Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Garuḍapurāṇa
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 3.2 purā yad īm ati vyathir indrasya dhṛṣitaṃ sahaḥ //
Aitareyabrāhmaṇa
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 22, 8.0 svāhākṛtaḥ śucir deveṣu gharmaḥ samudrād ūrmim ud iyarti veno drapsaḥ samudram abhi yaj jigāti sakhe sakhāyam abhy ā vavṛtsvordhva ū ṣu ṇa ūtaya ūrdhvo naḥ pāhy aṃhasas taṃ ghem itthā namasvina ity abhirūpā yad yajñe'bhirūpaṃ tat samṛddham //
AB, 2, 20, 12.0 utem anannamur ity adhvaryuḥ pratyāha //
AB, 3, 22, 4.0 yadīm uśmasi kartave karat tad iti yad evaitad avocāmākarat tad ity evaināṃs tad abravīt //
AB, 5, 5, 13.0 ka īṃ vyaktā naraḥ sanīᄆā iti mārutaṃ nakir hy eṣāṃ janūṃṣi vedeti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 6, 11, 8.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇo yajati //
AB, 6, 35, 14.0 utem āśu mānam piparti //
Atharvaprāyaścittāni
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
Atharvaveda (Paippalāda)
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
Atharvaveda (Śaunaka)
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 9, 9, 5.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 9, 10, 10.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 16.3 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāceti //
Gopathabrāhmaṇa
GB, 2, 2, 21, 4.0 sa īṃ pāhi ya ṛjīṣī tarutra iti maitrāvaruṇaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 13.0 utem anannamur iti pratyāha //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 12, 6, 5.1 sa īṃ mandrā suprayasā starīman /
MS, 2, 13, 5, 3.2 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
MS, 3, 16, 1, 12.1 ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
Pañcaviṃśabrāhmaṇa
PB, 14, 10, 1.0 ka īṃ veda sute saceti satobṛhatyaḥ //
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.5 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ /
TS, 6, 4, 3, 39.0 utem anaṃnamur utemāḥ paśyeti vāvaitad āha //
Taittirīyāraṇyaka
TĀ, 2, 15, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām iti //
Vaitānasūtra
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 21.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
VSM, 12, 33.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 3, 2, 5, 14.1 kayā naś citra ābhuvad iti manasā prajāpataya iti gṛhītvā dadhanve vā yadīm anv iti juhoti //
VārŚS, 3, 3, 3, 1.1 asāvi devaṃ goṛjīkamandho ny asminn indro januṣem uvoca /
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.16 tam īṃ viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 7, 4, 3.1 taṃ vo dasmam ṛtīṣahaṃ tat tvā yāmi suvīryam abhi pra vaḥ surādhasaṃ pra suśrutaṃ surādhasaṃ vayaṃ gha tvā sutāvantaḥ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ tam indraṃ johavīmi yā indra bhuja ābhara ity ekā dve ca /
ĀśvŚS, 9, 8, 4.0 sa īṃ mahīṃ dhunim etor aramṇāt svapnena abhyupyā cumuriṃ dhuniṃ ceti sūktamukhīye //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo vā eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 6, 2.0 yad īṃ śṛṇoty alakaṃ śṛṇoti na hi praveda sukṛtasya panthām //
Ṛgveda
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 1, 9, 2.1 em enaṃ sṛjatā sute mandim indrāya mandine /
ṚV, 1, 36, 7.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 1, 38, 11.2 yātem akhidrayāmabhiḥ //
ṚV, 1, 51, 2.1 abhīm avanvan svabhiṣṭim ūtayo 'ntarikṣaprāṃ taviṣībhir āvṛtam /
ṚV, 1, 52, 6.1 parīṃ ghṛṇā carati titviṣe śavo 'po vṛtvī rajaso budhnam āśayat /
ṚV, 1, 54, 10.2 abhīm indro nadyo vavriṇā hitā viśvā anuṣṭhāḥ pravaṇeṣu jighnate //
ṚV, 1, 65, 4.1 vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam //
ṚV, 1, 65, 6.1 atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte //
ṚV, 1, 67, 4.1 vidantīm atra naro dhiyaṃdhā hṛdā yat taṣṭān mantrāṁ aśaṃsan //
ṚV, 1, 67, 7.1 ya īṃ ciketa guhā bhavantam ā yaḥ sasāda dhārām ṛtasya //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 71, 4.2 ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya //
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 79, 3.1 yad īm ṛtasya payasā piyāno nayann ṛtasya pathibhī rajiṣṭhaiḥ /
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 85, 11.2 ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ //
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 116, 12.2 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca //
ṚV, 1, 122, 9.2 svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā //
ṚV, 1, 127, 7.1 dvitā yad īṃ kīstāso abhidyavo namasyanta upavocanta bhṛgavo mathnanto dāśā bhṛgavaḥ /
ṚV, 1, 127, 10.2 prati yad īṃ haviṣmān viśvāsu kṣāsu joguve /
ṚV, 1, 129, 7.2 durmanmānaṃ sumantubhir em iṣā pṛcīmahi /
ṚV, 1, 129, 8.3 hatem asan na vakṣati kṣiptā jūrṇir na vakṣati //
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 1, 141, 1.2 yad īm upa hvarate sādhate matir ṛtasya dhenā anayanta sasrutaḥ //
ṚV, 1, 141, 3.1 nir yad īm budhnān mahiṣasya varpasa īśānāsaḥ śavasā kranta sūrayaḥ /
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 1, 144, 3.2 ād īm bhago na havyaḥ sam asmad ā voᄆhur na raśmīn sam ayaṃsta sārathiḥ //
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 144, 5.1 tam īṃ hinvanti dhītayo daśa vriśo devam martāsa ūtaye havāmahe /
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
ṚV, 1, 145, 5.1 sa īm mṛgo apyo vanargur upa tvacy upamasyāṃ ni dhāyi /
ṚV, 1, 148, 1.1 mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam /
ṚV, 1, 148, 5.2 andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan //
ṚV, 1, 151, 3.2 yad īm ṛtāya bharatho yad arvate pra hotrayā śimyā vītho adhvaram //
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 158, 5.1 na mā garan nadyo mātṛtamā dāsā yad īṃ susamubdham avādhuḥ /
ṚV, 1, 162, 12.1 ye vājinam paripaśyanti pakvaṃ ya īm āhuḥ surabhir nir hareti /
ṚV, 1, 164, 7.1 iha bravītu ya īm aṅga vedāsya vāmasya nihitam padaṃ veḥ /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 164, 32.1 ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt /
ṚV, 1, 167, 5.1 joṣad yad īm asuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ /
ṚV, 1, 167, 7.2 sacā yad īṃ vṛṣamaṇā ahaṃyu sthirā cij janīr vahate subhāgāḥ //
ṚV, 1, 167, 8.1 pānti mitrāvaruṇāv avadyāc cayata īm aryamo apraśastān /
ṚV, 1, 167, 8.2 uta cyavante acyutā dhruvāṇi vāvṛdha īm maruto dātivāraḥ //
ṚV, 1, 171, 2.2 upem ā yāta manasā juṣāṇā yūyaṃ hi ṣṭhā namasa id vṛdhāsaḥ //
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 1, 186, 7.1 uta na īm matayo 'śvayogāḥ śiśuṃ na gāvas taruṇaṃ rihanti /
ṚV, 1, 186, 7.2 tam īṃ giro janayo na patnīḥ surabhiṣṭamaṃ narāṃ nasanta //
ṚV, 1, 186, 8.1 uta na īm maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu /
ṚV, 2, 5, 3.1 dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
ṚV, 2, 14, 10.1 adhvaryavaḥ payasodhar yathā goḥ somebhir īm pṛṇatā bhojam indram /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 16, 2.1 yasmād indrād bṛhataḥ kiṃcanem ṛte viśvāny asmin saṃbhṛtādhi vīryā /
ṚV, 2, 22, 1.2 sa īm mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 35, 1.1 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 2, 35, 13.1 sa īṃ vṛṣājanayat tāsu garbhaṃ sa īṃ śiśur dhayati taṃ rihanti /
ṚV, 3, 9, 4.2 anv īm avindan nicirāso adruho 'psu siṃham iva śritam //
ṚV, 3, 30, 16.2 vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva //
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 36, 6.2 ataś cid indraḥ sadaso varīyān yad īṃ somaḥ pṛṇati dugdho aṃśuḥ //
ṚV, 4, 7, 5.1 tam īṃ hotāram ānuṣak cikitvāṃsaṃ ni ṣedire /
ṚV, 4, 8, 5.2 ya īm puṣyanta indhate //
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 17, 4.2 ya īṃ jajāna svaryaṃ suvajram anapacyutaṃ sadaso na bhūma //
ṚV, 4, 17, 14.2 ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 21, 7.1 satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣma stuvate bharāya /
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 4, 41, 9.2 upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ //
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 5, 9, 5.2 yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā //
ṚV, 5, 29, 2.1 anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya /
ṚV, 5, 30, 10.2 saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan //
ṚV, 5, 30, 11.1 yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu /
ṚV, 5, 32, 5.2 yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ //
ṚV, 5, 32, 7.2 yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 34, 7.1 sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu /
ṚV, 5, 34, 8.2 yujaṃ hy anyam akṛta pravepany ud īṃ gavyaṃ sṛjate satvabhir dhuniḥ //
ṚV, 5, 37, 3.1 vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām /
ṚV, 5, 38, 2.1 yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe /
ṚV, 5, 44, 12.2 ubhā sa varā praty eti bhāti ca yad īṃ gaṇam bhajate suprayāvabhiḥ //
ṚV, 5, 47, 4.1 catvāra īm bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 5, 61, 11.1 ya īṃ vahanta āśubhiḥ pibanto madiram madhu /
ṚV, 5, 74, 4.2 yad īṃ gṛbhītatātaye siṃham iva druhas pade //
ṚV, 6, 3, 6.1 sa īṃ rebho na prati vasta usrāḥ śociṣā rārapīti mitramahāḥ /
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 6, 9, 3.2 ya īṃ ciketad amṛtasya gopā avaś caran paro anyena paśyan //
ṚV, 6, 17, 2.1 sa īm pāhi ya ṛjīṣī tarutro yaḥ śipravān vṛṣabho yo matīnām /
ṚV, 6, 20, 9.1 sa īṃ spṛdho vanate apratīto bibhrad vajraṃ vṛtrahaṇaṃ gabhastau /
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 42, 2.1 em enam pratyetana somebhiḥ somapātamam /
ṚV, 6, 47, 15.1 ka īṃ stavat kaḥ pṛṇāt ko yajāte yad ugram in maghavā viśvahāvet /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 6, 53, 5.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 6.2 athem asmabhyaṃ randhaya //
ṚV, 6, 53, 7.2 athem asmabhyaṃ randhaya //
ṚV, 6, 62, 9.1 ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat /
ṚV, 7, 1, 18.2 prati na īṃ surabhīṇi vyantu //
ṚV, 7, 20, 3.1 yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāᄆhaḥ /
ṚV, 7, 21, 1.1 asāvi devaṃ goṛjīkam andho ny asminn indro januṣem uvoca /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 56, 1.1 ka īṃ vyaktā naraḥ sanīᄆā rudrasya maryā adha svaśvāḥ //
ṚV, 7, 56, 21.2 ā na spārhe bhajatanā vasavye yad īṃ sujātaṃ vṛṣaṇo vo asti //
ṚV, 7, 60, 3.1 ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ /
ṚV, 7, 66, 14.2 yad īm āśur vahati deva etaśo viśvasmai cakṣase aram //
ṚV, 7, 68, 7.2 nir īm parṣad arāvā yo yuvākuḥ //
ṚV, 7, 88, 1.2 ya īm arvāñcaṃ karate yajatraṃ sahasrāmaghaṃ vṛṣaṇam bṛhantam //
ṚV, 7, 103, 3.1 yad īm enāṁ uśato abhy avarṣīt tṛṣyāvataḥ prāvṛṣy āgatāyām /
ṚV, 8, 1, 17.1 sotā hi somam adribhir em enam apsu dhāvata /
ṚV, 8, 2, 6.1 gobhir yad īm anye asman mṛgaṃ na vrā mṛgayante /
ṚV, 8, 2, 17.1 na ghem anyad ā papana vajrinn apaso naviṣṭau /
ṚV, 8, 17, 11.2 ehīm asya dravā piba //
ṚV, 8, 19, 2.2 asya medhasya somyasya sobhare prem adhvarāya pūrvyam //
ṚV, 8, 32, 11.1 yaḥ saṃsthe cicchatakratur ād īṃ kṛṇoti vṛtrahā /
ṚV, 8, 33, 7.1 ka īṃ veda sute sacā pibantaṃ kad vayo dadhe /
ṚV, 8, 45, 39.2 yad īm brahmabhya id dadaḥ //
ṚV, 8, 47, 1.2 yam ādityā abhi druho rakṣathā nem aghaṃ naśad anehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 49, 4.1 anehasam prataraṇaṃ vivakṣaṇam madhvaḥ svādiṣṭham īm piba /
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 8, 50, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚV, 8, 64, 12.2 ehīm indra dravā piba //
ṚV, 8, 69, 17.1 taṃ ghem itthā namasvina upa svarājam āsate /
ṚV, 8, 74, 15.2 nem āpo aśvadātaraḥ śaviṣṭhād asti martyaḥ //
ṚV, 8, 77, 2.1 ād īṃ śavasy abravīd aurṇavābham ahīśuvam /
ṚV, 8, 79, 2.2 prem andhaḥ khyan niḥ śroṇo bhūt //
ṚV, 8, 79, 6.1 vidad yat pūrvyaṃ naṣṭam ud īm ṛtāyum īrayat /
ṚV, 8, 79, 6.2 prem āyus tārīd atīrṇam //
ṚV, 8, 83, 5.2 nem ādityā aghasya yat //
ṚV, 8, 97, 11.1 sam īṃ rebhāso asvarann indraṃ somasya pītaye /
ṚV, 8, 97, 11.2 svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ //
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 9, 1, 7.1 tam īm aṇvīḥ samarya ā gṛbhṇanti yoṣaṇo daśa /
ṚV, 9, 1, 8.1 tam īṃ hinvanty agruvo dhamanti bākuraṃ dṛtim /
ṚV, 9, 7, 5.2 yad īm ṛṇvanti vedhasaḥ //
ṚV, 9, 32, 2.1 ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ /
ṚV, 9, 32, 3.1 ād īṃ haṃso yathā gaṇaṃ viśvasyāvīvaśan matim /
ṚV, 9, 34, 5.1 abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ /
ṚV, 9, 62, 6.1 ād īm aśvaṃ na hetāro 'śūśubhann amṛtāya /
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
ṚV, 9, 75, 3.2 abhīm ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājati //
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 78, 3.2 tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam //
ṚV, 9, 81, 1.2 dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ //
ṚV, 9, 86, 17.2 somam manīṣā abhy anūṣata stubho 'bhi dhenavaḥ payasem aśiśrayuḥ //
ṚV, 9, 88, 2.1 sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni /
ṚV, 9, 88, 2.2 ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
ṚV, 9, 89, 5.1 catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ /
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 9, 92, 2.2 sīdan hoteva sadane camūṣūpem agmann ṛṣayaḥ sapta viprāḥ //
ṚV, 9, 97, 22.2 ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum //
ṚV, 9, 107, 13.2 tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ //
ṚV, 9, 110, 6.1 ād īṃ kecit paśyamānāsa āpyaṃ vasuruco divyā abhy anūṣata /
ṚV, 10, 1, 4.2 tā īm praty eṣi punar anyarūpā asi tvaṃ vikṣu mānuṣīṣu hotā //
ṚV, 10, 10, 6.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat /
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //
ṚV, 10, 30, 6.1 eved yūne yuvatayo namanta yad īm uśann uśatīr ety accha /
ṚV, 10, 31, 4.2 bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt //
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 44, 3.2 pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu //
ṚV, 10, 45, 4.2 sadyo jajñāno vi hīm iddho akhyad ā rodasī bhānunā bhāty antaḥ //
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 67, 7.1 sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ /
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 71, 6.2 yad īṃ śṛṇoty alakaṃ śṛṇoti nahi praveda sukṛtasya panthām //
ṚV, 10, 74, 6.2 aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat //
ṚV, 10, 76, 3.2 goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ //
ṚV, 10, 94, 3.2 vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ //
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
ṚV, 10, 95, 18.1 iti tvā devā ima āhur aiḍa yathem etad bhavasi mṛtyubandhuḥ /
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 124, 8.2 tā īṃ viśo na rājānaṃ vṛṇānā bībhatsuvo apa vṛtrād atiṣṭhan //
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 146, 1.2 kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm //
Ṛgvedakhilāni
ṚVKh, 2, 14, 1.3 ka īṃ vyaktā naraḥ sanīḍhaḥ //
ṚVKh, 3, 1, 4.1 anehasaṃ prataraṇaṃ vivakṣaṇaṃ madhvaḥ svādiṣṭham īṃ piba /
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚVKh, 3, 2, 3.1 yad īṃ sutāsa indavo 'bhi priyam amandiṣuḥ /
ṚVKh, 4, 5, 33.2 tai stha nikṛṇma sthāny ugre yadi no jīvayasva īm //
Garuḍapurāṇa
GarPur, 1, 12, 3.28 īṃ śirase namaḥ /
GarPur, 1, 26, 3.10 haiṃ haiṃ īṃ netratrayāya vauṣaṭ /
GarPur, 1, 32, 17.3 oṃ īṃ śirase namaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 4, 2.9 uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
UḍḍT, 4, 2.9 uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
UḍḍT, 4, 2.9 uoṃ uoṃ uoṃ īṃ īṃ īṃ aiṃ aiṃ aiṃ namaḥ svāhā /
UḍḍT, 9, 21.6 uoṃ cchaḥ cchaḥ ᄇṃ amukaṃ huṃ īṃ cchaḥ cchaḥ uoṃ iti /
UḍḍT, 9, 21.9 uoṃ śrīṃ śrīṃ vrāṃ vrīṃ īṃ īṃ cchaḥ cchaḥ svāhā /
UḍḍT, 9, 21.9 uoṃ śrīṃ śrīṃ vrāṃ vrīṃ īṃ īṃ cchaḥ cchaḥ svāhā /
UḍḍT, 9, 31.2 uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā /
UḍḍT, 9, 31.2 uoṃ namo bhagavate vajrāya caṇḍeśvarāya īṃ īṃ phaṭ svāhā /
UḍḍT, 9, 32.1 uoṃ strīṃ strīṃ valīṃ valīm īṃ ahaḥ phaṭ svāhā /
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
UḍḍT, 10, 3.1 sadāraktakambala mahādevadūta mṛtakam utthāpaya 2 pratimāṃ cālaya 2 parvatān kampaya 2 līlayā vilasaya 2 īṃ īṃ phaṭ svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /
ŚāṅkhŚS, 5, 6, 2.2 athem avasya vara ā pṛthivyā āre śatrūn kṛṇuhi sarvavīraḥ /
ŚāṅkhŚS, 5, 10, 23.2 tam īṃ viśve 'mṛtāso juṣāṇā gandharvasya pratyāsnā rihanti /
ŚāṅkhŚS, 5, 10, 26.0 taṃ ghem ittheti prāgāthikām āvartsyati //