Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Garuḍapurāṇa
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Gautamadharmasūtra
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
Arthaśāstra
ArthaŚ, 2, 16, 22.1 āpadi sāram ātmānaṃ vā mokṣayet //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 13, 18.1 śṛṅgiṇā daṃṣṭriṇā vā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ pratikruṣṭasya dviguṇaḥ //
Buddhacarita
BCar, 9, 28.2 taṃ rāhulaṃ mokṣaya bandhuśokādrāhūpasargādeva pūrṇacandram //
BCar, 13, 66.1 baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā /
Mahābhārata
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 1, 2, 126.50 amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ /
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 131.9 hriyamāṇaśca yatrāsau bhīmasenena mokṣitaḥ //
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 13, 2.2 mokṣayāmāsa bhujagān dīptāt tasmāddhutāśanāt //
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 20, 1.4 prasannā mokṣayed asmāṃstasmācchāpācca bhāminī /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 49, 13.3 tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati //
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 24.2 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ /
MBh, 1, 55, 18.2 mokṣayāmāsa yogena te muktāḥ prādravan bhayāt /
MBh, 1, 55, 38.1 mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram /
MBh, 1, 92, 53.2 jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti //
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 135, 12.1 sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt /
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 139, 29.3 mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt //
MBh, 1, 149, 15.2 mokṣayiṣyati cātmānam iti me niścitā matiḥ //
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 168, 4.2 mokṣayāmāsa vai ghorād rākṣasād rājasattamam //
MBh, 1, 209, 18.2 mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 21.3 tasmācchāpād adīnātmā mokṣayāmāsa vīryavān //
MBh, 1, 218, 6.2 mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā //
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 2, 0, 1.15 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā /
MBh, 2, 1, 1.2 mokṣayitvā mayaṃ tatra pārthaḥ śastrabhṛtāṃ varaḥ /
MBh, 2, 18, 11.1 nihataśca jarāsaṃdho mokṣitāśca mahīkṣitaḥ /
MBh, 2, 22, 11.2 āropya bhrātarau caiva mokṣayāmāsa bāndhavān //
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 3, 13, 84.2 bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt //
MBh, 3, 60, 28.1 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca /
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 185, 48.3 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt //
MBh, 3, 232, 7.2 mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam //
MBh, 3, 232, 15.1 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam /
MBh, 3, 232, 16.2 parākrameṇa mṛdunā mokṣayethāḥ suyodhanam //
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 235, 12.2 mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca //
MBh, 3, 236, 1.3 mokṣitasya yudhā paścān mānasthasya durātmanaḥ //
MBh, 3, 237, 7.1 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam /
MBh, 3, 238, 7.2 tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me //
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 42.2 yadṛcchayā mokṣito 'dya tatra kā paridevanā //
MBh, 3, 241, 3.3 āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ /
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 257, 2.2 evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham /
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 284, 37.2 vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt //
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 23, 11.2 mokṣitā bhīmasenena jagāma nagaraṃ prati //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 66, 18.3 mokṣito bhīmasenena gāvaśca vijitāstathā //
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 160, 17.2 yūyaṃ tair hriyamāṇāśca mokṣitā dṛḍhadhanvanā //
MBh, 8, 42, 54.2 mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam //
MBh, 8, 49, 114.3 mokṣitā vyasanād ghorād vayam adya tvayācyuta //
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 12, 3, 17.1 mokṣito narakād asmi bhavatā munisattama /
MBh, 12, 86, 24.2 āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā //
MBh, 12, 136, 96.2 yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā //
MBh, 12, 296, 24.2 eṣa mokṣayitavyeti prāhur avyaktagocarāt //
MBh, 12, 306, 84.2 tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ //
MBh, 12, 329, 46.9 snātvā cātmānaṃ pāpmano mokṣayāmāsa /
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 16, 4, 32.2 tadantaram upādhāvanmokṣayiṣyañśineḥ sutam //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //
Rāmāyaṇa
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 34, 19.2 kaccinmāṃ vyasanād asmānmokṣayiṣyati vānaraḥ //
Rām, Su, 46, 28.2 haristasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham //
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Yu, 36, 13.1 nemau mokṣayituṃ śakyāvetasmād iṣubandhanāt /
Rām, Yu, 40, 48.1 nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam /
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 55, 61.1 mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ /
Rām, Yu, 84, 27.2 mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā //
Rām, Yu, 86, 19.2 aṅgado mokṣayāmāsa saroṣaḥ sa paraśvadham //
Rām, Yu, 88, 27.1 mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ /
Rām, Yu, 88, 28.1 mokṣitaste balaślāghin yasmād evaṃ vibhīṣaṇaḥ /
Saundarānanda
SaundĀ, 8, 16.1 vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām /
AHS, Sū., 27, 9.2 śironetravikāreṣu lalāṭyāṃ mokṣayet sirām //
AHS, Sū., 27, 24.2 phaloddeśe suniṣkampaṃ sirāṃ tadvacca mokṣayet //
AHS, Sū., 29, 64.2 śīte vasante 'pi ca tau mokṣaṇīyau tryahāt tryahāt //
AHS, Cikitsitasthāna, 18, 34.1 mokṣayed bahuśaścāsya raktam utkleśam āgatam /
AHS, Utt., 11, 17.2 samantān maṇḍalāgreṇa mocayed atha mokṣitam //
AHS, Utt., 14, 29.1 sirāṃ tathānupaśame snigdhasvinnasya mokṣayet /
AHS, Utt., 27, 17.2 tryahāt tryahād ṛtau gharme saptāhān mokṣayeddhime //
AHS, Utt., 38, 20.2 anyaiśca viṣaśophaghnaiḥ sirāṃ vā mokṣayed drutam //
Divyāvadāna
Divyāv, 8, 491.0 sa ca parvato 'manuṣyāvacaritaḥ kṛṣṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṣayati //
Harivaṃśa
HV, 9, 98.2 maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata //
HV, 9, 100.2 maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
NāSmṛ, 2, 5, 28.1 yaś caiṣāṃ svāminaṃ kaścin mokṣayet prāṇasaṃśayāt /
NāSmṛ, 2, 5, 36.2 rājñā mokṣayitavyās te dāsatvaṃ teṣu neṣyate //
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 43, 8.0 kas taṃ puruṣaṃ bhavān mokṣayati //
Suśrutasaṃhitā
Su, Sū., 5, 35.1 tatas tṛtīye 'hani vimucyaivam eva badhnīyād vastrapaṭṭena na cainaṃ tvaramāṇo 'paredyur mokṣayet //
Su, Sū., 5, 40.1 hemante śiśire caiva vasante cāpi mokṣayet /
Su, Sū., 14, 31.3 yavāgūṃ pratipītasya śoṇitaṃ mokṣayedbhiṣak //
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 20, 24.1 indralupte sirāṃ mūrdhni snigdhasvinnasya mokṣayet /
Su, Cik., 20, 50.1 tatra saṃśodhanaṃ kṛtvā śoṇitaṃ mokṣayedbhiṣak /
Su, Utt., 17, 95.1 śāmyatyevaṃ na cecchūlaṃ snigdhasvinnasya mokṣayet /
Tantrākhyāyikā
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 300.1 śakto 'py amokṣayan svāmī daṃṣṭriṇāṃ śṛṅgiṇāṃ tathā /
Garuḍapurāṇa
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /