Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
Aitareyabrāhmaṇa
AB, 1, 3, 10.0 dīkṣitavimitam prapādayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 30, 20.0 antaś ca prāgā aditir bhavāsīti prapādyamāne 'nvāha //
AB, 3, 15, 2.0 te 'bruvann abhiṣuṇavāmaiva tathā vāva na āśiṣṭham āgamiṣyatīti tatheti te 'bhyaṣuṇvaṃs ta ā tvā rathaṃ yathotaya ity evainam āvartayann idaṃ vaso sutam andha ity evaibhyaḥ sutakīrtyām āvir abhavad indra nedīya ed ihīty evainam madhyam prāpādayanta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 8.0 astamita āditye grāmaṃ prapādayati //
Jaiminīyaśrautasūtra
JaimŚS, 3, 7.0 vimuktayor anaḍuho rājānaṃ prapādayanti //
Kauśikasūtra
KauśS, 1, 7, 18.0 pūrvaṃ prapādya prayacchati //
KauśS, 3, 1, 16.0 kṛṣṇaśakuneḥ savyajaṅghāyām aṅkam anubadhyāṅke puroḍāśaṃ pra patetaḥ iti anāvṛtaṃ prapādayati //
KauśS, 4, 2, 19.0 prapādayati //
KauśS, 4, 4, 15.0 brahma jajñānam iti sūtikāriṣṭakau prapādayati //
KauśS, 9, 4, 5.1 ūrjaṃ bibhrad iti prapādayati //
KauśS, 10, 3, 20.0 sumaṅgalī prataraṇīha priyaṃ mā hiṃsiṣṭaṃ brahmāparam iti pratyṛcaṃ prapādayati //
KauśS, 11, 3, 15.1 ūrjaṃ bibhrad iti prapādayati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 9, 5, 7.0 atha pūrvayā dvārā rājānaṃ prapādayanti //
KauṣB, 9, 5, 8.0 tasmin prapādyamāne tam asya rājā varuṇas tam aśvinā iti //
KauṣB, 9, 5, 9.0 vrajaṃ ca viṣṇuḥ sakhivāṁ aporṇuta ity abhirūpāṃ prapādyamānāyānvāha //
KauṣB, 9, 5, 23.0 evaṃ nu yadi pūrvayā dvārā rājānaṃ prapādayeyuḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
Taittirīyasaṃhitā
TS, 6, 1, 2, 3.0 bahiḥ pavayitvāntaḥ prapādayati //
TS, 6, 3, 2, 3.10 saumyarcā prapādayati /
TS, 6, 3, 2, 4.1 evainaṃ devatayā prapādayati /
Vaitānasūtra
VaitS, 3, 3, 5.1 niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate //
Vārāhagṛhyasūtra
VārGS, 2, 1.0 prāṅmukham udaṅmukhaṃ vā sūtikālayaṃ kalpayitvā dhruvaṃ prapadye śubhaṃ prapadya āśāṃ prapadya iti kāle prapādayet //
VārGS, 15, 14.0 aparasyāhnaḥ saṃdhikāle gṛhān prapādayet //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 5.0 havirdhānagate some surāṃ droṇaṃ vālam ity apareṇa dvāreṇa prapādayati //
Āpastambagṛhyasūtra
ĀpGS, 6, 8.1 lohitaṃ carmānaḍuhaṃ prācīnagrīvam uttaraloma madhye 'gārasyottarayāstīrya gṛhān prapādayann uttarāṃ vācayati dakṣiṇena padā //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 5.1 prapādyamāne rājany agreṇāno 'nusaṃvrajet //
ĀśvŚS, 4, 10, 13.1 yadi tv agreṇa pratyeyāt prapādyamāne //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 21.1 athainaṃ śālām prapādayati /
ŚBM, 3, 1, 3, 28.1 athainaṃ śālām prapādayati /
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 6, 6, 2, 4.2 etasyāṃ ha diśi svargasya lokasya dvāraṃ tasmād udaṅ prāṅ tiṣṭhann āhutīrjuhoty udaṅ prāṅ tiṣṭhandakṣiṇā nayati dvāraiva tatsvargasya lokasya vittam prapādayati //
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 1.1 snātaṃ kṛtamaṅgalaṃ varam avidhavāḥ subhagā yuvatyaḥ kumāryai veśma prapādayanti //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 16, 12.0 ihaiva stam iti sūktaśeṣeṇa gṛhān prapādayanti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 6, 4.0 śālām agreṇa śakaṭam avasthāpya prapādayanti rājānam //
ŚāṅkhŚS, 5, 14, 17.0 tam asya rājeti prapādyamāne //
ŚāṅkhŚS, 5, 14, 22.0 aparayā dvārā prapādyamāne 'nusameti hotā //