Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 8, 12.1 pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ /
MBh, 1, 57, 68.63 vācayitvā tu puṇyāham akṣataistu samarcitaḥ /
MBh, 1, 124, 19.2 brāhmaṇāṃścātra mantrajñān vācayāmāsa maṅgalam /
MBh, 1, 126, 35.6 arho 'yam aṅgarājyasya iti vācya dvijātibhiḥ //
MBh, 1, 176, 32.1 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca /
MBh, 1, 199, 25.15 puṇyāhaṃ vācyatāṃ tāta gosahasraṃ tu dīyatām /
MBh, 1, 199, 28.2 svasti vācya yathānyāyam indraprasthaṃ bhavatviti /
MBh, 1, 212, 6.2 daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca //
MBh, 2, 2, 11.1 svasti vācyārhato viprān dadhipātraphalākṣataiḥ /
MBh, 2, 23, 6.1 svasti vācyārhato viprān prayāhi bharatarṣabha /
MBh, 2, 30, 37.1 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim /
MBh, 2, 42, 53.2 snātaśca kṛtajapyaśca brāhmaṇān svasti vācya ca //
MBh, 2, 52, 34.2 kalyāṇamanasaścaiva brāhmaṇān svasti vācya ca //
MBh, 3, 21, 11.2 vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam //
MBh, 3, 34, 81.1 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam /
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 277, 28.2 hutvāgniṃ vidhivad viprān vācayāmāsa parvaṇi //
MBh, 4, 1, 1.5 yo bhārataṃ samadhigacchati vācyamānaṃ /
MBh, 5, 153, 32.2 vācayitvā dvijaśreṣṭhānniṣkair gobhiśca bhūriśaḥ //
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 7, 58, 16.1 akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ /
MBh, 8, 1, 11.2 vācayitvā dvijaśreṣṭhān dadhipātraghṛtākṣataiḥ //
MBh, 8, 50, 40.2 āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca /
MBh, 9, 28, 89.2 praviṣṭo hāstinapuraṃ rakṣaṃllokāddhi vācyatām //
MBh, 12, 40, 17.2 tato niṣkasahasreṇa brāhmaṇān svasti vācayat /
MBh, 12, 45, 5.2 sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ //
MBh, 12, 53, 8.2 gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ //
MBh, 12, 72, 5.2 brāhmaṇān vācayethāstvam arthasiddhijayāśiṣaḥ //
MBh, 13, 72, 21.1 na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate /
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 14, 64, 10.2 arcayitvā dvijāgryān sa svasti vācya ca vīryavān //
MBh, 14, 69, 4.2 brāhmaṇān vācayāmāsur govindasya ca śāsanāt //
MBh, 15, 3, 9.1 brāhmaṇān vācayitvā ca hutvā caiva hutāśanam /
MBh, 16, 3, 13.1 puṇyāhe vācyamāne ca japatsu ca mahātmasu /
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //