Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ānandakanda

Atharvaprāyaścittāni
AVPr, 2, 9, 5.9 oṣadhībhyas te lomāni spṛṇomi svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 73, 1.1 divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 32.2 oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
Kāṭhakasaṃhitā
KS, 8, 15, 22.0 adbhya evainam oṣadhībhyo 'dhyavarunddhe //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 15.0 yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe //
MS, 1, 8, 2, 39.0 oṣadhībhyaḥ paśavaḥ //
MS, 2, 7, 2, 18.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
MS, 2, 10, 1, 1.1 aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 22.5 vātāt paśubhyo adhy oṣadhībhyaḥ /
TB, 2, 3, 2, 4.6 oṣadhībhyo 'dhi somam /
Taittirīyasaṃhitā
TS, 1, 5, 1, 42.1 adbhya evainam oṣadhībhyo 'varudhyādhatte //
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
Taittirīyopaniṣad
TU, 2, 1, 3.7 oṣadhībhyo 'nnam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 27.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
Ṛgveda
ṚV, 2, 1, 1.2 tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //
ṚV, 7, 50, 3.1 yacchalmalau bhavati yan nadīṣu yad oṣadhībhyaḥ pari jāyate viṣam /
Ānandakanda
ĀK, 1, 2, 226.2 sarvauṣadhībhyo'pyadhiko hyaṇumātropayogataḥ //
ĀK, 1, 26, 200.2 yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //