Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 273.2 bhāryā sarvāsvavasthāsu viśrāntijananaṃ nṛṇām //
BhāMañj, 1, 893.1 nṛṇām adeśakālajñāḥ saṃcāraḥ kila vāsare /
BhāMañj, 1, 969.2 nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 5, 19.2 nṛṇāṃ maraṇarūḍhānāṃ prathamaṃ samare rudhi //
BhāMañj, 5, 23.1 vadhaikabheṣaje śatrau yatsnihyati mano nṛṇām /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 183.2 kāmo vivitsā ca vimohayuktā doṣā nṛṇāṃ dvādaśaghoramṛtyuḥ //
BhāMañj, 5, 348.2 praśāntavairarajasāmavandhyā rajanī nṛṇām //
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 6, 111.2 paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ //
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 7, 24.2 nṛṇāṃ vimohanaṃ ghoraṃ gadāyuddhamavartata //
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
BhāMañj, 13, 303.1 kuto dhanaṃ kuto dārāḥ śarīraṃ ca kuto nṛṇām /
BhāMañj, 13, 565.2 baḍiśeneva matsyānāṃ viśvāsanavyathā nṛṇām //
BhāMañj, 13, 580.2 atṛptijanakā prītirdadyātsvasyāntaraṃ nṛṇām //
BhāMañj, 13, 648.2 santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam //
BhāMañj, 13, 703.2 avaśyaṃ viprayogo hi taiḥ paraiśca nṛṇāṃ sadā //
BhāMañj, 13, 708.1 asminpravāhavadyāti nṛṇāmāyuṣi kiṃ sukham /
BhāMañj, 13, 921.2 nimittametatprathamaṃ śubhāśubhaphalaṃ nṛṇām //
BhāMañj, 13, 1093.2 vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ //
BhāMañj, 13, 1118.1 karmamūlaṃ niśamyātha nṛṇāṃ sukṛtaduṣkṛtam /
BhāMañj, 13, 1315.2 sparśādhikyaṃ kimu strīṇāṃ nṛṇāṃ vā saṃgameṣviti //
BhāMañj, 13, 1376.1 capalāḥ sahacāriṇyaḥ kathaṃ jāyā nṛṇāmiti /
BhāMañj, 13, 1424.2 asthimātre yayā spṛṣṭe nṛṇāṃ svargatirakṣayā //
BhāMañj, 13, 1482.2 ṛtavaḥ ṣaṭ ca kitavāste nṛṇāṃ karmasākṣiṇaḥ //
BhāMañj, 13, 1531.3 suvarṇadānena nṛṇāṃ kṣīyate kila pātakam //
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
BhāMañj, 13, 1625.2 saṃtāpaśamanaṃ nṝṇāmasmiṃlloke paratra ca //
BhāMañj, 13, 1678.1 evaṃvidhāni pāpāni prāyaścittairvinā nṛṇām /
BhāMañj, 13, 1684.1 amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam /
BhāMañj, 14, 192.1 nūnaṃ dānakaṇaḥ śuddhaḥ kṛśo 'pi prathate nṛṇām /
BhāMañj, 15, 16.2 nṛṇāmajīrṇatṛṣṇeva satataṃ parivardhate //