Occurrences

Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Aṣṭasāhasrikā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Pāraskaragṛhyasūtra
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 15, 2.0 samrājaṃ ca virājaṃ cetyudakapātre pariplāvya ṛtubhiriṣṭvārtavairiyamoṣadhīti tābhyāṃ kuṇḍalābhyāṃ dakṣiṇādikarṇayoralaṃkaroti //
Aṣṭasāhasrikā
ASāh, 3, 6.11 tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī /
ASāh, 3, 6.14 atha sa prāṇakajāto yena sā maghī nāmauṣadhī tenopasaṃkramet tenopasaṃkramya tiṣṭhet /
ASāh, 3, 6.17 evaṃ balavatī hi sā oṣadhī /
Divyāvadāna
Divyāv, 8, 197.0 tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati //
Divyāv, 8, 216.0 tasyopariṣṭādyojanamātre 'moghā nāmauṣadhī vicitrarūpā //
Divyāv, 8, 236.0 tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī //
Divyāv, 8, 278.0 tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Matsyapurāṇa
MPur, 13, 49.1 oṣadhī cottarakurau kuśadvīpe kuśodakā /
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
Suśrutasaṃhitā
Su, Sū., 6, 16.1 teṣāṃ punarvyāpado 'dṛṣṭakāritāḥ śītoṣṇavātavarṣāṇi khalu viparītānyoṣadhīrvyāpādayanty apaś ca //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 18.1 tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ /
Garuḍapurāṇa
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 48, 52.1 yā oṣadhīti mantreṇa kumbhaṃ caivābhimantrayet /
Rasārṇava
RArṇ, 12, 1.2 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /
RArṇ, 12, 28.1 trailokyajananī yā syādoṣadhī ajanāyikā /
RArṇ, 12, 53.1 kaṅkālakhecarī nāma oṣadhī parameśvari /
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 66.1 śivadehāt samutpannā oṣadhī turasiṃhanī /
Ānandakanda
ĀK, 1, 23, 286.1 kaṅkālakhecarī nāmnā oṣadhī parameśvari /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 1, 23, 295.1 śivadehātsamutpannā oṣadhī tu irindirī /
ĀK, 2, 9, 78.1 śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī /
Rasārṇavakalpa
RAK, 1, 115.2 sabījā cauṣadhī grāhyā kācid gulmalatā priye //
RAK, 1, 121.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 87.2 oṣadhī cottarakurau kuśadvīpe kuśodakā //
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.2 oṣadhī paramā śreṣṭhā gopitavyā prayatnataḥ /
UḍḍT, 7, 2.1 oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /