Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 4, 15, 2.1 sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām /
AVŚ, 4, 27, 2.1 utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu /
AVŚ, 5, 25, 7.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
AVŚ, 6, 15, 1.1 uttamo asy oṣadhīnāṃ tava vṛkṣā upastayaḥ /
AVŚ, 6, 20, 2.2 namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ //
AVŚ, 6, 58, 2.1 yathendro dyāvāpṛthivyor yaśasvān yathāpa oṣadhīṣu yaśasvatīḥ /
AVŚ, 6, 95, 3.1 garbho asy oṣadhīnāṃ garbho himavatām uta /
AVŚ, 8, 2, 6.1 jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham /
AVŚ, 8, 2, 22.2 varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ //
AVŚ, 8, 5, 11.1 uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva /
AVŚ, 8, 7, 1.2 asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi //
AVŚ, 8, 7, 6.1 jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham /
AVŚ, 8, 7, 13.1 yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ /
AVŚ, 8, 7, 17.2 tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde //
AVŚ, 8, 7, 19.1 sarvāḥ samagrā oṣadhīr bodhantu vacaso mama /
AVŚ, 10, 1, 11.2 saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ //
AVŚ, 10, 4, 21.1 oṣadhīnām ahaṃ vṛṇa urvarīr iva sādhuyā /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 11, 6, 1.1 agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ /
AVŚ, 11, 9, 24.1 vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ /
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 3, 28.1 saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ /
AVŚ, 12, 3, 59.1 dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ /
AVŚ, 15, 14, 6.2 oṣadhībhir annādībhir annam atti ya evaṃ veda //
AVŚ, 18, 2, 7.2 apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ //