Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 2.2 ādānaṃ ca tad ādatte nṛṇāṃ pratidinaṃ balam //
AHS, Sū., 27, 8.2 nāyantritāṃ sirāṃ vidhyen na tiryaṅ nāpyanutthitām //
AHS, Śār., 1, 71.1 putraṃ sūte 'nyathā kanyāṃ yā cecchati nṛsaṃgatim /
AHS, Śār., 5, 53.1 nṛṇāṃ śubhāśubhotpattiṃ kāle chāyāsamāśrayāḥ /
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
AHS, Nidānasthāna, 13, 5.2 mṛdyamānairivāṅgair dravatā hṛdayena ca //
AHS, Nidānasthāna, 13, 54.2 hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na //
AHS, Nidānasthāna, 16, 2.2 abhighātād aśuddheśca nṛṇām asṛji dūṣite //
AHS, Cikitsitasthāna, 3, 148.1 dālyate kāsino yasya sa dhūmān pibed imān /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Cikitsitasthāna, 10, 82.2 mārayet syāt sa svastho bhukte jīrṇe tu tāmyati //
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nāśam eva /
AHS, Cikitsitasthāna, 13, 46.1 nṛṇāṃ strīvṛndabhartṝṇām alakṣmīkalināśanam /
AHS, Utt., 33, 40.1 nṛdveṣiṇyastanī ca syāt ṣaṇḍhasaṃjñānupakramā /
AHS, Utt., 33, 46.1 pittalāyā nṛsaṃvāse kṣavathūdgāradhāraṇāt /
AHS, Utt., 35, 9.1 vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 39, 171.2 svarucibhojanapānaviceṣṭito bhavati palaśaḥ pariśīlayan //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa bhavet /