Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
PB, 4, 7, 7.0 adyādyā śvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti //
PB, 6, 9, 1.0 upāsmai gāyata nara iti grāmakāmāya pratipadaṃ kuryāt //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
PB, 11, 9, 3.0 tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisraṃsāya //
PB, 12, 10, 2.0 viśvāḥ pṛtanā abhibhūtaraṃ nara ity atijagatī varṣīyaś chanda ākramate 'napabhraṃśāya //