Occurrences

Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Saundarānanda
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Narmamālā
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 1, 180, 8.2 agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ //
ṚV, 7, 34, 18.1 uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ //
Arthaśāstra
ArthaŚ, 4, 13, 43.2 śāstā hi varuṇo rājñāṃ mithyā vyācaratāṃ nṛṣu //
Mahābhārata
MBh, 1, 2, 81.2 dharmasya nṛṣu sambhūtir aṇīmāṇḍavyaśāpajā //
MBh, 1, 114, 8.10 sa no yaṃ dāsyati sutaṃ sa prāṇabalavān nṛṣu /
MBh, 1, 143, 36.14 varṣmavīryasamo loke viśiṣṭaścābhavaṃ nṛṣu //
MBh, 2, 5, 8.2 vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu //
MBh, 2, 12, 26.1 aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu /
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 159, 20.2 na pārthasya mṛṣoktāni kathayanti narā nṛṣu //
MBh, 5, 91, 17.2 tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣvavācyatām //
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
MBh, 6, 62, 9.2 ta ime nṛṣu sambhūtā ghorarūpā mahābalāḥ //
MBh, 6, 64, 13.2 yadarthaṃ nṛṣu sambhūtau naranārāyaṇāvubhau //
MBh, 6, 116, 31.2 dhanurdharāṇām ekastvaṃ pṛthivyāṃ pravaro nṛṣu //
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 12, 49, 66.1 santi brahmanmayā guptā nṛṣu kṣatriyapuṃgavāḥ /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 12, 150, 30.2 asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu //
MBh, 12, 172, 36.2 anavasitam anantadoṣapāraṃ nṛṣu viharāmi vinītaroṣatṛṣṇaḥ //
MBh, 12, 211, 8.1 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu /
MBh, 12, 213, 11.2 sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu //
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 13, 39, 10.1 sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu /
MBh, 13, 42, 2.2 cacāra gatabhīḥ prīto labdhakīrtir varo nṛṣu //
MBh, 14, 37, 8.2 nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca //
Manusmṛti
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
Saundarānanda
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
Harivaṃśa
HV, 30, 27.1 ṛtavaḥ kālayogāś ca pramāṇaṃ vividhaṃ nṛṣu /
Liṅgapurāṇa
LiPur, 1, 40, 10.1 varṇāśramapratiṣṭhāno jāyate nṛṣu sarvataḥ /
Matsyapurāṇa
MPur, 174, 28.1 yaḥ prāṇaḥ sarvabhūtānāṃ pañcadhā bhidyate nṛṣu /
Nāradasmṛti
NāSmṛ, 2, 15/16, 14.1 yam eva hy ativarterann ete santaṃ janaṃ nṛṣu /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.2 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate //
BhāgPur, 11, 3, 29.2 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu //
Narmamālā
KṣNarm, 1, 121.2 kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 175.1 candrasūryaprabhā yadvannipatanti samaṃ nṛṣu /