Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 21.1 aprasūtagavāṃ mūtre peṣayed raktamūlikām /
RRĀ, R.kh., 2, 29.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 3, 24.2 peṣayedravidugdhena tena mūṣāṃ pralepayet //
RRĀ, R.kh., 4, 16.2 peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //
RRĀ, R.kh., 5, 34.1 balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /
RRĀ, R.kh., 6, 20.2 peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 6, 25.2 peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, R.kh., 7, 16.2 amlavetasadhānyāmlameṣīmūtreṇa peṣayet //
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 8, 15.1 ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
RRĀ, R.kh., 8, 35.1 snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 57.2 tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 13.1 hiṅgulasya palān pañca nārīstanyena peṣayet /
RRĀ, R.kh., 9, 31.1 kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 6, 78.1 nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ /
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 36.1 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 73.2 tataḥ kośātakībījacūrṇena saha peṣayet //
RRĀ, V.kh., 3, 109.2 peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 16.2 bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 41.2 mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //
RRĀ, V.kh., 4, 87.1 gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 7, 47.2 tenaiva śatabhāgena kṣaudreṇa saha peṣayet //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 2.2 strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 10, 31.2 dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 13, 84.3 strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //
RRĀ, V.kh., 13, 85.2 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
RRĀ, V.kh., 13, 89.1 viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 28.2 peṣayenmātuluṃgāmlaistena kalkena lepayet //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 16, 101.2 peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //
RRĀ, V.kh., 16, 110.1 mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
RRĀ, V.kh., 19, 11.1 mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam /
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 93.1 niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /
RRĀ, V.kh., 19, 113.1 pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
RRĀ, V.kh., 19, 117.2 viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //
RRĀ, V.kh., 20, 59.1 gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
RRĀ, V.kh., 20, 117.2 śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //
RRĀ, V.kh., 20, 122.1 tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /