥ pañcajanaḥ pumān /
RājNigh, Manuṣyādivargaḥ, 86.2 ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ //