Occurrences

Jaiminīyabrāhmaṇa
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasārṇava
Dhanurveda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Jaiminīyabrāhmaṇa
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
Āpastambagṛhyasūtra
ĀpGS, 23, 7.0 yena pathā dāsakarmakarāḥ palāyeran tasminn iṇḍvāny upasamādhāyottarā āhutīr juhuyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
Mahābhārata
MBh, 1, 78, 9.12 tasmād itaḥ palāyasva hitam icchasi ced dvija /
MBh, 1, 89, 34.2 rājā saṃvaraṇastasmāt palāyata mahābhayāt /
MBh, 1, 134, 26.2 tathā no viditā mārgā bhaviṣyanti palāyatām //
MBh, 1, 217, 2.2 palāyantastatra tatra tau vīrau paryadhāvatām //
MBh, 3, 190, 50.2 bhagavanmṛgo mayā viddhaḥ palāyate /
MBh, 3, 252, 6.2 padā samāhatya palāyamānaḥ kruddhaṃ yadā drakṣyasi bhīmasenam //
MBh, 3, 255, 36.1 savyasācī tu taṃ dṛṣṭvā palāyantaṃ jayadratham /
MBh, 3, 255, 58.3 kathaṃ cānucarān hitvā śatrumadhye palāyase //
MBh, 4, 36, 35.1 sa no manye dhvajān dṛṣṭvā bhīta eṣa palāyati /
MBh, 4, 60, 1.2 bhīṣme tu saṃgrāmaśiro vihāya palāyamāne dhṛtarāṣṭraputraḥ /
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 4, 60, 18.2 na hīha duryodhanatā tavāsti palāyamānasya raṇaṃ vihāya //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 5, 50, 58.2 cakre pradhir ivāsakto nāsya śakyaṃ palāyitum //
MBh, 5, 58, 27.2 bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam //
MBh, 5, 158, 33.2 śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate //
MBh, 6, 90, 44.1 yudhyadhvaṃ mā palāyadhvaṃ māyaiṣā rākṣasī raṇe /
MBh, 7, 36, 35.2 tvadīyāśca palāyante mṛgāḥ siṃhārditā iva //
MBh, 7, 64, 59.1 codayanto hayāṃstūrṇaṃ palāyante sma tāvakāḥ /
MBh, 7, 68, 3.2 te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva //
MBh, 7, 89, 31.2 palāyamānāṃśca kurūnmanye śocanti putrakāḥ //
MBh, 7, 98, 13.2 na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase //
MBh, 7, 130, 36.1 evam uktvāpalāyanta sarve bhārata pārthivāḥ /
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 167, 16.1 krośantastāta putreti palāyanto 'pare bhayāt /
MBh, 7, 170, 26.1 dhṛṣṭadyumna palāyasva saha pāñcālasenayā /
MBh, 8, 5, 46.1 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ /
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 28, 58.2 paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 28, 59.2 kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ //
MBh, 8, 45, 25.1 tato yodhair mahārāja palāyadbhis tatas tataḥ /
MBh, 8, 45, 29.1 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ /
MBh, 8, 51, 89.2 hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām //
MBh, 8, 61, 10.2 sarve palāyanta bhayābhipannā nāyaṃ manuṣya iti bhāṣamāṇāḥ //
MBh, 8, 65, 44.1 athāpalāyanta vihāya karṇaṃ tavātmajāḥ kuravaś cāvaśiṣṭāḥ /
MBh, 9, 30, 26.1 na hi śūrāḥ palāyante śatrūn dṛṣṭvā kathaṃcana /
MBh, 10, 8, 97.1 palāyatāṃ diśasteṣāṃ svān apyutsṛjya bāndhavān /
MBh, 12, 29, 10.2 naiṣāṃ kaścit pṛṣṭhato vā palāyan vāpi pātitaḥ //
MBh, 12, 98, 19.1 patatyabhimukhaḥ śūraḥ parān bhīruḥ palāyate /
MBh, 12, 99, 46.2 catvāraścāśramāstasya yo yuddhe na palāyate //
MBh, 12, 100, 5.1 ime palāyamānānāṃ narakāḥ pratyupasthitāḥ /
MBh, 12, 100, 14.2 tasmāt palāyamānānāṃ kuryānnātyanusāraṇam //
MBh, 12, 101, 31.1 ātmānaṃ ca svapakṣaṃ ca palāyan hanti saṃyuge /
MBh, 12, 101, 32.1 amanojñāsukhā vācaḥ puruṣasya palāyataḥ /
MBh, 12, 101, 33.1 hitvā palāyamānasya sahāyān prāṇasaṃśaye /
MBh, 12, 217, 24.2 vibhīṣaṇāni yānīkṣya palāyethāstvam eva me //
MBh, 13, 118, 13.2 ato bhītaḥ palāyāmi gaccheyaṃ nāsukhaṃ sukhāt //
Rāmāyaṇa
Rām, Ār, 51, 3.2 jñātvā virahitāṃ yo māṃ corayitvā palāyase //
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Bhallaṭaśataka
BhallŚ, 1, 35.1 chinnas tṛptasuhṛt sa candanatarur yūyaṃ palāyyāgatā bhogābhyāsasukhāsikāḥ pratidinaṃ tā vismṛtās tatra vaḥ /
Bodhicaryāvatāra
BoCA, 2, 53.1 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśam /
BoCA, 8, 15.1 bālād dūraṃ palāyeta prāptamārādhayet priyaiḥ /
BoCA, 8, 45.2 gṛdhrair vyaktīkṛtaṃ paśya kimidānīṃ palāyase //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 34.2 ahaṃ tvāṃ draṣṭum āyātā tvam apy eṣa palāyase //
BKŚS, 5, 121.1 ahaṃ tān uktavān asmi mā palāyadhvam āsyatām /
BKŚS, 18, 244.1 palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum /
BKŚS, 18, 264.1 tasmād asmād ahaṃ deśāt palāye sabhayād iti /
BKŚS, 24, 46.2 vailakṣyād gomukhasyāsīd abhiprāyaḥ palāyitum //
Daśakumāracarita
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 4, 19.0 dṛṣṭvaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa //
DKCar, 2, 6, 275.1 tāvatyeva drutagatiḥ sā palāyiṣṭa //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 11, 78.2 palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 67.1 tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ /
KūPur, 1, 15, 137.2 parāṅmukho raṇāt tasmāt palāyata mahājavaḥ //
Matsyapurāṇa
MPur, 10, 12.2 tato gorūpam āsthāya bhūḥ palāyitum udyatā //
MPur, 61, 4.3 virocanaśca saṃgrāmād apalāyaṃstapodhana //
MPur, 150, 102.1 tataḥ palāyatastasya mukuṭaṃ ratnamaṇḍitam /
MPur, 152, 36.2 parāṅmukho raṇāttasmāt palāyata mahājavaḥ //
MPur, 153, 1.2 tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam /
Nāradasmṛti
NāSmṛ, 1, 1, 52.1 palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ /
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 250.1 nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti //
Viṣṇupurāṇa
ViPur, 5, 33, 29.2 vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.2 palāyante na śaktās te sevante kṛtacāṭavaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 15.2 śaraṃ dhanuṣi saṃdhāya yatra yatra palāyate //
BhāgPur, 10, 3, 27.1 martyo mṛtyuvyālabhītaḥ palāyanlokānsarvānnirbhayaṃ nādhyagacchat /
Bhāratamañjarī
BhāMañj, 5, 660.1 palāyamāne nyastāstre muktakeśe vivarmaṇi /
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 14, 8.1 duḥkhibhyo hi palāyante dhairyāyattā vibhūtayaḥ /
Garuḍapurāṇa
GarPur, 1, 76, 4.1 nirīkṣya palāyante yaṃ tamaraṇyanivāsinaḥ samīpe'pi /
GarPur, 1, 113, 33.2 naraḥ śīghratarādeva karmaṇaḥ kaḥ palāyate //
Hitopadeśa
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 58.1 adhunātisaṃnidhāne palāyitum akṣamaḥ /
Hitop, 1, 84.4 ahaṃ tava cakṣuṣī cañcvā kim api vilikhāmi yadāhaṃ śabdaṃ karomi tadā tvam utthāya satvaraṃ palāyiṣyase /
Hitop, 1, 200.7 saṃnihite lubdhake bhavadbhyāṃ palāyitavyam /
Hitop, 2, 90.5 ekadā ghaṇṭām ādāya palāyamānaḥ kaścic cauro vyāghreṇa vyāpāditaḥ /
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Hitop, 4, 16.9 tataḥ sa biḍālaḥ kukkuraṃ dṛṣṭvā palāyate /
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 5, 66.1 yāte mantriṇi saptāhe gate bhītyā palāyitā /
KSS, 1, 5, 120.1 ityuktavantaṃ kupite yoganande palāyitam /
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
KSS, 2, 3, 45.2 āhatya syandanaṃ rājñaḥ palāyya bilamāviśat //
KSS, 2, 4, 114.2 antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau //
KSS, 2, 5, 27.1 so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam /
KSS, 2, 5, 110.2 svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau //
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 3, 4, 283.1 chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 3, 5, 72.1 namatātha palāyadhvam ity ūce vidviṣām iva /
KSS, 3, 6, 75.2 matvā palāyya devebhyaḥ praviveśa jalāntaram //
KSS, 4, 1, 114.2 śīlabhraṃśabhayād āttasvalpavastrā palāyitā //
KSS, 5, 2, 250.1 saśastraḥ so 'vadhīccainān anyān anye palāyya ca /
KSS, 5, 3, 175.2 palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam //
KSS, 5, 3, 182.2 tadadūṣitakaumārā palāyyāhaṃ ca nirgatā //
KSS, 6, 1, 170.2 tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ //
KSS, 6, 1, 174.2 palāyamānaśca gajaṃ taṃ dūram apakṛṣṭavān //
KSS, 6, 1, 176.2 palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat //
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 14.0 maheśvaraḥ pāṇitale sthito 'pi san palāyate daivahatasya sanmaṇiḥ //
Narmamālā
KṣNarm, 1, 68.1 bhayātpalāyya yāteṣu dhanikeṣu surālayāt /
Rasārṇava
RArṇ, 18, 107.1 bhakṣite hemavimale palāyante diśo daśa /
Dhanurveda
DhanV, 1, 220.2 palāyamāṇaṃ śaraṇaṃ gataṃ caiva na hiṃsayet //
DhanV, 1, 221.1 bhīruḥ palāyamāṇo'pi na hantavyo balīyasā /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 64.1 palāyante daśadiśaḥ ity uktvāntardadhe haraḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /