Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 14, 28.2 nidrābhibhūtabhītānāṃ nṛṇāṃ nāsṛk pravartate //
Su, Sū., 16, 9.1 evaṃ vivardhitaḥ karṇaśchidyate tu dvidhā nṛṇām /
Su, Sū., 18, 9.1 marmadeśeṣu ye rogā guhyeṣvapi tathā nṝṇām /
Su, Sū., 29, 31.1 śastaṃ haṃsarutaṃ nṛṇāṃ kauśikaṃ caiva vāmataḥ /
Su, Sū., 29, 38.1 dūtair aniṣṭaistulyānāmaśastaṃ darśanaṃ nṛṇām /
Su, Sū., 39, 12.1 cale doṣe mṛdau koṣṭhe nekṣetātra balaṃ nṛṇām /
Su, Sū., 46, 463.2 niratyayaṃ doṣaharaṃ phaleṣvāmalakaṃ nṛṇām //
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 31.2 medoraktānugaiścaiva doṣair vā jāyate nṛṇām //
Su, Nid., 13, 37.2 kaphāsṛkkṛmikopena nṛṇāṃ vidyādaruṃṣikām //
Su, Śār., 4, 19.2 aśitaṃ khāditaṃ pītaṃ līḍhaṃ koṣṭhagataṃ nṛṇām /
Su, Śār., 4, 21.3 śarīreṣu tathā śukraṃ nṛṇāṃ vidyādbhiṣagvaraḥ //
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Śār., 6, 37.2 hate kālāntaraghne tu dhruvo dhātukṣayo nṛṇām //
Su, Cik., 9, 33.2 apyasādhyaṃ nṛṇāṃ kuṣṭhaṃ nāmnā nīlaṃ niyacchati //
Su, Cik., 9, 38.2 mrakṣaṇādaṅgasāvarṇyaṃ śvitriṇāṃ janayennṝṇām /
Su, Cik., 19, 67.2 etānevāmayān hanti ye ca duṣṭavraṇā nṛṇām //
Su, Cik., 24, 73.1 pādābhyām anupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām /
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Su, Cik., 24, 133.2 ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 26, 5.2 nṛṇāṃ ca bahubhāryāṇāṃ yogā vājīkarā hitāḥ //
Su, Cik., 26, 13.1 klaibyametaccaturthaṃ syānnṝṇāṃ puṃstvopaghātajam /
Su, Cik., 31, 49.1 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ /
Su, Cik., 38, 84.2 ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām //
Su, Cik., 39, 22.2 sa pariharenmāsaṃ yāvadvā balavān bhavet //
Su, Ka., 1, 7.1 yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām /
Su, Ka., 2, 34.1 sthāvarasyopayuktasya vege tu prathame nṛṇām /
Su, Utt., 7, 4.2 śītasātmyāṃ nṛṇāṃ dṛṣṭimāhur nayanacintakāḥ //
Su, Utt., 7, 45.1 vidīryate sīdati hīyate vā nṝṇām abhīghātahatā tu dṛṣṭiḥ //
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 18, 37.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām /
Su, Utt., 20, 11.2 viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ //
Su, Utt., 24, 4.2 prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi //
Su, Utt., 24, 5.2 upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ //
Su, Utt., 39, 19.2 mithyātiyuktairapi ca snehādyaiḥ karmabhir nṛṇām //
Su, Utt., 39, 53.2 tataścāmāśayaṃ prāpya doṣaḥ kuryājjvaraṃ nṛṇām //
Su, Utt., 39, 84.2 pralāpaḥ piṭikā tṛṣṇā raktaprāpte jvare nṛṇām //
Su, Utt., 40, 5.2 nṛṇāṃ bhavatyatīsāro lakṣaṇaṃ tasya vakṣyate //
Su, Utt., 40, 29.1 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām /
Su, Utt., 42, 3.2 janayanti nṛṇāṃ gulmaṃ sa pañcavidha ucyate //
Su, Utt., 42, 5.1 pañca gulmāśrayā nṝṇāṃ pārśve hṛnnābhibastayaḥ /
Su, Utt., 43, 22.1 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām /
Su, Utt., 50, 5.2 hikkā śvāsaśca kāsaśca nṛṇāṃ samupajāyate //
Su, Utt., 52, 3.1 uktā ye hetavo nṝṇāṃ rogayoḥ śvāsahikkayoḥ /
Su, Utt., 52, 10.2 abhaktaruggauravasādayuktaḥ kāseta sāndrakaphaṃ kaphena //
Su, Utt., 61, 11.1 vātapittakaphair nṝṇāṃ caturthaḥ sannipātataḥ /