Occurrences

Mahābhārata
Nyāyasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Hitopadeśa
Mṛgendraṭīkā
Spandakārikā
Tantrasāra
Tantrāloka
Śivasūtravārtika

Mahābhārata
MBh, 14, 48, 22.1 sadbhāvaniratāścānye kecit saṃśayite sthitāḥ /
Nyāyasūtra
NyāSū, 1, 2, 14.0 dharmavikalpanirdeśe arthasadbhāvapratiṣedhaḥ upacāracchalam //
NyāSū, 4, 2, 26.0 buddhyā vivecanāttu bhāvānāṃ yāthātmyānupalabdhistantvapakarṣaṇe paṭasadbhāvānupalabdhivat tadanupalabdhiḥ //
NyāSū, 4, 2, 36.0 buddheścaivaṃ nimittasadbhāvopalambhāt //
NyāSū, 5, 1, 24.0 ekadharmopapatteraviśeṣe sarvāviśeṣaprasaṅgāt sadbhāvopapatteḥ //
Liṅgapurāṇa
LiPur, 1, 20, 55.1 sadbhāvavacanaṃ brūhi padmādavatara prabho /
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 70, 27.2 vyākhyātaṃ tattvabhāvajñairdevasadbhāvacetakaiḥ //
Matsyapurāṇa
MPur, 154, 346.1 āstāṃ taddharmasadbhāvasaṃbodhastāvadadbhutaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 30, 1.0 yat sadapi nimittānna gṛhyate tasya liṅgaṃ sadbhāvagrāhakaṃ bhavati śabdasya tūccāraṇādūrdhvaṃ saṃyogyāder liṅgasyābhāvādasattaiva //
Viṣṇupurāṇa
ViPur, 1, 2, 17.2 rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ //
ViPur, 5, 30, 21.2 ajñānaṃ jñānasadbhāvabhūtaṃ bhūteśa nāśaya //
Hitopadeśa
Hitop, 2, 51.3 prastāvasadṛśaṃ vākyaṃ sadbhāvasadṛśaṃ priyam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2 iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī //
Tantrasāra
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 191.1 sarvapratītisadbhāvagocaraṃ bhūtameva hi /
TĀ, 1, 333.1 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
TĀ, 3, 167.1 sītkārasukhasadbhāvasamāveśasamādhiṣu /
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 16, 19.1 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 6.2 saṃhāraḥ syāt svasaṃvittivahnisadbhāvalakṣaṇaḥ //