Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 7, 11.1 evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ /
LiPur, 1, 8, 4.2 vaktuṃ na śakyaṃ brahmādyaiḥ kramaśo jāyate nṛṇām //
LiPur, 1, 10, 35.2 bhaktānāṃ darśanādeva nṛṇāṃ svargādayo dvijāḥ //
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 39, 53.1 dvāpareṣvapi vartante matibhedāstadā nṛṇām /
LiPur, 1, 40, 3.1 na prāmāṇyaṃ śruterasti nṛṇāṃ cādharmasevanam /
LiPur, 1, 40, 10.1 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ /
LiPur, 1, 43, 23.1 nṛṇāṃ yoniparityāgaḥ sarvathaiva vivekinaḥ /
LiPur, 1, 52, 33.1 daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe nṛṇām /
LiPur, 1, 74, 28.1 nṛṇāṃ tanuṃ samāsthāya sthito rudro na saṃśayaḥ /
LiPur, 1, 78, 5.1 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ /
LiPur, 1, 78, 26.1 putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve /
LiPur, 1, 85, 210.2 viṣeṇa rudhirābhyakto vidveṣaṇakaraṃ nṛṇām //
LiPur, 1, 86, 25.1 tasmādvicārato nāsti saṃyogādapi vai nṛṇām /
LiPur, 1, 89, 97.2 saivārtavakṛtād doṣād rāgadveṣādibhir nṛṇām //
LiPur, 1, 89, 99.1 oṣadhyaś ca rajodoṣāḥ strīṇāṃ rāgādibhir nṛṇām /
LiPur, 1, 92, 51.1 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām /
LiPur, 1, 103, 76.2 kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām //
LiPur, 2, 6, 34.1 japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
LiPur, 2, 50, 38.2 mantreṇānena cādāya nṛkapāle nakhaṃ tathā //
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /