Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 3.1 sam āpā oṣadhībhir gacchantāṃ sam oṣadhayo rasena /
MS, 1, 2, 15, 1.12 adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmi /
MS, 1, 2, 18, 1.13 oṣadhībhyas tvā //
MS, 1, 3, 35, 1.10 oṣadhībhyo vanaspatibhyas tvā /
MS, 1, 3, 39, 5.1 samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
MS, 1, 6, 2, 14.1 ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ /
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 8, 2, 37.0 tām oṣadhīṣu nyamārṭ //
MS, 1, 8, 2, 39.0 oṣadhībhyaḥ paśavaḥ //
MS, 1, 10, 7, 61.0 oṣadhīṣv eva paśūn pratiṣṭhāpayati //
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 7, 18.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
MS, 2, 3, 1, 72.0 yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje //
MS, 2, 4, 8, 28.0 apāṃ vā eṣa oṣadhīnāṃ rasaḥ //
MS, 2, 5, 4, 7.0 oṣadhībhyo vehatam ālabheta prajākāmaḥ //
MS, 2, 5, 10, 24.2 huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 7, 4, 6.1 sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu /
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
MS, 2, 7, 13, 9.1 yad imā vājayann aham oṣadhīr hasta ādadhe /
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
MS, 2, 7, 14, 5.1 kāmaṃ kāmadughe dhukṣva prajābhyā oṣadhībhyaḥ /
MS, 2, 7, 16, 4.2 mādhvīr naḥ santv oṣadhīḥ //
MS, 2, 8, 8, 15.0 revatauṣadhībhyā oṣadhīr jinva //
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 2, 12, 1, 5.1 saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
MS, 2, 12, 1, 6.1 payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
MS, 3, 1, 8, 11.0 oṣadhīṣv evaināṃ pratiṣṭhāpayati //
MS, 3, 11, 6, 1.1 somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /